Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 388 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śrṛṇu lakṣmi  pravakṣyāmi dharaṇyā nandayoṣitaḥ |
pativratāyāścāritryaṃ camatkārasamanvitam || 1 ||
[Analyze grammar]

jambūdvīpasya rājā'bhūnnandasāvarṇisaṃjñakaḥ |
samudro yasya rājyasya parikhā'bhūtsamantataḥ || 2 ||
[Analyze grammar]

vārāhasya prabhorbhakto rato vārāhapūjane |
vārāhe ca mahākṣetre nityaṃ vijñānasatpathāḥ || 3 ||
[Analyze grammar]

samāgamya parāṃ bhaktiṃ karoti devavāñchitām |
hiraṇyākṣahṛtāṃ pṛthvīmānetuṃ bhagavān svayam || 4 ||
[Analyze grammar]

vārāharūpamāsthāya hiraṇyākṣaṃ nihatya ca |
pṛthvīṃ sa cā''nayāmāsā'sthāpayattāṃ jalopari || 5 ||
[Analyze grammar]

tadā''kāśe vimānena bhramatā nandabhūbhṛtā |
vārāhantu mahadrūpaṃ dṛṣṭaṃ brahmāṇḍanāyakam || 6 ||
[Analyze grammar]

avatīrya vimānāt saḥ stutiṃ tasyā'karottadā |
namo'nantasvarūpāya puruṣottamanāmine || 7 ||
[Analyze grammar]

svalokā'vanasaṃkartre dharitryāḥ pataye namaḥ |
sarvatattvanivāsāyā'kṣarādhīśāya te namaḥ || 8 ||
[Analyze grammar]

kṛṣṇanārāyaṇāyā'stu namaskārastu me punaḥ |
tvayā pṛthvī kṛpayā'dya rakṣitā rakṣitā vayam || 9 ||
[Analyze grammar]

anādhārāśca rājānaḥ prajāścā'pyavitāḥ prabho |
rakṣaṇārthe prajānāṃ vai karoṣi nūtanaṃ vapuḥ || 10 ||
[Analyze grammar]

sarvaśaktinivāso'si sarvarūpātmane namaḥ |
iti stutvā nanāmā'sau rājā vārāhapādyoḥ || 11 ||
[Analyze grammar]

vārāhastu prasannaḥ san prāha rājñe varāya vai |
brūhi rājan prasanno'smi kiṃ te manasi vartate || 12 ||
[Analyze grammar]

vad dāsye mano'bhīṣṭaṃ sadā bhakteṣṭado'smyahm |
ityuktaḥ sa uvācainaṃ prasannaṃ parameśvaram || 13 ||
[Analyze grammar]

kiṃ vṛṇomi kṛpāsindho dharaṇiṃ dehi me punaḥ |
hiraṇyākṣahṛtāṃ celāṃ tvaddatāṃ pālayāmyaham || 14 ||
[Analyze grammar]

madgṛhe dharaṇiścā'stu kuru māṃ dharaṇīpatim |
vinā dharaṇiṃ rājñastu jīvanaṃ niṣphalaṃ yataḥ || 15 ||
[Analyze grammar]

vārāhastu tadā prāha tathāstviti nṛpaṃ tataḥ |
nandasāvarṇirātmeśaṃ vārāhaṃ samapūjayat || 16 ||
[Analyze grammar]

patraiḥ puṣpaiḥ phalaistoyairannaiḥ kandaistathā'kṣataiḥ |
ratnairhīrakamaṇyādihāraiścandanakuṃkumaiḥ || 17 ||
[Analyze grammar]

sauvarṇakaṭakaiścāpi kānakaiśca vibhūṣaṇaiḥ |
mukuṭormikakaṭakaiḥ śṛṅkhalākuṇḍalādibhiḥ || 18 ||
[Analyze grammar]

nūpuraiḥ kiṃkiṇīyuktairvastraiḥ sugandhavāriṇā |
dhūpadīpaiḥ stavanaiśca kṣamā'parādhavandnaiḥ || 19 ||
[Analyze grammar]

vārāhaṃ nityamevā'sau prātaḥ saṃpūjya vai nṛpaḥ |
tato'nyat prakarotyeva sātvato vaiṣṇavo mahān || 20 ||
[Analyze grammar]

vārāhaḥ suprasannaḥ san rājñe vai mukuṭaṃ dadau |
āाparikhaṃ tava rājyaṃ jambūdvīpe 'stu sarvaśaḥ || 21 ||
[Analyze grammar]

dharaṇiśca bhavatvadya te patnī supativratā |
ityuktvā bhagavānnandasāvarṇiṃ tilakaṃ vyadhāt || 22 ||
[Analyze grammar]

ānītāṃ pṛthivīṃ tasyai dadau rājyaprarekhayā |
tataḥ śrībhagavān prāha dharaṇiṃ divyarūpiṇīm || 23 ||
[Analyze grammar]

bhaja devi satīrūpā rājñī bhūtvā nṛpaṃ sadā |
natvā tu dharaṇī nārāyaṇaṃ tvabhyarcya bhāvataḥ || 24 ||
[Analyze grammar]

tadājñāṃ mastake dhṛtvā kanyārūpaṃ dadhāra sā |
vārāhamānasī devī dvayaṣṭavarṣā'tisundarī || 25 ||
[Analyze grammar]

jātamātrā yuvatyeva sapuṣpamālikā śubhā |
sarvalakṣaṇasampannā svāmidharmaparāyaṇā || 26 ||
[Analyze grammar]

vārāheṇā'rpitāṃ mālāṃ dadhānā karayostadā |
vārāhasya nideśenā'rpayāmāsa gale śubhe || 27 ||
[Analyze grammar]

varayāmāsa bhāvena nandasāvarṇimeva sā |
vārāhaṃ dampatī pradakṣiṇīkṛtya praṇematuḥ || 28 ||
[Analyze grammar]

vārāhaṃ pūjayāmāsatuśca sākṣājjanārdanam |
dharitrī pūjayāmāsa nityaṃ nārāyaṇaṃ patim || 29 ||
[Analyze grammar]

tathā tadājñayā nandsāvarṇiṃ patimuttamam |
nityaṃ vasundharā snātvā mudā ṣoḍaśavastubhiḥ || 30 ||
[Analyze grammar]

vārāhaṃ prākpatiṃ samyak pūjayitvā tatastu tam |
bhojayitvā ca vanditvā tato nandaṃ vadhūttamā || 31 ||
[Analyze grammar]

pūjayatyeva bhāvena bhojayatyeva bhāvataḥ |
sevate bhūbhṛtaṃ nityaṃ bhūmirdvitīyavarṣmaṇā || 32 ||
[Analyze grammar]

evaṃ bhūrbhagavatsevāṃ nandasevāṃ ca bhāvataḥ |
 karotyeva sadā pātivratyadharmeṇa medinī || 33 ||
[Analyze grammar]

yasyāstu bhagavān svāmī rakṣakaśca niyāmakaḥ |
tasyāḥ sarve pātivratyadharmāstasya nideśane || 34 ||
[Analyze grammar]

vārāhasya vacaḥ pātivratyaṃ nandavacanastathā |
bhūrūpā sā varāhasya patnī cāpi nideśataḥ || 35 ||
[Analyze grammar]

kanyārūpā vadhūḥ sā'bhūnnandasāvarṇibhāminī |
nandaṃ prasevate nityaṃ vārāhātmānameva sā || 36 ||
[Analyze grammar]

vārāhastvekadā prāha dharaṇe  śṛṇu madvacaḥ |
upasaṃhartumicchāmi rūpaṃ vārāhameva me || 37 ||
[Analyze grammar]

vada kiṃ te'styabhīṣṭaṃ tad dadāmyatra ca mā ciram |
dharaṇistu paraṃ śokaṃ tvavāpā'śrutya tadvacaḥ || 38 ||
[Analyze grammar]

vavande caraṇau tasya vavre pūjārthamuttamam |
rūpaṃ bhagavatastatra darśanārthe nirantaram || 39 ||
[Analyze grammar]

bhagavān dharaṇiṃ prāha me dantaṃ te dadāmi yat |
rakṣa pūjaya saṃpaśya sevayainaṃ yathā hi mām || 40 ||
[Analyze grammar]

ityuktvā pradadau dantaṃ dharaṇyai pūjanāya vai |
dante sāmarthyamatyugraṃ vartate tannibodha ca || 41 ||
[Analyze grammar]

araṇye parvate svarge pṛthvyādyāvaraṇeṣvapi |
pātāḷeṣu samudreṣu vahniṣvapi digantare || 42 ||
[Analyze grammar]

yatra kvāpi gantumiccheḥ saha nītvā radaṃ mama |
prayāhi dharaṇe  yatra tavecchā syādabādhitā || 43 ||
[Analyze grammar]

gatiste syādahatā vai dantayuktā sukhaṃ vraja |
vahnirjalaṃ viṣaṃ śaityaṃ śilā vāyustathā'mbaram || 44 ||
[Analyze grammar]

bādhante na radaṃ me vai radayuktaṃ tathā janam |
ityuktvā svaradaṃ datvā datvā''śīrvādamuttamam || 45 ||
[Analyze grammar]

dharaṇiṃ nandasāvarṇiṃ nibhālyā'dṛśyatāṃ yayau |
devadundubhayo neduḥ puṣpavṛṣṭirbabhūva ha || 46 ||
[Analyze grammar]

devāśca munayaḥ sarve vimānaistatra cāyayuḥ |
tuṣṭuvurdharaṇīnāthaṃ vārāhaṃ divyarūpiṇam || 47 ||
[Analyze grammar]

gacchantaṃ vai svakaṃ dhāma ninyuste sotsavaṃ harim |
athā'tra dharaṇiḥ patnī sā nandasya pativratā || 48 ||
[Analyze grammar]

nityamarccayati dantaṃ vārāhaparamātmanaḥ |
saha nītvā vimānena nandasāvarṇisaṃyutā || 49 ||
[Analyze grammar]

kvacidbhūmau kvacitsarge kvacitpātālavistare |
sāmudre salile kṣīre sāgare ca kvacid yayau || 50 ||
[Analyze grammar]

evaṃ viharatoḥ rājñīnṛpayorbahumānavāḥ |
upāyanāni pradaduḥ surarṣipitarastathā || 51 ||
[Analyze grammar]

pātālavāsinaścāpi svargadevā jaleśayāḥ |
maṇimāṇikyaratnāni hīrakamauktikāni ca || 52 ||
[Analyze grammar]

sauvarṇaṃ raupyakaṃ tāmraṃ tadnye ca rasāyanam |
dhātvāyanaṃ sudhādyaṃ ca varyaśastrāstramaṇḍalam || 53 ||
[Analyze grammar]

yadyadasmai pradattaṃ sthānibhistūpāyanātmakam |
nando lobhābhibhūtaśca nināya nijamandiram || 54 ||
[Analyze grammar]

yadā dravyasya kośādi dhanādibhiḥ prapūritam |
tadā vicārayāmāsa koṣastvanyo hyapekṣyate || 55 ||
[Analyze grammar]

akṣayyaścā'pyagamyaścā'pyadṛśyaścā'pyagocaraḥ |
kartavyo'yaṃ mayā koṣastādṛśo bhūmigarbhake || 56 ||
[Analyze grammar]

evaṃ vicārya dharaṇiṃ patnīṃ papraccha tadvidhām |
patnī prāha nṛpaṃ rājan kopaṃ vārdhitale kuru || 57 ||
[Analyze grammar]

vārāhasya radastatraḥ sahāyo'sti gatipradaḥ |
radaṃ vinā gatirnāsti te me kuto'parasya tu || 58 ||
[Analyze grammar]

iti vicārya sarado nṛpo gatvā'bdhisannidhau |
tāvad dantaprabhāveṇa mūrtimānabdhirāgataḥ || 59 ||
[Analyze grammar]

dadau mārgaṃ trasan vāri saṃkucya nandabhūbhṛte |
nando ratnākare kṛtvā kośaṃ viśāḷamadbhutam || 60 ||
[Analyze grammar]

dhanaṃ ratnādi yatkiṃcitsarvaṃ nihitavāṃstataḥ |
vārdhitale kṛte kośe dantasāhāyyataḥ khalu || 61 ||
[Analyze grammar]

abādhite kṛte kośe lobhastasya vyavardhata |
pṛthvīdhanāni sarvāṇi svarṇaraupyādikāni ca || 62 ||
[Analyze grammar]

āhṛtya nītvā tatraiva nikṣipatyeva sarvadā |
lobhavṛtterna vai cānto bhavatyatra vinā tu śam || 63 ||
[Analyze grammar]

tāvadasyā'bhavad vṛttirlobhādhīnā'tiduḥkhadā |
sarvā pṛthvī prajāḥ sarvā dhanariktā kṛtāstataḥ || 64 ||
[Analyze grammar]

mṛtānāṃ bhūgarbhagataśavānāṃ mukhagaṃ dhanam |
dhātukhaṇḍaṃ ḍhabbuk vā tannikhanyā'pi cāhṛtam || 65 ||
[Analyze grammar]

jambūdvīpe yatra yatra śavaṃ jñāyeta bhūgatam |
khānayitvā tu tad dravyaṃ śavā''syāt prasamāhṛtam || 66 ||
[Analyze grammar]

dhṛtaṃ dantasahāyena kośe sāmudrake tale |
athaikadā dharaṇyā vai bhūbhṛte sanniveditam || 67 ||
[Analyze grammar]

kuru rājanmahāyajñaṃ vaiṣṇavaṃ raudramityapi |
aśvamedhaṃ rājasūyaṃ pṛthvyāṃ satrāṇi kāraya || 68 ||
[Analyze grammar]

lakṣmīnārāyaṇasaṃhitāyāḥ pārāyaṇaṃ mahat |
ciraṃ satāṃ brahmayajñaṃ mokṣayajñaṃ ca kāraya || 69 ||
[Analyze grammar]

dravyaṃ tu naśvaraṃ vayaṃ naśvarā naśvaraṃ jagat |
seśvaraṃ kāryamākṛtvā gacchāmaḥ paramaṃ padam || 70 ||
[Analyze grammar]

ityukto'pi mahālobhī rājā dhānyaṃ na vai dadau |
rājñī sā dharaṇī divyā natvā nandaṃ punaḥ punaḥ || 71 ||
[Analyze grammar]

vārāhaṃ tu tadā smṛtvā tiro'bhūttena varṣmaṇā |
rājā rurod bahudhā sāntvayitaḥ prajājanaiḥ || 72 ||
[Analyze grammar]

yajñaṃ cakāra ca patnyā vākyaṃ smaran śuśoca ha |
nityaṃ dantaṃ varāhasya pūjayatyeva bhūpatiḥ || 73 ||
[Analyze grammar]

lobhavṛttyā dhanaṃ sarvaṃ pūrvavadeva vai datā |
sahāyena samaṃ nītvā rarakṣā'bdhitale tathā || 74 ||
[Analyze grammar]

rājñī kṛtā dvitīyā paṃkilā ṣoḍaśahāyanā |
samudraputrī nandena kāmaḷubdhena bhūbhṛtā || 75 ||
[Analyze grammar]

samudrasyā'bhavallobhaḥ kośasyā'kṣayavastunaḥ |
putrīṃ prāha nṛpaścāyaṃ vārāhadantahetunā || 76 ||
[Analyze grammar]

kośaṃ tale me kṛtavān nityamāyāti yāti ca |
nityaṃ sevā mayā kāryā kṣobho bhavati me jale || 77 ||
[Analyze grammar]

tatsarvaṃ parihāryaṃ syāttathā kartavyamasti me |
śrṛṇu putri  meruputrī upalā nandabhāminī || 78 ||
[Analyze grammar]

taddvārā vai mayā rodhaḥ kartavyo'tra na saṃcaret |
gacchāmyahaṃ kuberāya viṣṇave brahmaṇe tathā || 79 ||
[Analyze grammar]

nivedayituṃ nandasya lobhavṛttāntamulbaṇam |
tato yadvai bhāvi taddhi bhaviṣyati harikṛtam || 80 ||
[Analyze grammar]

yatno'vaśyaṃ prakartavyaḥ phalaṃ mādhavahastagam |
ityuktvā prayayau rājā kuberabhavanaṃ ca tam || 81 ||
[Analyze grammar]

nītvā yayau harerlokaṃ viṣṇave prāha tadvṛttam |
śrutvā viṣṇurniyamane kṛtasaṃkalpa eva ca || 82 ||
[Analyze grammar]

sasmāra nāradaṃ tūrṇaṃ prāha vṛttāntameva tam |
nāradastu tadā tarkaṃ saṃklṛptvā mānase svake || 83 ||
[Analyze grammar]

yayau śīghraṃ nandasaudhaṃ nando gṛhe na vartate |
upalāṃ nāradaḥ prāha kalyāṇaṃ vāstu te sati || 84 ||
[Analyze grammar]

kvā'sti nandaḥ paṃkilā ca anyāḥ sakhyaśca te sati |
upalā tamṛṣiṃ dṛṣṭvā satkāraṃ namanādikam || 85 ||
[Analyze grammar]

arghyādikaṃ kṛtavatī papracchāgamakāraṇam |
nāradastu tadā prāha śrutaṃ svarge mayā'sti yat || 86 ||
[Analyze grammar]

ṛtaṃ vā tadanṛtaṃ vā tvāyāto'haṃ parīkṣitum |
pratyakṣaṃ tu vinā vāṇīgeyaṃ mānyaṃ na vidyate || 87 ||
[Analyze grammar]

pratyakṣeṇa kṛtaṃ siddhaṃ parihāryaṃ na jāyate |
vijñāninaśca samrājo nandasya cakravartinaḥ || 88 ||
[Analyze grammar]

gauṇaṃ viṣayinindyaṃ ca śravyaṃ yogyaṃ na vai yataḥ |
kṛtvā pratyakṣamevā'haṃ paścād yāsye divaṃ punaḥ || 89 ||
[Analyze grammar]

devā devasabhāmadhye varṇayanti ghṛṇāmayam |
nando mṛtāyā dharaṇerasthipūjāṃ karoti hi || 90 ||
[Analyze grammar]

anyāśca nūtanā nārya premapātrāṇi no tathā |
yathā dharaṇiḥ pūrvā''sīt premapātraṃ yadasthi ca || 91 ||
[Analyze grammar]

vadopale  tvayi kīdṛk premāsti nandrabhūbhṛtaḥ |
paṃktilāyāṃ tathā'nyāsu sneho nandsya kīdṛśaḥ || 92 ||
[Analyze grammar]

upalā''ha tu devarṣiṃ rājā māmantarā kṣaṇam |
sthātuṃ bhoktuṃ śvasituṃ ca rantuṃ ca jīvituṃ tathā || 93 ||
[Analyze grammar]

naiva śaknoti devarṣe bhuṃkte dṛṣṭvā mamā''nanam |
anyāsu nedṛśaḥ sneho yathā mayi pravartate || 94 ||
[Analyze grammar]

devarṣiḥ prāha satyaṃ syād yadi devoktamanṛtam |
devoktaṃ yadi satyaṃ vai tavoktaṃ tvanṛtaṃ bhavet || 95 ||
[Analyze grammar]

yathā tava mukhaṃ sādhvi nā'dṛṣṭvā cātti bhūpatiḥ |
adṛṣṭvā tu dharaṇyasthi na bhuṃkte nandabhūpatiḥ || 96 ||
[Analyze grammar]

kiyat satyaṃ parīkṣasva sneho'sya kutra vā'dhikaḥ |
dṛṣṭvā'pyahaṃ gamiṣyāmi paśya pūjāsthavastukam || 97 ||
[Analyze grammar]

ityuktā hyupalā śīghraṃ yayau pūjāsthalaṃ tataḥ |
pūjāvastūni saṃdṛṣṭvā pūjāpeṭīṃ dadarśa sā || 98 ||
[Analyze grammar]

tāvattatrā'sthi saṃdṛṣṭaṃ dantarūpaṃ tathā tadā |
bhagnaharṣā mlānamukhā tejohīnā'bhavat kṣaṇam || 99 ||
[Analyze grammar]

roṣatāmrānanā jātā nāradaḥ prāha tāṃ satīm |
mā sma khedaṃ kuru rājñi  saṃsāraḥ sāravānna vai || 100 ||
[Analyze grammar]

satyaṃ devāḥ pravadanti rājā patnyasthipūjakaḥ |
sneho'dhiko dharaṇyasthi na tvaṃ nā'syasthisamā'pi vai || 101 ||
[Analyze grammar]

sāpatnyaṃ sāntakṛd duḥkhaṃ dhanyā'si sahase sati |
aśuddhamasthiṃ pūjāyāṃ rakṣitaṃ hi śmaśānavat || 102 ||
[Analyze grammar]

tvāṃ vai svargasamāṃ tyaktvā śmaśānaṃ sevate nṛpaḥ |
dūraṃ kuru śmaśānaṃ tat kṣipā'gnau bhasmatāmiyāt || 103 ||
[Analyze grammar]

snānaṃ śuddhiṃ kuru vārbhirityuktvā nārado yayau |
upalā copalātulyā sapatnīroṣavahninā || 104 ||
[Analyze grammar]

dagdhā śīghraṃ varāhāsthiṃ cikṣepāgnau tadaiva sā |
nāradasyecchayā harericchāyā vahnirādahat || 105 ||
[Analyze grammar]

asthibhasmāpi sarito jale cikṣepa roṣataḥ |
saśokaroṣā gṛhagā bhojanaṃ nā'karot satī || 106 ||
[Analyze grammar]

rājā sāyaṃ tvājagāma novāca taṃ satī tadā |
prātaḥ snātvā tu pūjārthaṃ yāvattiṣṭhati pārthivaḥ || 107 ||
[Analyze grammar]

dadarśā'sthi na pūjāyāṃ kośasya kuṃcikātmakam |
hyaśoca ca kṣaṇe tvāṃ ca papraccha mṛtamānasaḥ || 108 ||
[Analyze grammar]

kvā'sthi gataṃ vad devi  sarvajīvanakāraṇam |
upalā prāha cullikāvahnau gataṃ tadasthikam || 109 ||
[Analyze grammar]

tavā''nanaṃ hyanālokya bhuṃjāmi na kadāpi ca |
iti no vaṃcanārthāya mṛṣā rājan vikatthase || 110 ||
[Analyze grammar]

mṛtāyā dharaṇerasthi pūjāyāṃ rakṣyate tvayā |
yadagre tṛṇavanmūlyaṃ kṛtaṃ naḥ sarvathā tvayā || 111 ||
[Analyze grammar]

mṛṣāvādī svayaṃ bhūtvā kathaṃ vañcayasi prabho |
asthi dagdhaṃ ca tadbhasma nadyāṃ pravāhitā mayā || 112 ||
[Analyze grammar]

kuru snehaṃ mayi rājan jīvatīṣu priyāsu ca |
mṛtāyāṃ mā kuru snehaṃ bhavabandhanakārakam || 113 ||
[Analyze grammar]

ityuktaḥ sa dhanalobhī rājā dhanatadātmakaḥ |
anityā'śuciduḥkhānātmasu saṃghātakāriṣu || 114 ||
[Analyze grammar]

nityaśicisukhātmakhyātimān hā heti vai vadan |
hṛdayasyā'tirodhena mamāra nandapārthivaḥ || 115 ||
[Analyze grammar]

patnyastaṃ ca tadā kroḍe kṛtvā tāśca satīpriyāḥ |
dehān prajvālya vai svarge yayurvārāhayogataḥ || 116 ||
[Analyze grammar]

dharaṇyāśca pratāpena vārdhirdhanatalo'bhavat |
dharaṇyā dhanasāvarṇistato rājyakaro'bhavat || 117 ||
[Analyze grammar]

tatputro dharmasāvarṇirveṣṇuvo'bhūd bhuvaḥ patiḥ |
śravaṇātpaṭhanāccāsya jñānaṃ svargaṃ tathā bhavet || 118 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne pativratāmāhātmye nandarājño bhaktyā vārāheṇa dharaṇiḥ bhāryā kumārikā rūpāntareṇa tasmai dattā dharaṇyāḥ pātivratyena varadānarūpaṃ dantāsthi prāptaṃ nandena taddvārā samudre dhanakośaḥ kṛtaḥ dharaṇinidhanottaraṃ nāradenāgatya sapatnyā asthipūjanaṃ rājā karotīti upalāyai kathayitvā'sthi bhasmāyitaṃ tadāghātena rājā nando mamāretyādinirūpaṇanāmā'ṣṭāśītyadhikatriśatatamo'dhyāyaḥ || 388 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 388

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: