Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 411 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi kathāṃ śreṣṭhāṃ śṛṇvatāṃ pāpanāśinīm |
vaiṣṇavīnāṃ satīnāṃ vai mokṣadāṃ sveṣṭadāyinīm || 1 ||
[Analyze grammar]

yatrāste vaiṣṇavī nārī tatra nārāyaṇī sthitā |
lakṣmīnārāyaṇastatra kṛṣṇanārāyaṇo'sti ca || 2 ||
[Analyze grammar]

kīrtyamāne harau yasyā romāñco jāyate muhuḥ |
kampaḥ svedastathā'kṣeṣu dṛśyante jalabindavaḥ || 3 ||
[Analyze grammar]

viṣṇubhaktimatīrdṛṣṭvā yā prītā jāyate hṛdi |
samutthāyā'rhaṇāṃ kuryād vāsudeve yathā satī || 4 ||
[Analyze grammar]

sā bhaktā dharmasaṃpoṣṭrī hareḥ saiva pativratā |
pātivratyaparā nityaṃ sevate svapatiṃ harim || 5 ||
[Analyze grammar]

gandhapuṣpādikaṃ sarvaṃ prāsādikaṃ hi dhārayet |
hareḥ sarvamitītyevaṃ matvā sā vaiṣṇavī satī || 6 ||
[Analyze grammar]

hareḥ kṣetre śubhānyeva karoti snehasaṃyutā |
pratimāṃ ca harernityaṃ pūjayet sā patiṃ yathā || 7 ||
[Analyze grammar]

karmaṇā manasā vācā jāgratyā nidrayā'pi ca |
kṛṣṇanārāyaṇātmyaikyā mahābhāgavatī hi sā || 8 ||
[Analyze grammar]

bhojanārādhanaṃ sarvaṃ yathāśakti karoti yā |
aṣṭadhā sevikā kṛṣṇanārāyaṇasya sā satī || 9 ||
[Analyze grammar]

yasyāstejaḥprabhāvaṃ ca dṛṣṭvā bhītā hi devatāḥ |
vāsudevāśritāṃ svāmivratāṃ natvā viyanti ca || 10 ||
[Analyze grammar]

anyanārīsahasrebhyo vaiṣṇavī strī viśiṣyate |
viṣṇubhaktāsahasrebhya svāmivratā viśiṣyate || 11 ||
[Analyze grammar]

svāmivratāsahasrebhyo bhaktasvāmivatī satī |
viṣṇubhaktapatimattvāt sarvābhyaḥ sā viśiṣyate || 12 ||
[Analyze grammar]

yasyāḥ sutāḥ suputryaśca pautrāśca devarādayaḥ |
jāmātārau śvaśuraśca pitarau bāndhavādayaḥ || 13 ||
[Analyze grammar]

sapatnyo dāsadāsyaśca mitrāṇi tvālayastathā |
vaiṣṇavyo viṣṇubhaktānyo yāstābhyaḥ sā viśiṣyate || 14 ||
[Analyze grammar]

triśaṃkordayitā bhāryā sarvalakṣaṇaśobhitā |
ambarīṣasya jananī mahābhāgavatī satī || 15 ||
[Analyze grammar]

nityaṃ svāmiparā svāmisevikā haridāsikā |
patiṃ kṛṣṇaṃ paraṃbrahma matvā vai sevate satī || 16 ||
[Analyze grammar]

triśaṃkustu sarayvāṃ vai nityaṃ snātvā'rcayaddharim |
sā'pi sevāparā prātarmadhyāhne niśi taṃ patim || 17 ||
[Analyze grammar]

tathā kṛṣṇaṃ sevate sma pūjākāle suvastubhiḥ |
candanaṃ dīpanaṃ dhūpaṃ tathā pañcā'mṛtā''plavam || 18 ||
[Analyze grammar]

vidadhātyeva hastābhyāṃ nānyadāsyādibhiḥ kvacit |
evaṃ sevāparā nityaṃ muktānīva hi vartate || 19 ||
[Analyze grammar]

nārāyaṇaṃ caturbāhuṃ śeṣaparyaṃkaśāyinam |
arcayāmāsa satataṃ vāṅmanaḥkāyakarmabhiḥ || 20 ||
[Analyze grammar]

mālyā''dānādikaṃ sarvaṃ svayameva cakāra ha |
gandhādipeṣaṇaṃ caiva haviṣāṃ pacanaṃ tathā || 21 ||
[Analyze grammar]

bhūmerālepanādīni svayaṃ vai pracakāra sā |
nāmnā padmāvatī rājñī vācā nārāyaṇeti ca || 22 ||
[Analyze grammar]

śrīkṛṣṇetyeva sā nityaṃ bhāṣamāṇā pativratā |
daśavarṣasahasrāṇi tatpareṇāntarātmanā || 23 ||
[Analyze grammar]

arcayāmāsa govindaṃ gandhapuṣpādibhiḥ sadā |
viṣṇubhaktān bhāgavatān narānnārīśca vaiṣṇavīḥ || 24 ||
[Analyze grammar]

dānamānārcanairnityaṃ dhanaratnairatoṣayat |
tataḥ kadācit sā devī dvādaśīṃ samupoṣya vai || 25 ||
[Analyze grammar]

hareragre mahābhāgā suṣvāpa patinā saha |
patiṃ nārāyaṇaṃ dhyātvā siṣeve gṛhyadharmaṇā || 26 ||
[Analyze grammar]

tatra nārāyaṇo devastāmāha puruṣottamaḥ |
kimicchasi varaṃ bhadre mattastvaṃ brūhi bhāmini || 27 ||
[Analyze grammar]

sā kṛṣṇāttu varaṃ vavre putro me vaiṣṇavo bhavet |
sārvabhaumo mahātejāḥ sarvasvārpaṇabhaktimān || 28 ||
[Analyze grammar]

tathetyuktvā dadau tasyai phalamekaṃ janārdanaḥ |
sā pratyakṣaṃ phalaṃ dṛṣṭvā bhartre sarvaṃ nyavedayat || 29 ||
[Analyze grammar]

bhakṣayāmāsa saṃdṛṣṭvā phalaṃ tadgatamānasā |
tataḥ kālena sā padmāvatī putraṃ suvaṃśadam || 30 ||
[Analyze grammar]

asūta vaiṣṇavaṃ bhaktaṃ vāsudevaparāyaṇam |
bhaktalakṣaṇasampannaṃ cakrāṃkitatanūruham || 31 ||
[Analyze grammar]

divyarekhānvitaṃ paraṃ bhāgavataṃ guṇālayam |
pitā jātakriyāḥ sarvāścakāra vavṛdhe'pi saḥ || 32 ||
[Analyze grammar]

ambarīṣa iti nāmā'bhavanmukto guṇādibhiḥ |
pitrā'bhiṣikto rājye'pi tapa ugraṃ cakāra saḥ || 33 ||
[Analyze grammar]

saṃvatsarasahasraṃ sa japannārāyaṇaṃ harim |
rādhāprabhāpārvatīśrīlakṣmīśāmāṇikīpatim || 34 ||
[Analyze grammar]

śrīvatsavakṣasaṃ vṛndāramāśrīpadminīpatim |
padmātulasīvijayālalitāmaṃjulāpatim || 35 ||
[Analyze grammar]

devīhaimīdayāśāntāśānticampāsupuṣpikā |
haṃsāraṃbhāsavitāmauktikāmuktājayāpatim || 36 ||
[Analyze grammar]

abhajat sarvadā rājā śrīkṛṣṇapuruṣottamam |
tataḥ prasanno bhagavān cakrapadmāṃkapattalaḥ || 37 ||
[Analyze grammar]

garuḍaṃ hastinaṃ kṛtvā bhūtvendraḥ svaḥ samāyayau |
ambarīṣaṃ hariḥ prāha mahendrohaṃ varaṃ vṛṇu || 38 ||
[Analyze grammar]

brūhi kiṃ te dadāmyatra tapasāṃ phalamūrjitam |
ambarīṣastadā prāha tvadarthaṃṃ na tapāmi vai || 39 ||
[Analyze grammar]

tvayā dattaṃ ca neṣyāmi gaccha cendra yathāsukham |
nāhamicchāmi te bhogān naśvarān pārameṣṭhikān || 40 ||
[Analyze grammar]

vairājān vaiśvarān nirayān kāmasaṃcitān |
vinā nārāyaṇakṛṣṇacaraṇābjasya dāsatām || 41 ||
[Analyze grammar]

tataḥ prahasya bhagavān kṛṣṇanārāyaṇaḥ svayam |
svarūpamakarot svasya lakṣmīkāntaṃ caturbhujam || 42 ||
[Analyze grammar]

garuḍasthaṃ guruṃ dṛṣṭvā'mbarīṣaḥ praṇanāma tam |
tuṣṭāvā'ha prasīdā'tra mama kṛṣṇanarāyaṇa || 43 ||
[Analyze grammar]

kāmbhareya mahāviṣṇo gopālakulabālaka |
patnīvrata ādidevaḥ śrīvyāsaḥ kamaleśvaraḥ || 44 ||
[Analyze grammar]

kriyākāṇḍaṃ tvayi kṛtvā paramātmātmani sthitaḥ |
tvāṃ prapanno'smi bhaktānāṃ vallabha śaraṇaprada || 45 ||
[Analyze grammar]

bhagavāṃśca prahasyaivā'mbarīṣaṃ prāha līlayā |
vada bhakta pradānārthamāgato'smīha vāñchitam || 46 ||
[Analyze grammar]

ambarīṣo hariṃ prāha bhavāneva vṛto mayā |
bhavadbhaktiṃ karomyeva nityaṃ me'sti yathāmatiḥ || 47 ||
[Analyze grammar]

pālayiṣyāmi pṛthivīṃ kṛtvā vai vaiṣṇavaṃ jagat |
yajñahomārcanaiścaiva tarpayāmi surasthitam || 48 ||
[Analyze grammar]

vaiṣṇavān pālayiṣyāmi nihaniṣyāmi hṛdripūn |
kariṣyāmi bhajanaṃ te nayiṣyāmyakṣaraṃ bahūn || 49 ||
[Analyze grammar]

evamastvityabhidhāya cakraṃ datvā sudarśanam |
śāparogādisantāpanāśāyā'ntaradhīyata || 50 ||
[Analyze grammar]

cakraṃ siṃhāsane dhṛtvā viṣṇumūrtiṃ prakalpya ca |
ambarīṣastathā mātā padmāvatī pupūjatuḥ || 51 ||
[Analyze grammar]

cakraṃ sadaiva gṛhṇāti mātṛputrakṛtārhaṇām |
ekadā himavatpārśve vṛṣṭiścābhūd bhayaṃkarī || 52 ||
[Analyze grammar]

sāketaviṣayastatra magno nāśo vyajāyata |
padmāvatī hariṃ prāha cakraṃ saṃpūjya bhāminī || 53 ||
[Analyze grammar]

bhagavan sarvathā rakṣa prajā naijāstu vaiṣṇavīḥ |
viplavo jāyate vṛṣṭyā rakṣa trāhi kṛpāṃ kuru || 54 ||
[Analyze grammar]

pātivratyaparā syāṃ cet tvatprapattiparā yadi |
tena puṇyena tvadbhaktyā jalaṃ meghaśca naśyatām || 55 ||
[Analyze grammar]

sudarśanaṃ vihasyaiva jvālāmālābhayānakam |
bhūtvā''kāśaṃ prapadyaiva ghanān sarvān vyanāśayat || 56 ||
[Analyze grammar]

jalaṃ cā'saṃharat sarvaṃ prajā rarakṣa līlayā |
itikṛtvā''gataṃ cakra niṣaṣāda nijasthalam || 57 ||
[Analyze grammar]

athā'mbarīṣanṛpateḥ kanyā''sīcchrīmatī śubhā |
śrīmatyā dānasamayaṃ dṛṣṭvā rājā tu nāradam || 58 ||
[Analyze grammar]

abhyāgataṃ praṇipatya varānveṣaṇamārthayat |
surūpāṃ saṃvilokyaiva tāmaicchannāradastadā || 59 ||
[Analyze grammar]

āyayau parvataścāpi tāmaicchaccakame muhuḥ |
tāvubhau nṛpatiḥ prāha kanyāṃ caikāṃ kathaṃ hyaham || 60 ||
[Analyze grammar]

ubhau bhavantau tāmekāṃ prārthyamānau dadāmi vai |
tathāpi yuvayorekaṃ varayiṣyati cettadā || 61 ||
[Analyze grammar]

tasmai kanyāṃ prayacchāmi nānyathā śaktirasti me |
tathetyuktvā tato bhūyaḥ śvo yāsyāva iti sma ha || 62 ||
[Analyze grammar]

viṣṇuṃ prajagmatustau tu nematuśca rahaḥsthale |
ambarīṣaḥ sutāṃ nāmnā śrīmatiṃ dātumicchati || 63 ||
[Analyze grammar]

mahyai dadyānnāradāya kartumarhasi tattathā |
vānarānanavad bhātu parvatasya mukhaṃ yathā || 64 ||
[Analyze grammar]

tathā kuru hariḥ prāha tathāstviti yayau ca saḥ |
athāgatya parvato'pi hariṃ prāhā'rpayet sa me || 65 ||
[Analyze grammar]

golāṃgūlānano yathā nāradastatra dṛśyate |
tathā kuru hariḥ prāha tathāstviti yayau ca saḥ || 66 ||
[Analyze grammar]

rājā tu maṇḍayāmāsa svayaṃvarasabhāsthalīm |
svargasabhāsthalītulyāṃ rājanyadevapūritām || 67 ||
[Analyze grammar]

kanyāṃ śṛṃgāritāṃ nītvā'mbarīṣaḥ praviveśa ha |
ubhau devarṣisiddhau tau surūpau prathamaṃ sthitau || 68 ||
[Analyze grammar]

sarve babhūvurniṣkāmāḥ kanyāśāparivarjitāḥ |
sutāṃ kamalapatrākṣīṃ prāha rājā supadminīm || 69 ||
[Analyze grammar]

anayoryaṃ varaṃ bhadre manasā tvamihecchasi |
tasmai mālāmimāṃ dehi kanyayā''lokitau ca tau || 70 ||
[Analyze grammar]

śākhāmṛgānanaṃ dṛṣṭvā nāradaṃ parvataṃ tadā |
sā prāha pitaraṃ trastā kāvetau naravānarau || 71 ||
[Analyze grammar]

iti kṛtvā yayau paścāt paścāt trastā śanaiḥ śanaiḥ |
tāvattayorantarāle hyūnaṣoḍaśavārṣikam || 72 ||
[Analyze grammar]

sarvābharaṇasaṃśobhaṃ sthalapadmātiśobhinam |
raktāntāyatapadmākṣaṃ koṭikāmātisundaram || 73 ||
[Analyze grammar]

dantapaṃktibhiratyarthaṃ kundakuḍmalasannibhaiḥ |
hasantaṃ sā dadarśā'tirūpābhirūpamacyutam || 74 ||
[Analyze grammar]

kanyā dṛṣṭvā mumohā'ti rājā''hā''rpaya mālikām |
nāradaparvatau parasparaṃ dadṛśaturmukham || 75 ||
[Analyze grammar]

vānarīyaṃ darpaṇe'tilajjāvantau babhūvatuḥ |
anye ca jahasuḥ sarve vānarāsyau prati nṛpāḥ || 76 ||
[Analyze grammar]

prasahya tāvubhau tatra rājānaṃ prāhatuḥ khalu |
āvayorekameṣā te varayatveva mā ciram || 77 ||
[Analyze grammar]

tataḥ sā kanyakā buddhimatī natveṣṭadevatām |
māyāmādāya tiṣṭhantaṃ rakṣārthaṃ madhyavartinam || 78 ||
[Analyze grammar]

kṛṣṇanārāyaṇaṃ kāntaṃ mālikāmārpayattu sā |
anantaraṃ hi sā kanyā na dṛṣṭā manujaiḥ suraiḥ || 79 ||
[Analyze grammar]

tato nādaḥ samabhavat kimetaditi saṃsadi |
tāmādāya gato viṣṇurvaikuṇṭhaṃ puruṣottamaḥ || 80 ||
[Analyze grammar]

sabhā visṛṣṭā saṃjātā nāradaḥ parvatastathā |
gatau vaikuṇṭhamevā''dyaṃ nārāyaṇamapaśyatām || 81 ||
[Analyze grammar]

tasyāṅke susthitāṃ patnīṃ śrīmatīṃ cāpyapaśyatām |
atyāścaryaṃ samāpannau prāhatuḥ parameśvaram || 82 ||
[Analyze grammar]

kathaṃ tvayā hi bhagavan varaṃ datvā vimohitau |
kanyālābhāya saṃprocya madhyato nītavānasi || 83 ||
[Analyze grammar]

tasmājjanmāntare te'pi strīmohena sukaṣṭadā |
gatirbhaviṣyati tatra vānareṣu cariṣyasi || 84 ||
[Analyze grammar]

bhagavānāha omevaṃ svīcakāra sudharmadhṛk |
tāvṛṣī sāntvayāmāsa śṛṇuta tatra kāraṇam || 85 ||
[Analyze grammar]

kathaṃ madhye samāgatyā''hṛteyaṃ śrīmatī tu vaḥ |
rākṣasāśchaladharmāṇo rāhuvat santyanekaśaḥ || 86 ||
[Analyze grammar]

yathā'mṛtasya pāne'bhūt tathā'tra kraucirākṣasaḥ |
pratīkṣan yuvayormadhye kanyārūpeṇa mohitaḥ || 87 ||
[Analyze grammar]

hyatiṣṭhat tadvidūrāya madhyastho'haṃ samāgataḥ |
kintu yuvābhyāṃ cānyonyaṃ vānarāsyaṃ samarthitam || 88 ||
[Analyze grammar]

tattathaiva hi saṃjātaṃ yuvayoreva cārthanāt |
nāsti doṣo'ṇvāpi tatra madīyo munipuṃgavau || 89 ||
[Analyze grammar]

tāritau tu mayā vāṃ vai māyayā mohitāvapi |
kintvanyacchṛṇutaṃ viprau pūrvajanmani kanyayā || 90 ||
[Analyze grammar]

tapaḥ kṛtaṃ madarthaṃ vai bahusaṃvatsarātmakam |
sā prāgāsīnmahāsādhvī cābālyād brahmacāriṇī || 91 ||
[Analyze grammar]

mārkaṇḍeyamaharṣeḥ sā kanyā satī tu mānasī |
kambharākhyamahālakṣmyāstapaḥsthāne sahāyinī || 92 ||
[Analyze grammar]

nāmnā śrīḥ sā tapaścakre divyavarṣasahasrakam |
kṛṣṇanārāyaṇo me syātpatiścetyarthavāñcchayā || 93 ||
[Analyze grammar]

yadā sudarśanaṃ dātuṃ cāmbarīṣāya mādhavaḥ |
vyomamārgātsamāyātastadā dṛṣṭvā narāyaṇam || 94 ||
[Analyze grammar]

harṣitā cakame kṛṣṇaṃ prāptuṃ tapo vihāya sā |
yogena sahasā vyomnotpapātā'nuyayau harim || 95 ||
[Analyze grammar]

ambarīṣagṛhe tāvannārāyaṇaḥ samarpya ca |
cakraṃ sudarśanaṃ rājñe'dṛśyo'bhavattato hi saḥ || 96 ||
[Analyze grammar]

jātismarā'bhavat kanyā'mbarīṣasya hi mānasī |
madarthaṃ vaiṣṇavī jātā pratīkṣantī madāgamam || 97 ||
[Analyze grammar]

madyogārthaṃ mayaivāntaḥsthitena preritau yuvām |
gatau tasyāḥ sannidhau cāgatau mayā vimohitau || 98 ||
[Analyze grammar]

yuvayormiṣamādāya tadicchāpūraṇāya ca |
samāgato'mbarīṣasya gṛhaṃ sākṣāccaturbhujaḥ || 99 ||
[Analyze grammar]

madhye tu yuvayorbhūtvā varamālā mayā tadā |
gṛhītā kanyakāhastācchrīmatī sā mama priyā || 100 ||
[Analyze grammar]

vartate'tra mamāṃke sā sahāsā vānarānanau |
ityuktau roṣitau natvā jagmaturmunisattamau || 101 ||
[Analyze grammar]

ambarīṣaṃ samāsādya śepatustāvubhau munī |
āhūya paścādanyasmai kanyāṃ tvaṃ dattavānasi || 102 ||
[Analyze grammar]

māyāyogena tasmāt tvāṃ tamo hyabhibhaviṣyati |
evaṃ śāpe pradatte tu tamorāśirathotthitaḥ || 103 ||
[Analyze grammar]

nṛpaṃ prati tataścakraṃ taṃ jaghāna sudarśanam |
tamorāśiṃ drutaṃ hatvā munayoḥ pṛṣṭhamālagat || 104 ||
[Analyze grammar]

tau tu lokālokapāraṃ dhāvamānau bhayārditau |
trāhi trāhīti govindaṃ prāptau vaikuṇṭhanāyakam || 105 ||
[Analyze grammar]

trāhyāvāṃ puṇḍarīkākṣa trātāsi puruṣottama |
kanyā labdhā tvayā cakraṃ nau pṛṣṭhe nihitaṃ katham || 106 ||
[Analyze grammar]

śrutvā hasitvā bhagavān cakraṃ nyavartayattataḥ |
ruddhaṃ sudarśanaṃ tatra yathāpūrvamatiṣṭhata || 107 ||
[Analyze grammar]

muniśreṣṭhau gatau natvā pratijñāya hareḥ puraḥ |
adya prabhṛti dehāntamāvāṃ kanyāparigraham || 108 ||
[Analyze grammar]

na kariṣyāva ityevaṃ jātau dhyānaparāyaṇau |
ambarīṣo hariṃ dhyātvā yayau kṛṣṇapadāmbujam || 109 ||
[Analyze grammar]

viṣṇulokaṃ sadā kṛṣṇanārāyaṇaṃ prasevate |
śrīmatī śrīriva lakṣmīriva rameva sevate || 110 ||
[Analyze grammar]

iti te kathitaṃ lakṣmi prāgvṛttaṃ śrīmatībhavam |
yaḥ paṭhecchṛṇuyādvāpi śrāvayedvāpi yā satī || 111 ||
[Analyze grammar]

sarve te mama vaikuṇṭhaṃ yānti māmeva vaiṣṇavāḥ |
idṃ nityaṃ paṭhet puṇyaṃ viṣṇoḥ sāyujyamāpnuyāt || 112 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugaruntāne pativratāmāhātmye triśaṃkoḥ padmāvatīrājñyāmambarīṣotpattiḥ tasya śrīmatyākhyaduhiturvivāhe nāradaparvatayorvānaramukhatā nārāyaṇena ca śrīmatyā vaikuṇṭhaprāptiḥ padmāvatyāḥ śrīmatyāśca pātivratyabalamityādinirūpaṇanāmā ekādaśādhikacatuśśata |
tamo'dhyāyaḥ || 411 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 411

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: