Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 413 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi purāvṛttaṃ brahmasadasi saṃvṛtam |
brahmaṇā nirmite cātra loke devarṣirakṣite || 1 ||
[Analyze grammar]

munayaḥ ṛṣayo devāḥ pitaro mānavāḥ khagāḥ |
pātālastaravāsāśca gandharvāḥ kinnarāḥ nṛpāḥ || 2 ||
[Analyze grammar]

sādhyā viśve marutaśca vasavo devanāyakāḥ |
brahmacaryaparāścāpi yatayo dhyānayoginaḥ || 3 ||
[Analyze grammar]

vidyādharāḥ kiṃpuruṣā aneke devayonayaḥ |
apsaraso brahmasarasaḥ sādhvyaḥ satyaśca kanyakāḥ || 4 ||
[Analyze grammar]

dāsyaḥ kiṃkaryaḥ sevārthasādhikāḥ api yoṣitaḥ |
kāmacārāḥ kāmarūpā yatheṣṭasukhadāyikāḥ || 5 ||
[Analyze grammar]

samamānāḥ samadehāḥ sundaryaḥ ṣoḍaśābdikāḥ |
tatra patnyarthamevāyaṃ brahmā lokapitāmahaḥ || 6 ||
[Analyze grammar]

dadau diviṣadādibhyaḥ śacyādyā mānasīstriyaḥ |
tāsāṃ pativratādharmāḥ patigṛhītayoṣitām || 7 ||
[Analyze grammar]

pātivratyena saṃrabdhā bhuktimuktipradāḥ khalu |
brahmaṇā devapatnībhyaḥ snuṣābhyaścopavarṇitāḥ || 8 ||
[Analyze grammar]

upadiṣṭāḥ pātivratyaparā mokṣasya sādhakāḥ |
dharmārthakāmamokṣākhyāstābhiḥ śrutāḥ samādarāt || 9 ||
[Analyze grammar]

gṛhītāḥ sarvathā śreyaskarāstuṣṭāśca tāḥ striyaḥ |
kintu dāsīsvarūpiṇyaḥ śrutvā dharmāṃśca sarvaśaḥ || 10 ||
[Analyze grammar]

asmākaṃ sevikānāṃ vai ko dharmaścetyatarkayan |
vayaṃ dāsyaḥ paravaśyāḥ pitāmahena nirmitāḥ || 11 ||
[Analyze grammar]

devānāṃ ca tathā devīyoṣitāṃ karmacārikāḥ |
upapatnyo bhavāmaśca pātivratyavivarjitāḥ || 12 ||
[Analyze grammar]

dāsye naikapatimattvaṃ surakṣyeta kadācana |
kaiṃkaryaṃ ca parādhīnaṃ svāmisantoṣalambanam || 13 ||
[Analyze grammar]

svāmino bahavaḥ syuśca naikadharmo'sti sudṛḍhaḥ |
bahūnāṃ sevayā dāsījīvanaṃ hi vivartate || 14 ||
[Analyze grammar]

tatrā'nekaprasaṃgena durītaṃ jāyate tataḥ |
asukṛtena doṣeṇa niraye vai gatirbhavet || 15 ||
[Analyze grammar]

tasmād dāsyaṃ tu nārīṇāṃ na vai śreyaḥpradaṃ bhavet |
na kāryaṃ tādṛśaṃ dāsyaṃ yatra nāstyuttamā gatiḥ || 16 ||
[Analyze grammar]

rājñāṃ dhanināṃ sarveṣāṃ kāmabhāvena sevanam |
nartanaṃ paṇyabhāvena paṇyapatnītvavartanam || 17 ||
[Analyze grammar]

yadi doṣāvahaṃ tarhi tanna grāhyaṃ hi sarvathā |
tasmād yathā kṛtāḥ sarvā vivāhitāḥ surastriyaḥ || 18 ||
[Analyze grammar]

brahmasarasaḥ kanyāśca vayaṃ tadvad vivāhitāḥ |
apsarasaḥ surādyaiśca gṛhītā eva sevikāḥ || 19 ||
[Analyze grammar]

sthāsyāmo vai pātivratyadharmaparāḥ sadā śubhāḥ |
muniṣu brahmarūpeṣu sureṣu mānaveṣvapi || 20 ||
[Analyze grammar]

nāgeṣu siddhagandharvacāraṇeṣu vaniṣvapi |
vivāhenaiva patibhiḥ sākaṃ patiparāyaṇāḥ || 21 ||
[Analyze grammar]

patidharmān samagṛhya vartiṣyāmaha eva yat |
patidharmaḥ paro dharmo dharmārthakāmamokṣadaḥ || 22 ||
[Analyze grammar]

patinyāsaḥ paro nyāsaḥ putravittasukhapradaḥ |
patirakṣā parārakṣā patirdevaḥ paro guruḥ || 23 ||
[Analyze grammar]

vinā vivāhavidhinā dāsītvaṃ kācavanmatam |
adhruvaṃ naśvaraṃ nā''sthāpradaṃ chalādisaṃbhṛtam || 24 ||
[Analyze grammar]

atṛptidaṃ samudvegakaraṃ duḥkhapradaṃ sadā |
tasmādvai brahmaṇe sarvā militā vayameva ca || 286 ||
[Analyze grammar]

prārthayāmo'psaraso vai vivāhena pradānakam |
iti vicārya tāḥ sarvā apsaraso'jasaṃsadi || 26 ||
[Analyze grammar]

brahmāṇaṃ prārthayāmāsurvivāhārthaṃ punaḥ punaḥ |
brahmaṇā ca tadā svasya putrībhyo dharmahetave || 27 ||
[Analyze grammar]

snuṣābhūtābhya evaitā dharmā mokṣakarāstathā |
sukhadāḥ svargadāścāpi durītakṣayakārakāḥ || 28 ||
[Analyze grammar]

upadiṣṭāḥ sukhāyaiva tathā niḥśreyasāya ca |
śṛṇu lakṣmi kathayāmi paṇyadharmān sukhāśrayān || 29 ||
[Analyze grammar]

yā dāsī ca parādhīnā kumārī sadhavā'thavā |
apatikā ca dāsītve sthitā vā nṛpadharmiṇī || 30 ||
[Analyze grammar]

bahusvāmimatī yā vā cā'paricitasvāminī |
kāmadharmeṇa lubdhā vā yasyā nāstyaparā gatiḥ || 31 ||
[Analyze grammar]

tayā nṛpāḥ svāmitulyāḥ sūtā vāpi ca tatsamāḥ |
sevanīyā bhaveyurvai tāsāṃ saubhāgyameva te || 32 ||
[Analyze grammar]

ye kecid vṛttidātāraḥ śulkadātāra eva vā |
ājīvanaṃ rakṣakāste tārakāḥ patayaḥ smṛtāḥ || 33 ||
[Analyze grammar]

teṣāṃ vai sevayā dāsyastaranti bhāvabhaktitaḥ |
jāre śulkaprade nārāyaṇaṃ smṛtvā tu māṃ harim || 34 ||
[Analyze grammar]

nārāyaṇasamāṃ sevāṃ kariṣyanti tu yāḥ striyaḥ |
tādṛṅniśchadmavṛttyā tāstariṣyanti harerbalāt || 35 ||
[Analyze grammar]

upacāryo haribuddhyā samāyāto'tithiryathā |
na tu vai tṛṣṇayā lubdhavṛttyā vā kapaṭena vā || 36 ||
[Analyze grammar]

kṣaṇikaṃ ca patiṃ matvā sevanīyo hariryathā |
pitṝṇāṃ devatānāṃ ca puṇyāhe samupasthite || 37 ||
[Analyze grammar]

gobhūhiraṇyadānāni pradeyāni svaśaktitaḥ |
gurūṇāṃ ca satāṃ daivījanānāmāśiṣastathā || 38 ||
[Analyze grammar]

prāptavyāḥ śreyase tābhiḥ pālyāni vacanāni ca |
yadā sūryadine hastaḥ puṣyo vā'tha punarvasuḥ || 39 ||
[Analyze grammar]

bhavet sarvauṣadhisnānaṃ paṇyanārī samācaret |
dhātrīphalatilapiṣṭā'pāmārgatulasīdalaiḥ || 40 ||
[Analyze grammar]

taṇḍulairviṣṇupādābjavārimiśrajalaiḥ śubhaiḥ |
snāyāttathā'rcayet kāmarūpaṃ kṛṣṇanarāyaṇam || 41 ||
[Analyze grammar]

ratiṃ kāmaṃ pratiṣṭhāpya rādhāṃ kṛṣṇaṃ tu kānakam |
lakṣmīṃ nārāyaṇaṃ svarṇaṃ saṃsthāpya pūjayettu sā || 42 ||
[Analyze grammar]

kāmāya pādau sampūjya jaṃghe vai mohakāriṇe |
meḍhraṃ kandarpanidhaye kaṭiṃ prītimate namaḥ || 43 ||
[Analyze grammar]

nābhiṃ saukhyasamudrāya rāmāya ca tathodaram |
hṛdayaṃ hṛdayeśāya stanāvāhlādakāriṇe || 44 ||
[Analyze grammar]

utkaṇṭhāyeti vaikuṇṭhamāsyamānandakāriṇe |
vāmāṃgaṃ puṣpacāpāya puṣpabāṇāya dakṣiṇam || 45 ||
[Analyze grammar]

mānasāyeti vai mauliṃ vilolāyeti mūrdhajam |
sarvātmane kṛṣṇanārāyaṇātmane prasevine || 46 ||
[Analyze grammar]

kāntarūpāya cakrādidhāriṇe paramātmane |
namo nārāyaṇāyeti kāmadevātmane namaḥ || 47 ||
[Analyze grammar]

kāmapitre kāmadevanivāsāya ca te namaḥ |
kāmamokṣakarāyā'rtiharāya haraye namaḥ || 48 ||
[Analyze grammar]

kāmabandhanakārāya kāmabandhanahāriṇe |
kṛṣṇa kṛṣṇa kāma kṛṣṇa mokṣadāya ca te namaḥ || 49 ||
[Analyze grammar]

asmākaṃ tvaṃ patiḥ kṛṣṇa nānyo'sti tvādṛśaḥ patiḥ |
anye svārthāḥ patayaste vayaṃ svārthāśca yoṣitaḥ || 50 ||
[Analyze grammar]

tvaṃ parārthaḥ parabrahma gṛhāṇā'smānnije kare |
pātivratyaṃ tvayi cāstu nānyatra kṣaṇadeṣu vai || 51 ||
[Analyze grammar]

kṣaṇadeṣu bhavānāste bhavāneva patiḥ prabho |
tārayā'smān bhavavāhāt kṛṣṇavāhe naya prabho || 52 ||
[Analyze grammar]

nāryaḥ kāmakṛte sṛṣṭāḥ bhavān kāmarūpo hi naḥ |
bījarūpo hariḥ kṛṣṇo bālarūpo bhavān mataḥ || 53 ||
[Analyze grammar]

premarūpo liṅgarūpo bhavāneva mato hi naḥ |
mā bhaktānāṃ yoṣitāṃ te kiṃkarīṇāṃ durītakam || 54 ||
[Analyze grammar]

paṇyatve ca kadācidvai spṛśatvasmāṃstava priyāḥ |
yatkurmo vāmabhāgasthāḥ śarma karma sukhāvaham || 55 ||
[Analyze grammar]

arpayāmo bhavatyeva nirguṇaṃ tannivartatām |
evaṃ kṛṣṇārpaṇaṃ lakṣmi kāryaṃ vārasya yoṣitā || 56 ||
[Analyze grammar]

paṇyastrībhistathā dāsyā kāryaṃ kṛṣṇārpaṇaṃ hi tat |
atha lakṣmīṃ rādhikāṃ ca ratiṃ matvā samarcayet || 57 ||
[Analyze grammar]

namaḥ puṣṭyai namastuṣṭyai namaḥ sarvārthasampade |
anaṃgajananīṃ vande kāmapatnyai namo namaḥ || 58 ||
[Analyze grammar]

kāmātmikāyai sundaryai kṛṣṇakāntyai ca te namaḥ |
ānandātmakarūpiṇyai tāriṇyai te namo namaḥ || 59 ||
[Analyze grammar]

evaṃ prātaḥ sadā paṇyapramadā śrīhariṃ patim |
śrīpatiṃ pūjayet svāmibhāvena mokṣaṇaṃ vrajet || 60 ||
[Analyze grammar]

gandhairmālyaistathā dhūpairnaivaidyairjaladīpanaiḥ |
kāminī cāpsarasaśca pūjayecchrījanārdanam || 61 ||
[Analyze grammar]

annadānaṃ vastradānaṃ dravyadānaṃ dvijātaye |
sādhave brahmaśīlāya dadyācca brahmacāriṇe || 62 ||
[Analyze grammar]

tasmai kṛṣṇāyā'rpayāmi śrīkṛṣṇaḥ prīyatāṃ mama |
iti pūjāṃ kārayedvā kuryāt puṇyapradāṃ satī || 63 ||
[Analyze grammar]

etādṛśīṃ priyāṃ bhaktimatīṃ kṛṣṇo hi tārayet |
puruṣaṃ kāmadevo vai kṛṣṇo'yamiti dhārayet || 64 ||
[Analyze grammar]

sarvabhāvena cātmānamarpayet kṛṣṇatanmayī |
tato doṣairna lipyeta paṇyastrī kiṃkarī ca vā || 65 ||
[Analyze grammar]

taṇḍulaprasthadānaṃ ca ravivāre prakārayet |
kārtike mādhave māghe cāturmāsye vratāhake || 66 ||
[Analyze grammar]

bhaktiṃ navavidhāṃ kuryāt paṇyastrī pāvanī bhavet |
viprasyopaskarairyuktāṃ śayyāṃ dadyāt suśobhanām || 67 ||
[Analyze grammar]

sopadhānakaviśrāmāṃ sāstarāvaraṇāṃ śubhām |
pradīpopānahacchatrapādukāsanasaṃyutām || 68 ||
[Analyze grammar]

kṛṣṇasya mandire dadyāt śayyādānaṃ hi pāvanam |
hemasūtraṃ vibhūṣāśca hārān ramyāmbarāṇi ca || 69 ||
[Analyze grammar]

aṅgulīyakaraśanākaṭakadravyakāṇi ca |
lakṣmīnārāyaṇamūrtiṃ kāmasya pratimāṃ tathā || 70 ||
[Analyze grammar]

ratimūrtiṃ pradadyācca dāne viprāya vedine |
tāmrapātraṃ hemasūtraṃ mauktikaṃ cakṣurityapi || 71 ||
[Analyze grammar]

ikṣudaṇḍaṃ guḍakuṃbhaṃ dhūpamālyānulepanam |
tailaṃ sugandhi dadyācca bhojanaṃ ca dvijātaye || 72 ||
[Analyze grammar]

dogdhrīṃ dhenuṃ tathā dadyād vadecca dhenusannidhau |
yathā'ntaraṃ na paśyāmi kāmakeśavayoḥ sadā || 73 ||
[Analyze grammar]

tathaiva sarvakāmāptirastu kṛṣṇa sadā mama |
yathā na kamalā dehāt prayāti tava keśava || 74 ||
[Analyze grammar]

tathā māmapi deveśa śarīre sve kuru prabho |
tataḥ pradakṣiṇīkṛtya vipraṃ visarjayet satī || 75 ||
[Analyze grammar]

evaṃ vai śrīkṛṣṇanārāyaṇarūpaṃ prapūjayet |
vipraṃ vānyaṃ naraṃ cābhyāgata kṛṣṇaṃ sutoṣayet || 76 ||
[Analyze grammar]

tarpayeta yathākāmaṃ proṣite'nyaṃ pratoṣayet |
yadṛcchayā'bhyāgataṃ vai rañjayet tatpatipriyā || 77 ||
[Analyze grammar]

evaṃ kṛte'pi garbho vai yadīcched rakṣayecchubham |
anicchā cedṛtudharmāt ṣoḍaśāhottaraṃ naram || 78 ||
[Analyze grammar]

saṃspṛśedratikāmārthaṃ hyanapatyā vasettathā |
akāmayā hyakāmena pāravaśyatayā yadi || 79 ||
[Analyze grammar]

sagarbhātvaṃ prasajyeta hyupacārān samācaret |
etaddhi kathitaṃ cā'psarobhyaḥ pūrvaṃ hi vedhasā || 80 ||
[Analyze grammar]

adharmo'yaṃ tato na syāt paṇyastrīṇāṃ hi sarvathā |
puruhūtena ca purā dānavīṣu tathoditam || 81 ||
[Analyze grammar]

paśupakṣipramadāsu purā yuge tathoditam |
tadidaṃ sāmprataṃ sarvaṃ bhavatīṣu ca yujyate || 82 ||
[Analyze grammar]

sarvapāpapraśamanaṃ kṛṣṇaprāptipradāyakam |
kṛṣṇārpaṇātmakaṃ kāryaṃ nirguṇaṃ syānmadājñayā || 83 ||
[Analyze grammar]

kalyāṇīnāṃ kathitaṃ tat kurudhvaṃ pravarāṃganāḥ |
ityuktā brahmaṇā sarvā apsaraso yathāvacaḥ || 84 ||
[Analyze grammar]

avartanta diviṣatsu muniṣu mānaveṣu ca |
tāsāṃ pāpapraṇāśāya devāstadā'vadan muhuḥ || 85 ||
[Analyze grammar]

yāśca dāsyaḥ paravaśāḥ kiṃkaryaśca nirāśrayāḥ |
karmacāriṇya ājñāsthāḥ preṣyā bhujiṣyayoṣitaḥ || 86 ||
[Analyze grammar]

śuklanāryaścā'lagnikāḥ śuddhā devyo bhavantu tāḥ |
vārastriyaśca nartakyaḥ śikṣikā dāyikāstathā || 87 ||
[Analyze grammar]

upapatnyaśca tāḥ sarvāḥ śuddhā bhavantu sarvadā |
kṛṣṇakṛṣṇeti kṛṣṇeti matvā narāśritāḥ sadā || 88 ||
[Analyze grammar]

pūjitā vartamānāḥ syudevairvandyā hareḥ puram |
prayāsyanti sukṛtajñā brahmā sākṣyasmi yoṣitām || 89 ||
[Analyze grammar]

māse māse ca yāsāṃ vai pradattamārttavaṃ vratam |
śuddhyanti ṛtunā sarvā nāryaśceti hyajo'bravīt || 90 ||
[Analyze grammar]

vrataṃ yadṛṣipañcamyāḥ sopavāsaṃ paraṃ matam |
tena śuddhyanti bhāminyaḥ sarvadoṣalayo bhavet || 91 ||
[Analyze grammar]

kṛṣṇabhāvanayā nṝn sevante sarvāḥ pativratāḥ |
kṛṣṇaḥ patiḥ parabrahma tadvratāstāḥ pativratāḥ || 92 ||
[Analyze grammar]

kṛṣṇaḥ santoṣamāyāti narātmani samasthitaḥ |
nārī santoṣamāyāti nāryātmani hariḥ sthitaḥ || 93 ||
[Analyze grammar]

itibhāvātmako bhakto bhaktā nārhati dūṣaṇam |
evaṃ pativratādharmaṃ paṇyastrīṇāmudāhṛtam || 94 ||
[Analyze grammar]

ādau kṛtayuge proktaṃ suranāryaḥ samācaran |
yugakṣaye manaḥkalye kṛṣṇabhāvavivarjite || 95 ||
[Analyze grammar]

jāte tu samaye doṣaḥ kāmamātrātimarṣaṇe |
sukṛtaṃ naiva jāyeta kṛtaṃ naśyecca vai tapaḥ || 96 ||
[Analyze grammar]

tato nāryā paṇyabhāve vartitavyaṃ na śobhanam |
nareṇāpi jārabhāve vartitavyaṃ na śobhanam || 97 ||
[Analyze grammar]

svacche svācchyaṃ bhaveddharmo mālinye'gho malaṃ matam |
tataḥ paṇyamayāddharmāllagnadharmaḥ paro mataḥ || 98 ||
[Analyze grammar]

vastutaḥ śṛṇu vai sarvaṃ malamūtramaśuddhakam |
asahyagandhaṃ nikṛṣṭaṃ hyaśubhaṃ malinaṃ sadā || 99 ||
[Analyze grammar]

malaṃ pāpaṃ hi mantavyaṃ nirmalaṃ pāpavarjitam |
malaṃ navasu dvāreṣu kṣarate bhinnarūpakam || 100 ||
[Analyze grammar]

garbhavāsamalaṃ proktaṃ mūtraṃ dravanmalātmakam |
tadvai pāpasthalaṃ bodhyaṃ tadyogaḥ pāpamucyate || 101 ||
[Analyze grammar]

yogastu sarvathā pāpaṃ malasādhanayoḥ khalu |
tad vivāhitayoryadvā cā'vivāhitayorapi || 102 ||
[Analyze grammar]

vivāho niyamaḥ prokto niyamaḥ sahyate sadā |
avivāho na niyamaḥ sahyate na janairhi saḥ || 103 ||
[Analyze grammar]

malaṃ pāpaṃ karma tulyaṃ sahyate na ca sahyate |
sahyate ca yatastatra pāpatvaṃ neti naiva hi || 104 ||
[Analyze grammar]

maithunaṃ sarvathā pāpaṃ puṇyakarma na vidyate |
kāmaśca sarvathā doṣo hyadharmavaṃśa eva saḥ || 105 ||
[Analyze grammar]

kṛṣṇanārāyaṇayogād yadi divyo'rpitastadā |
sarvārpaṇātmakaṃ taddhi hareḥ prasannatāpradam || 106 ||
[Analyze grammar]

patnyā tadanyayā cāpi kāryā hareḥ prasannatā |
kāmaḥ pāpmā niyamito vṛddhairvivāhakarmaṇā || 107 ||
[Analyze grammar]

apsarasāṃ tu gāndharvo vivāho brahmaṇā kṛtaḥ |
dāsīnāṃ śulkanārīṇāṃ kṣaṇagāndharva eva saḥ || 108 ||
[Analyze grammar]

veṣṭuṃ yogyo yaśca ko'pi śulkena yatra yoṣiti |
sa veśyasaṃśakastāvat sā veśyā tāvataiva hi || 109 ||
[Analyze grammar]

tayostāvatprasaṃgaśca sahyate yadi mānavaiḥ |
yathā vivāhitayoḥ sa naitāvatā vṛṣo mataḥ || 110 ||
[Analyze grammar]

kintu sahyaṃ mataṃ karma dharmatvenopacāritam |
tacchrīkṛṣṇārparṇaṃ kṛtvā yathārthaṃ dharmamācaret || 111 ||
[Analyze grammar]

iti tattvaṃ kathitaṃ te paṇyastrīṇāṃ tathā priye |
patistrīṇāṃ same karma dharmo niyamato mataḥ || 112 ||
[Analyze grammar]

kāmabhogastu narako nirayaprada eva saḥ |
patnīnāṃ gaṇikānāṃ vā veśyānāṃ vā'nyayoṣitām || 113 ||
[Analyze grammar]

dālbhyanāmā maharṣiśca tattvaṃ strībhyaḥ purā'vadat |
aindriyakaṃ tu yat karma kṛṣṇasmaraṇavarjitam || 114 ||
[Analyze grammar]

sarvaṃ pāpātmakaṃ taddhi kāmaḥ krodho japo vratam |
svargādyā bhūmayaḥ sarvā nirayāḥ kṛṣṇamantarā || 115 ||
[Analyze grammar]

kāmādyā bhoganivahā nirayāḥ kṛṣṇamantarā |
tasmāt kṛṣṇaṃ paraṃ kāntaṃ kṛtvā prasādya taṃ prabhum || 116 ||
[Analyze grammar]

sevitvā satpatiṃ nārāyaṇaṃ nārāyaṇī bhavet |
navā dehasya kāmāya kāmabhogo bhavatyapi || 117 ||
[Analyze grammar]

ātmanastu sukhāyaiva kāmabhogaṃ karotyajaḥ |
na cendriyāṇāṃ kāmāya kāmabhogā bhavantyapi || 118 ||
[Analyze grammar]

antaḥsthātmasukhāyaiva kāmabhogā bhavantyapi |
na cātmā kevalaḥ kāme pravartate'ntarā harim || 119 ||
[Analyze grammar]

tasmāddharyarthamevaite ātmakāmā bhavanti vai |
yadi kṛṣṇo bhavennaivātmani cātmā nirarthakaḥ || 120 ||
[Analyze grammar]

tasmāt kāmāḥ kṛṣṇayogādānandadā bhavanti hi |
evaṃ kṛṣṇaṃ samārādhya prāptavyaṃ kāmanāphalam || 121 ||
[Analyze grammar]

pātivratyaṃ tadevoktaṃ paṇyastrīṇāṃ tu padmaje |
iti śrutvā paraṃ dharmaṃ naijaṃ matvā'psarogaṇāḥ || 122 ||
[Analyze grammar]

brahmā''jñāyāmavartanta śulkadharmaparāyaṇāḥ |
saśulkaḥ satkṛtaḥ svāmī yāvad rañjanatāmiyāt || 123 ||
[Analyze grammar]

tasya sevāṃ prakṛtvaiva prāpsyante tāḥ padaṃ param |
paṭhanācchravaṇāccāsya dharmatattvaṃ prabudhyate || 124 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne pativratāmāhātmye dāsīpaṇyastrīṇāmapatikānāṃ bhagavatpātivratyanirūpaṇanāmā trayodaśādhika |
catuśśatatamo'dhyāyaḥ || 413 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 413

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: