Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 412 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi pravakṣyāmi duḥsahasya tu yoṣitām |
kathāṃ pātivratyaparāṃ hyadharmasya sutasya vai || 1 ||
[Analyze grammar]

brahmaṇaḥ pṛṣṭhato jajñe hyadharmo'syābhavat sutaḥ |
duḥsaho mānasaḥ putro yatra yatra sa tiṣṭhati || 2 ||
[Analyze grammar]

tatra tatra duḥsahatvaṃ prajānāmapi jāyate |
tasya patnyaścatasraścā'bhavannāmnā daridratā || 3 ||
[Analyze grammar]

bubhukṣā kalahā malinatā ceti pativratāḥ |
yatrāste duḥsaho devo vasantīmāśca tatra vai || 4 ||
[Analyze grammar]

kuṭumbinaḥ suhṛdaśca pārśvavāsina eva ca |
deśasthasya purasthasya dṛṣṭimārgagatasya ye || 5 ||
[Analyze grammar]

sampadaḥ samalokyaiva na sahante jvalanti ca |
teṣāmīrṣyā'sūyikādviḍbhṛtānāṃ mānase sadā || 6 ||
[Analyze grammar]

vāsaṃ dadau svayaṃ brahmā duḥsahasya pitāmahaḥ |
athā'dharmasya putro'bhūnmānaso varṇasaṃkaraḥ || 7 ||
[Analyze grammar]

sāṃkaryasyā'bhavan putryaścatasrastā daridratā |
bubhukṣā kalahā malinatā ceti vivāhitāḥ || 8 ||
[Analyze grammar]

duḥsahāya pradattāstāḥ sāṃkaryeṇa pativratāḥ |
daridratā svarūpe tu nistejaskā vyadṛśyata || 9 ||
[Analyze grammar]

bubhukṣā''sīt kurūpā ca kalahā krūrarūpiṇī |
malinatā makṣikādivyāptā malādilepitā || 10 ||
[Analyze grammar]

snānadānajapahomadhyānapuṇyādivarjitāḥ |
duḥsahastā upādāya vāsaṃ cakre hyaraṇyake || 11 ||
[Analyze grammar]

alabdhvā jīvanaṃ tatrodyamapattanamāviśat |
vyavasāyidvijādīnāṃ madhye harmye vidhāya ca || 12 ||
[Analyze grammar]

vāsaṃ cakre sabhāryaḥ saḥ sahate na paronnatim |
yasyonnatiṃ na sahate tadgṛhe'yaṃ pragacchati || 13 ||
[Analyze grammar]

gṛhajaneṣu cāviśya nindāṃ kutsāṃ parasparam |
vṛddhayoḥ kuśalasyā'pi dhārmikasyāpi sarvathā || 14 ||
[Analyze grammar]

karoti kārayatyeva dhanā''yapratibandhikām |
vyavasya vardhinīṃ caiva lābhanāśakarīṃ tathā || 15 ||
[Analyze grammar]

ekadā sa praviveśa mahendre gurvapūjake |
durvāsasā'rpitāṃ mālāṃ śakraḥ sehe na tadbalāt || 16 ||
[Analyze grammar]

mālā tena tadā kṣiptā gajakuṃbhe gajena tu |
samākṛṣya kareṇaiva svapādenaiva marditā || 17 ||
[Analyze grammar]

tāvaddurvāsasi cāpi praviṣṭo duḥsahastadā |
durvāsā taṃ śaśāpā'pi sampaddhīno bhaveti vai || 18 ||
[Analyze grammar]

sampadastata evaitā layaṃ prāptā jalādiṣu |
drāgevendragṛhe daridratāpatnīyutaśca saḥ || 19 ||
[Analyze grammar]

duḥsahaḥ svanivāsaṃ vai cakre nityaṃ pramoditaḥ |
śacyā dāridryadoṣeṇa dānamānādikaṃ tataḥ || 20 ||
[Analyze grammar]

devaviprarṣipitrādipūjyātithipravāsinām |
niruddhaṃ ca tatastasyāṃ saṃviveśa bubhukṣatā || 21 ||
[Analyze grammar]

yasmātkasmātsthalādvāpi devādvāmānavāttathā |
grāhyaṃ grāhyaṃ samāhārya varjyaṃ nāstīti sarvathā || 22 ||
[Analyze grammar]

sarvaṃ grāhyaṃ bhavatyeva sā gṛhṇāti bubhukṣayā |
cakravartī mahārājo nahuṣo dṛṣṭimāgataḥ || 23 ||
[Analyze grammar]

susmṛddhaḥ sā śacīṃ caicchat tasmāt smṛddhiṃ tathopadāḥ |
rājānaṃ sā samāhūyā'yācata vararatnakam || 24 ||
[Analyze grammar]

pārthivaṃ ca talīyaṃ ca yaśca lokāntarārjitam |
rājāpi devavandyāṃ tāmāpadgatāṃ vilokya vai || 25 ||
[Analyze grammar]

durvāsaḥśāpato naśyamānamapi dadau ca tām |
bubhukṣayā śacī nityaṃ navopadāṃ hi vāñcchati || 26 ||
[Analyze grammar]

devānumatimādāya sthāpitādindraśāsane |
rājñā jñātaṃ bubhukṣitā mayā vastupradānakaiḥ || 27 ||
[Analyze grammar]

tṛptā vidhīyate nityaṃ mama bhogyā bhaviṣyati |
nahuṣeṇā'rthitā ratikarmaṇe yāvadeva tu || 28 ||
[Analyze grammar]

tāvacca kalahā śacyā nṛpe ca vāsamācarat |
kliṣṭā jātā mahendrāṇī nahuṣaḥ ṛṣivāhanāt || 29 ||
[Analyze grammar]

patitaścā'bhavat sarpaḥ śacī yātā tu puṣkaram |
atha sarpe mahendre ca śacyāṃ malinatā'vasat || 30 ||
[Analyze grammar]

bahuvarṣasahasrāṇi sarvatra duḥsahastathā |
catasro yoṣitastasyā'vasan prajāsu sarvaśaḥ || 31 ||
[Analyze grammar]

hāhākṛtaṃ mahāduḥkhārditaṃ sarvaṃ tadā'bhavat |
udyogapattanaṃ naṣṭaṃ vyavasāyā vanaṃ yayuḥ || 32 ||
[Analyze grammar]

lakṣmīḥ samudragā jātā smṛddhayo'pi layaṃ yayuḥ |
lokyate yatra tatra vai duḥsaha stribhiranvitaḥ || 33 ||
[Analyze grammar]

patiṃ vinā na tiṣṭhanti catasrastā vratānvitāḥ |
modante sma hasanti sma nṛtyanti sma gṛhe gṛhe || 34 ||
[Analyze grammar]

duḥsahastu gale kṛtvā mṛdaṃgaṃ vādayatyapi |
daridratā tāṇḍavaṃ ca karoti nṛtyamūrjitam || 35 ||
[Analyze grammar]

bubhukṣā bhramate pārśve ḍhabbukān bhikṣayatyapi |
kalahā kenacit kṣiptaṃ haratyeva prasahya tat || 36 ||
[Analyze grammar]

yadi bhojyaṃ phalaṃ śuṣkaṃ cārdraṃ dadāti ko'pi vā |
drāgeva hṛtvā cā'śnāti nānyasyai sā dadāti hi || 37 ||
[Analyze grammar]

yadi cānyā vibhāgaṃ svaṃ gṛhṇāti tāvadeva sā |
kalahā''rabhate cākrośanaṃ lalāṭapiṭṭanam || 38 ||
[Analyze grammar]

tṛptyadhikaṃ mileccet tad dadātyaparayoṣite |
na culukaṃ na karayoḥ kṣālanaṃ mukhaśodhanam || 39 ||
[Analyze grammar]

karoti kācinnṛtye'tra malinā saṃhasatyapi |
gṛhaṃ dvāraṃ cāṅgaṇaṃ ca jalasthānaṃ ca nālikā || 40 ||
[Analyze grammar]

rasaśālā''plavasthānaṃ sarvaṃ malinatānvitam |
kimu vai bahu vaktavyaṃ peṭikā''staraṇādikam || 41 ||
[Analyze grammar]

gṛhabhittistathodyānaṃ sphaṭikāsanamityapi |
mukhaṃ cakṣuḥ kapālaṃ ca bhālaṃ sarvaṃ malānvitam || 42 ||
[Analyze grammar]

sarvatra samabhūlloke rūpaṃ kurūpatāṃ gatam |
tejo nistejakatāṃ ca gataṃ kṛṣṇatamo'nvitam || 43 ||
[Analyze grammar]

evaṃ vai tāṇḍavaṃ dṛṣṭvā devā nārāyaṇādayaḥ |
samudramathanaṃ kṛtvā prathamaṃ puruṣaṃ śubham || 44 ||
[Analyze grammar]

udārākhyaṃ hariḥ prāha dhārmikaṃ dharmasaṃbhavam |
gṛhāṇa tvaṃ yatheṣṭaṃ vai ratnāni gaccha sāmpratam || 45 ||
[Analyze grammar]

santoṣeṇa samaṃ prasannatākhyayā ca yoṣitā |
samaṃ vicara sarvatra lokeṣu mā ciraṃ vraja || 46 ||
[Analyze grammar]

tataḥ sa dharmaputraśca prasannatāpatiḥ khalu |
udāraḥ sānujenāpi santoṣeṇa samanvitaḥ || 47 ||
[Analyze grammar]

prajāsu vyacaracchīghraṃ vāsaṃ cakre gṛhe gṛhe |
tad dṛṣṭvā duḥsahaḥ kruddho devān prati jagāma ha || 48 ||
[Analyze grammar]

bhāryāyuto yayāce niṣkāsyamāno'bhitaḥ khalu |
vāsārthaṃ jīvanārthaṃ me devaiḥ pradīyatāṃ sthalam || 49 ||
[Analyze grammar]

no ced virāgamāpanno mariṣye nātra saṃśayaḥ |
pativratāśca me patnyo bhaviṣyantyanalāñcitāḥ || 50 ||
[Analyze grammar]

satyaḥ pṛṣṭhe mama sarvāḥ saṃsāro'sāratāṃ vrajet |
ahameva hi sāro'smi saṃsāre janmamṛtyudaḥ || 51 ||
[Analyze grammar]

madvinā yamarājasya nyāyālayo na saṃcaret |
madvinā śrīhareraṃśā bhaviṣyanti na sarvathā || 52 ||
[Analyze grammar]

mayi satyeva sarvatrā'dharmo'pi nityapoṣaṇam |
prāpnoti cāsurāścogrāḥ sthite mayi bhavanti vai || 53 ||
[Analyze grammar]

yathā yatheṣṭaṃ bhavatāṃ kurvantu bahunā'tra kim |
ityuktvā virarāmā'sau tāvattasya tu yoṣitaḥ || 54 ||
[Analyze grammar]

nirāhārā bhartsitāśca prajayā'nādarīkṛtāḥ |
kṣudhitāstṛṣitāstatra devānāṃ purato yayuḥ || 55 ||
[Analyze grammar]

yatra tāsāṃ patiścāste cukrudhuḥ rurudustadā |
nijaghnurnijavakṣāṃsi pusphuṭuḥ svaśirāṃsi ca || 56 ||
[Analyze grammar]

bibhatsavāṇīrjagaduḥ kolāhalaṃ pracakrire |
are re re kva gacchāmastṛṣitāḥ kṣudhitā vayam || 57 ||
[Analyze grammar]

nāsti bhojyapradaṃ kṣetraṃ nāsti vāsagṛhaṃ tathā |
nāsti vṛkṣaṃ saphalaṃ vā nā''śrayaścāpi vidyate || 58 ||
[Analyze grammar]

nirguṇāya niḥsthalāya pradattā janakena vai |
aho bhāgyaṃ mariṣyāmo'raṇye'nnasalilaṃ vinā || 59 ||
[Analyze grammar]

nāsti cullī gṛhaṃ nāsti nāsti vastrādikaṃ tathā |
piṣṭaṃ miṣṭaṃ tathā diṣṭaṃ nāsti kartavyameva kim || 60 ||
[Analyze grammar]

kiṃ khādāmaḥ kiṃ pibāmo nivāsasthānamantarā |
pādaṃ chitvā nu kiṃ cullyāṃ jvālayāmo vinendhanam || 61 ||
[Analyze grammar]

bālān kiṃ khaṇḍaśaḥ kṛtvā bhakṣayāmaḥ svakān pate |
pradīpe kiṃ pūraṇīyaṃ raktaṃ tailaṃ vinā'tra kim || 62 ||
[Analyze grammar]

santāḍya pṛthivīṃ pādaiḥ karaiḥ sampīḍya mūrdhajān |
netrairvimucya salilaṃ rurudurdīnamānasāḥ || 63 ||
[Analyze grammar]

ākrandanaṃ mahāduḥkhamayaṃ cakruśca tāḥ striyaḥ |
tadā dharmo yamaḥ sūryaścendraḥ śaṃbhurharistathā || 64 ||
[Analyze grammar]

lokapālāstathā devyo dṛṣṭvā dayāvaśaṃgatāḥ |
etāḥ prasāntvayāmāsurvicāyaiva daduḥ sthalam || 65 ||
[Analyze grammar]

yatra bhartā ca bhāryā ca parasparavirodhinau |
guruḥ śiṣyo'tithiḥ svāmī dvijā gāvo virodhinaḥ || 66 ||
[Analyze grammar]

sabhāryastvaṃ gṛhe teṣāṃ viśeṣād vasa duḥsaha |
yatra nindā ca devānāṃ gurūṇāṃ svāmināṃ śriyāḥ || 67 ||
[Analyze grammar]

strīṇāṃ nindā ca vṛddhānāṃ pitrośca tatra saṃvasa |
japahomādikaṃ dānārcanaṃ yatra na vidyate || 68 ||
[Analyze grammar]

paropakārahīnāśca sabhāryasteṣu cāviśa |
hareḥ kathā na yatrāsti gurusammānanaṃ na ca || 69 ||
[Analyze grammar]

rātrau rātrau gṛhe yatra kalaho vartate mithaḥ |
pitṛtarpaṇahīnāśca sabhāryasteṣu cāviśa || 70 ||
[Analyze grammar]

bālānāṃ prekṣamāṇānāṃ yatrā'datvā tvabhakṣayam |
bhakṣyāṇi tatra saṃhṛṣṭaḥ sabhāryastvaṃ samāviśa || 71 ||
[Analyze grammar]

hiṃsākarmaratāḥ pāpā dayāhīnāḥ parasparam |
gṛhe yasminnāsate tadgṛhe deśe'pi cāvasa || 72 ||
[Analyze grammar]

yasya kākagṛhaṃ nimbe cārāme vā gṛhe'pi vā |
muṇḍinyāśca gṛhe nityaṃ sabhāryastvaṃ samāviśa || 73 ||
[Analyze grammar]

ekā dāsī gṛhe yatra trigavaṃ pañcamāhiṣam |
ṣaḍaśvaṃ saptamātaṃgaṃ sabhāryastvaṃ samāviśa || 74 ||
[Analyze grammar]

yatra bhāryā mantrakartrī ḍākinī ḍākanaḥ patiḥ |
piśācavāso yatrāsti sabhāryastvaṃ samāviśa || 75 ||
[Analyze grammar]

yatra kanyā garbhavatī kumārī ca rajasvalā |
vidhavā cānyasaṃginī sabhāryastvaṃ samāviśa || 76 ||
[Analyze grammar]

yatra narā nindakāśca sādhūnāṃ dveṣakāriṇaḥ |
palāṇḍujātigandhīyāḥ sabhāryasteṣu cāviśa || 77 ||
[Analyze grammar]

yatra nāryo vinindanti yatīn sādhvīḥ satastathā |
patīn vṛddhān bhūsurāṃśca sabhāryastatra cāviśa || 78 ||
[Analyze grammar]

maithunānantaraṃ yatra na snānaṃ śuddhireva na |
ṛtūttaraṃ navā śuddhiḥ sūtakaṃ na ca pālyate || 79 ||
[Analyze grammar]

jñānamaṃgalahīnāśca sabhāryasteṣu cāviśa |
malināsyā maladantā madirāmāṃsabhojanāḥ || 80 ||
[Analyze grammar]

sandhyādhyānādihīnāśca dyūtaveśyāratāstathā |
nāryo bhāṇḍādiṣu prītā yatra tatra samāviśa || 81 ||
[Analyze grammar]

martyāḥ paśuratā yatra paśavo mānuṣīratāḥ |
vṛthā dhātuvineṣṭārasteṣāṃ gṛhe samāviśa || 82 ||
[Analyze grammar]

yatra kaṇṭakino vṛkṣā gavādyāḥ kṣudhitāstathā |
vadhyante kṛtaniḥśvāsāsteṣāṃ skandhe sadā vasa || 83 ||
[Analyze grammar]

pavitre vāsayogye ca sthale malādisarjakāḥ |
saśaktā api vidyante teṣāṃ skandhe sadā vasa || 84 ||
[Analyze grammar]

śāstralopaprakartāro rājyanyāyāticāriṇaḥ |
lokamārgacyutāsteṣāṃ gṛhe skandhe sadā vasa || 85 ||
[Analyze grammar]

dānakārye viruddhā ye sukhakārye virodhinaḥ |
dampatīsnehahantārastatra sabhāryako vasa || 86 ||
[Analyze grammar]

ityukto duḥsaho natvā devān viṣṇupurogamān |
yayau vāsāya sarvatra labhyate yatra tatsthalam || 87 ||
[Analyze grammar]

trayodaśyāṃ caturdaśyāṃ dīpāvalyāṃ pratipadi |
rathyāṃ bhramanti tāḥ sarvāścatasro duḥsahastriyaḥ || 88 ||
[Analyze grammar]

aṃgaṇe gopure bhittau dehalyāṃ catvare bahiḥ |
dīpadānena svastikapūraṇena sutoraṇāt || 89 ||
[Analyze grammar]

raṅgavallyādibhiścāpi dhūlīmārjanatastathā |
svacchatākaraṇāccāpi dadhidānena vā ca tāḥ || 90 ||
[Analyze grammar]

yatra pativratānāryaḥ patayaśca patnīvratāḥ |
ubhau kṛṣṇaparau yatra yatra vai vaiṣṇavā janāḥ || 91 ||
[Analyze grammar]

sādhutṛptipradāḥ śiṣyāḥ sādhvyo yatra haripriyāḥ |
kṛṣṇanārāyaṇo yatra tatra nā''yānti tāḥ priye || 92 ||
[Analyze grammar]

lakṣmīpūjā bhaved yatra śāradāpūjanaṃ tathā |
gaṇeśapūjanaṃ yatra dānaṃ ca vividhaṃ bhavet || 93 ||
[Analyze grammar]

natvā sarvā nivartante nā''yānti vatsaraṃ hi tāḥ |
iti te kathitaṃ lakṣmi daridratādivartanam || 94 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne pativratāmāhātmye adharmaputraduḥsahasya daridratābubhukṣākalahāmalinatākhyānāṃ patnīnāṃ pativratānāṃ sapatikanivāsasthānānāṃ pradarśananāmā dvādaśādhikacatuśśatatamo'dhyāyaḥ || 412 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 412

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: