Lakshminarayana Samhita [sanskrit]
by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818
The Lakshminarayana Samhita Chapter 410 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.
Chapter 410
śrīnārāyaṇa uvāca |
śṛṇu lakṣmi pravakṣyāmi śaktipatnyāḥ parākramam |
vaśiṣṭho'sti brahmaṇoṃ'śo vedadraṣṭā ṛṣiḥ kṛtaḥ || 1 ||
[Analyze grammar]
arundhatī satī sādhvī tasya patnī pativratā |
tasyāṃ vaśiṣṭho bhagavān sutānajanayacchatam || 2 ||
[Analyze grammar]
tatra śaktisamākhyo vai jyeṣṭho'bhūd yasya yoṣiti |
parāśaraḥ ṛṣirjajñe yasyā'haṃ vyāsasaṃjñakaḥ || 3 ||
[Analyze grammar]
putro'bhavaṃ mama putro brahma śukasvarūpavān |
yasya me sarvathā kīrtirgīyate mokṣasiddhaye || 4 ||
[Analyze grammar]
rākṣaso rudhiro nāma śaktiṃ vaśiṣṭhaputrakam |
bhakṣayāmāsa tacchrutvā vaśiṣṭho bahuduḥkhitaḥ || 5 ||
[Analyze grammar]
navanavatiputrāśca rudhireṇa prabhakṣitāḥ |
tacchrutvā'tha vaśiṣṭho'pi martuṃ cakre matiṃ tadā || 6 ||
[Analyze grammar]
tadā tasya snuṣā prāha patnī śaktermahāmunim |
bhagavan brāhmaṇaśreṣṭha tava dehamimaṃ śubham || 7 ||
[Analyze grammar]
pālayasva vibho draṣṭuṃ tava pautraṃ mamātmajam |
garbhastho mama sarvārthasādhakaḥ śaktijo yataḥ || 8 ||
[Analyze grammar]
tadā garbhagato bālaḥ ṛcamāha svareṇa vai |
tanniśamya vaśiṣṭho'bhūdāścaryavān kathaṃ kutaḥ || 9 ||
[Analyze grammar]
tāvannārāyaṇaḥ kṛṣṇaḥ sākṣādabhūt tadaṃgaṇe |
prāha tvatputraputrasyā''nanād ṛco viniḥsṛtāḥ || 10 ||
[Analyze grammar]
matsamastava pautro'sau śaktijaḥ śaktimāniti |
tena satpautralābhena kulaṃ te saṃtariṣyati || 11 ||
[Analyze grammar]
evamuktvā kṛṣṇanārāyaṇaścāntaradhīyata |
vaśiṣṭho dakṣahastena pasparśodaramādarāt || 12 ||
[Analyze grammar]
adṛśyantyāḥ śaktipatnyā garbharakṣāṃ cakāra ha |
adṛśyantī satī sādhvī mahāpativratā tadā || 13 ||
[Analyze grammar]
kālaṃ rudraṃ yamaṃ viśvāmitraṃ śaśāpa rākṣasam |
śakte śakte pate te'haṃ pātivratyaparāyaṇā || 14 ||
[Analyze grammar]
yadi patnyasmi dharmiṣṭhā tvadarthārpitajīvitā |
śvaśrūścārundhatī cāsti ramātulyā pativratā || 15 ||
[Analyze grammar]
tadā kālaśca rudraśca viśvāmitro yamastathā |
rākṣasaśceti sarve te bhavantu prastarā jaḍāḥ || 16 ||
[Analyze grammar]
yatra yatraiva te santi tatra pāṣāṇarūpiṇa |
jaḍā niścetanāḥ santu yāvadābhūtasamplavam || 17 ||
[Analyze grammar]
iti śaptāstadā yatra yatrā'bhavaṃśca te tadā |
śilārūpā hi sañjātāḥ sthāsyanti brahmaṇo vayaḥ || 18 ||
[Analyze grammar]
kālo yatra pṛthivyādāvabhūt tatra hi sarvathā |
kṛṣṇavarṇāḥ śilā jātāḥ pṛthvīpīṭhātmikā hi tāḥ || 19 ||
[Analyze grammar]
yadādhārā mṛttikā vai jāyante kālamūrtitaḥ |
atha rudro'bhavad grāvā lohakāntastu paścime || 20 ||
[Analyze grammar]
raudrī śilā ca sā proktā śivakandaraputtalī |
ākarṣati svanikaṭaṃ sarvaloṣṭhāni vāridhau || 21 ||
[Analyze grammar]
yāṃ bhūmiṃ cirakālenā''plāvayiṣyati vārnidhiḥ |
viśvāmitro'bhavaccaiva marubhūmau hi paścime || 22 ||
[Analyze grammar]
yatra pāṣāṇarūpo'sau jātastasmātsthalātkhalu |
viśvāmitrī nadī tasya svedājjātā hi gaurjare || 23 ||
[Analyze grammar]
śilā kālena saṃmagnā mūrtirbhūmau bhaviṣyati |
yamo'bhūcca tadā kṛṣṇavarṇo vai raivatācale || 24 ||
[Analyze grammar]
mahiṣavāhanārūḍho bhayena śaraṇaṃ gataḥ |
dāmodarasya sānnidhye tatra samahiṣo yamaḥ || 25 ||
[Analyze grammar]
kṛṣṇapāṣāṇarūpo vai māhiṣaḥ parvato'bhavat |
rākṣasaḥ sa yayau bhītyā'vācyāṃ diśi tadā dravan || 26 ||
[Analyze grammar]
śāpena patitaścābdhau setau giristadā'bhavat |
yo hanumatpravāse vai parvato vyomago'ruṇat || 27 ||
[Analyze grammar]
hanumantaṃ mahākāyaṃ yuyodha jaḍacetanaḥ |
atha hāhākṛtaṃ cāsījjagatsarvaṃ jaḍīkṛtam || 28 ||
[Analyze grammar]
vinā rudraṃ vinā kālaṃ vinā yamaṃ ca viśvakam |
devatā vyākulāḥ sarve brahmāṇamupapedire || 29 ||
[Analyze grammar]
saviṣṇavaśca te sarve yayuryatra satī sthitā |
śakteḥ patnī vaśiṣṭhaścā'rundhatī yatra tān surāḥ || 30 ||
[Analyze grammar]
te nemuduḥkhitā nāśaṃ nivedya lokapālinām |
sāntvayāmāsuratyarthaṃ jīvanāya supālinām || 31 ||
[Analyze grammar]
mātarjīvaya lokānāṃ pālakān yena śaṃ bhavet |
adṛśyantī tataḥ prāha yadi matpatidevarān || 32 ||
[Analyze grammar]
jīvayadhvaṃ tadā devān jīvayāmi na cānyathā |
brahmā prāha sati śaktyādayo rākṣasabhakṣitāḥ || 33 ||
[Analyze grammar]
bhasmāsthicarmatadrajaścāvaśiṣṭaṃ na labhyate |
yatsaṃskāreṇa te cādya kṛtāḥ syuḥ saśarīrakāḥ || 34 ||
[Analyze grammar]
yasya śavo'sthi māṃsaṃ ca bhasma mṛdvāpi labhyate |
tatra samantravāribhiḥ sadehaḥ sa viracyate || 35 ||
[Analyze grammar]
śaktyādiśataputrāṇāṃ vinā māṃsāsthi śeṣakam |
na te jīvayituṃ śakyā vadātra sati kiṃ bhavet || 36 ||
[Analyze grammar]
adṛśyantī tadā prāha yadi matpatidevarāḥ |
na cotpādayituṃ śakyā na vā jīvayituṃ tadā || 37 ||
[Analyze grammar]
rudrādayo'pi na śakyāścetayituṃ mayā surāḥ |
mama patyādilābhe tu vo lābho lokapālinām || 38 ||
[Analyze grammar]
yādṛśe tādṛśī pratikriyā nyāyo mayā mataḥ |
brahmā prāha sati śaktyādikān divyān dadāmi te || 39 ||
[Analyze grammar]
videhān sūkṣmarūpāṃśca sthūlabhāvavivarjitān |
satī prāha tadā vedhaścāhamapi tathāvidhān || 40 ||
[Analyze grammar]
kālarudrādikān sthaulyavarjitān sūkṣmarūpiṇaḥ |
dadāmi cetayāmyeva śilārūpātirekiṇaḥ || 41 ||
[Analyze grammar]
dvitīyenā'ṇurūpeṇa kālo rudro yamastathā |
viśvāmitro rākṣasaśca kurvantu karma sṛṣṭigam || 42 ||
[Analyze grammar]
na vai sthūlasvarūpeṇa śilāstiṣṭhantu sarvadā |
itiśrutvā'javiṣṇvādidevaiḥ śaktyādayastadā || 43 ||
[Analyze grammar]
divyasūkṣmasvarūpāśca svargādānīya cārpitāḥ |
svargasthāḥ pṛthivīsthāśca vartante te'ṇumūrtayaḥ || 44 ||
[Analyze grammar]
adṛśyantyā api tadā kālarudrādayo'pi vai |
tathaivāṇusvarūpāśca kṛtāḥ kāryādhikāriṇaḥ || 45 ||
[Analyze grammar]
kare jalaṃ samādāya provāca śaktimāninī |
yathā me svāmino mūrtirdevarāṇāṃ ca yādṛśī || 46 ||
[Analyze grammar]
tādṛśī cetanā mūrtiḥ kālādīnāṃ prapadyatām |
iti tayā kṛtāḥ kālādayaḥ sūkṣmādhikāriṇaḥ || 47 ||
[Analyze grammar]
tato devā gatāḥ svargaṃ nā''parādhyanti vai satīḥ |
samarthā api kampante pātivratyaprabhāvataḥ || 48 ||
[Analyze grammar]
sūryaścandro mahendraśca viṣṇuścānye'pi devatāḥ |
kampante vai satīnāmnā tadanyeṣāṃ tu kā kathā || 49 ||
[Analyze grammar]
satīdharmaḥ paro dharmo na bhūto na bhaviṣyati |
nāryāṃ yādṛk pāravaśyaṃ nihitaṃ brahmaṇā tathā || 50 ||
[Analyze grammar]
tejaḥ paraṃ mahatpātivratyamaiśvaryamarpitam |
abalā sevikā yadvat tadvat sā pārameśvarī || 51 ||
[Analyze grammar]
sabalā'pi pātivratyadharmeṇa vartate sadā |
evaṃ vivartamānāyā adṛśyaśaktiyoṣitaḥ || 52 ||
[Analyze grammar]
garbho jajñe mahājñānī samaye bālako muniḥ |
ṛṣiḥ parāśaraḥ so'yaṃ nāmnā khyāto'bhavad bhuvi || 53 ||
[Analyze grammar]
yasya śrībhagavānasmi vyāsarūpaḥ sutaḥ sati |
jagustadā tu pitaro nanṛtuśca pitāmahāḥ || 54 ||
[Analyze grammar]
prapitāmahāśca sarve hyavatīrṇe parāśare |
puṣkārādyā asṛjaṃśca puṣpavarṣaṃ ca khecarāḥ || 55 ||
[Analyze grammar]
sarvatrā''sīnmahaḥ śreṣṭhaṃ parāśare samāgate |
divyān samāgatān pitṛnadbhrātṝn vīkṣya bālakaḥ || 56 ||
[Analyze grammar]
jātamātro mahājñānī vadamāno nanāma tān |
sarvānānandayāmāsa vardhamāno dine dine || 57 ||
[Analyze grammar]
aprāptayauvano yāvad jagau viṣṇukathānakam |
bhūtabhavyabhavatsarvākhyānabhṛtaṃ sumuktidam || 58 ||
[Analyze grammar]
etad yaḥ śrāvayed bhaktyā śṛṇuyācchraddhayā tathā |
parāśaraṃ smareccāpi svepsitaṃ prāpnuyāddhi saḥ || 59 ||
[Analyze grammar]
iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne pativratāmāhātmye vaśiṣṭhasya putraśaktyādināṃ rākṣasadvārā nāśe sati śaktipatnyā adṛśantyā śaptāḥ kālarudrayamaviśvāmitrarākṣasāḥ śilārūpāḥ śailā jātāḥ tataḥ śaktyādayo brahmādyaiḥ kālādayastvadṛśyantyā sūkṣmarūpeṇa sajīvīkṛtāśca śaktiputraḥ parāśaro jātaścetyādinirūpaṇanāmā daśādhikacatuśśatatamo'dhyāyaḥ || 410 ||
[Analyze grammar]
Other print editions:
Also see the following print editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 410
Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)
शेतायनव्यास (Shwetayan Vyas)
Buy now!