Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 389 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi pravakṣyāmi merudevyāḥ kathāṃ śubhām |
pativratāyā nābheśca patnyā yadṛṣabhaḥ sutaḥ || 1 ||
[Analyze grammar]

jambūdvīpādhipaḥ pūrvamāsīdāgnīdhrarājakaḥ |
tasya putro'bhavannābhiranapatyo'bhajaddharim || 2 ||
[Analyze grammar]

nābheḥ patnī merudevī pātivratyaparāyaṇā |
patiṃ devaṃ patiṃ kṛṣṇaṃ patiṃ nārāyaṇaṃ param || 3 ||
[Analyze grammar]

patiṃ dharmaṃ patiṃ karma varma nārāyaṇātmakam |
parabrahma patiṃ matvā sevate svātmavat sadā || 4 ||
[Analyze grammar]

sa ca brahmarṣipatnīnāṃ brahmajñā brahmavittamā |
brahmatantuvedavidyāvatī homaparāyaṇā || 5 ||
[Analyze grammar]

karmakāṇḍakriyābhijñā pūjāpāṭhaparāyaṇā |
brahmaśaktisvarūpā sā sarasvatyaparā yathā || 6 ||
[Analyze grammar]

vartatesma brahmaparā sati rājye'pi pāvanī |
prātaḥ snātvā patiṃ natvā devān saṃpūjya vastubhiḥ || 7 ||
[Analyze grammar]

patyuḥ pūjāṃ vidhātuṃ sā prāvartate patipriyā |
patiṃ saṃsnāpya vastrādyairalaṃkṛtya tataḥ satī || 8 ||
[Analyze grammar]

tadaṃguṣṭhajalaṃ pītvā mahāpūjāṃ karoti sā |
suvarṇasya śubhe pīṭhe saṃniṣādya patiṃ mudā || 9 ||
[Analyze grammar]

viṣṇave patirūpāya samarpayāmi cāsanam |
arghaṃ pādyaṃ cācamanaṃ matsvāmine'rpayāmi ca || 10 ||
[Analyze grammar]

dantaśuddhikaraṃ cāṅgaṃ kāṣṭhaṃ dadāmi rakṣiṇe |
gaṇḍūṣārthaṃ jalaṃ tairthaṃ sugandhiyuk dadāmi ca || 11 ||
[Analyze grammar]

śaucādyarthaṃ jalaṃ cānyat pradadāmi madarthine |
mṛttikādyaiḥ parāṃ śuddhiṃ kārayitvā'mṛtāni ca || 12 ||
[Analyze grammar]

dadhi dugdhaṃ ghṛtaṃ miṣṭaṃ madhu dadāmi svāmine |
abhiṣekārthasalilaṃ samarpayāmi svāmine || 13 ||
[Analyze grammar]

snapayāmi patiṃ tailaṃ mardayāmi sugandhakṛt |
siñcāmi ca jalaṃ yogyaṃ snānārthaṃ mama svāmini || 14 ||
[Analyze grammar]

komalenā'mbareṇā'haṃ mārjayāmi jalaṃ tanoḥ |
vastraṃ suvarṇavarṇaṃ ca dhautraṃ yajñopavītakam || 15 ||
[Analyze grammar]

uttarīyaṃ yajñapaṭṭaṃ svāmine tvarpayāmi ca |
keśaprasādhanaṃ puṣpasugandhatailayogataḥ || 16 ||
[Analyze grammar]

kurve matsvāminastuṣṭyai samarpayāmi candanam |
tilakaṃ candrakaṃ bhāle kārayāmi suśobhitam || 17 ||
[Analyze grammar]

netrayoḥ kajjalaṃ ramyaṃ samanajmi satīpateḥ |
mastake mukuṭaṃ ramyaṃ karṇayoḥ kuṇḍale śubhe || 18 ||
[Analyze grammar]

kaṇṭhe maṇigrathitātyuttamahārān dadāmi ca |
hastayoḥ śṛṃkhale dve ca bhujayoḥ kaṭake śubhe || 19 ||
[Analyze grammar]

prakoṣṭhayoḥ kaṭake ca kaṭyāṃ ca raśanāṃ tathā |
pādayornūpure ramye puṣpahārāṃśca śekharān || 20 ||
[Analyze grammar]

gale mālāḥ kare gucchaṃ pāduke pādayoḥ śubhe |
samarpayāmi pataye sauvarṇasya kṛtāni vai || 21 ||
[Analyze grammar]

chatraṃ ca cāmare ramye siṃhāsanaṃ suvarṇajam |
dhūpaṃ dīpaṃ cā'kṣatāṃśca kuṃkumaṃ svarṇayaṣṭikām || 22 ||
[Analyze grammar]

samarpayāmi pataye naivedyaṃ miṣṭabhojanam |
svarṇasthālyāṃ pradattaṃ ca śaṣkulīlaḍḍukādikam || 23 ||
[Analyze grammar]

pāyasānnaṃ vyañjanāni dadhi dugdhādikaṃ phalam |
bhakṣyabhojye lehyacośye peyaṃ miṣṭaṃ jalādikam || 24 ||
[Analyze grammar]

samarpayāmi pataye kṛṣṇanārāyaṇātmane |
ārārtrikaṃ tāmbūlakaṃ jalaṃ śaṃkhasya śītalam || 25 ||
[Analyze grammar]

pradakṣiṇāṃ dakṣiṇāṃ ca puṣpāñjaliṃ samarpaye |
natiṃ kṣamārpaṇaṃ cāpi dāsyaṃ sarvaṃ samarpaye || 26 ||
[Analyze grammar]

pādasaṃvāhanaṃ cānyāṃ sevāṃ sarvāṃ karomi ca |
kṛṣṇanārāyaṇarūpasvāmino'haṃ pativratā || 27 ||
[Analyze grammar]

admi prasādaṃ devasya patyurme pāpanāśanam |
evaṃ pūjayate nityaṃ prātaḥ patiṃ yadā satī || 28 ||
[Analyze grammar]

patyau divyaṃ kṛṣṇanārāyaṇaṃ tatra caturbhujam |
paśyati sma tadā pātivratyabhaktyā mahāsatī || 29 ||
[Analyze grammar]

evaṃ prātaśca madhyāhne sāyaṃ rātrau ca sevate |
ekadā sā sthitā dhyāne sevayitvā patiṃ satī || 30 ||
[Analyze grammar]

dadarśa sā mahattejo brahmalokā'vadhipratham |
āviścakāra bhagavān kṛṣṇanārāyaṇo hariḥ || 31 ||
[Analyze grammar]

hiraṇmayaḥ pītakauśeyāmbaradhṛk śriyā yutaḥ |
śaṃkhacakragadāpadmacarmakhaḍgasuveṇumān || 32 ||
[Analyze grammar]

lasanmukuṭakuṇḍalakaṭakakaṭisūtrakaḥ |
hārakeyūranūpurādyaṃgabhūṣaṇabhūṣitaḥ || 33 ||
[Analyze grammar]

tādṛśaṃ śrīkṛṣṇanārāyaṇaṃ cā''rhat pativratā |
tulasīdaladūrvā'dbhiḥ kusumaiśca nivedanaiḥ || 34 ||
[Analyze grammar]

arhattamo'si bhagavan divyaguṇasamanvitaḥ |
guṇagānaṃ sevanaṃ te bhaktāyā me'stu gocaram || 35 ||
[Analyze grammar]

rājarṣirme patiḥ śaśvatprajākāmo'sti bhaktarāṭ |
tvatsamaḥ syādasya putro yenā'haṃ sukhamāpnuyām || 36 ||
[Analyze grammar]

bhagavānāha me dāsi tvanmukhaṃ manmukhaṃ sati |
tvayā'rthitaṃ satīvākyaṃ satyaṃ bhavatu tattathā || 37 ||
[Analyze grammar]

āgnīdhrīyoṃ'śakalayā'vatariṣyāmi te gṛhe |
ityuktvā satkṛtiṃ labdhvā tvantardadhe pumuttamaḥ || 38 ||
[Analyze grammar]

tasmindine niśākāle merudevyāṃ narāyaṇaḥ |
prāviveśā'tha prātaścāvātatāra tadgṛhe || 39 ||
[Analyze grammar]

jātamātro yuvā sarvajñānasiddhiprapūritaḥ |
sāmyopaśamavairāgyaiśvaryavibhūtisaṃbhṛtaḥ || 40 ||
[Analyze grammar]

etādṛśaṃ sutaṃ kīrtibalaujaḥśrīguṇādibhiḥ |
vīryaśauryadharmabhaktiyutaṃ taṃ ṛṣabhaṃ jagau || 41 ||
[Analyze grammar]

ṛṣabho'yaṃ kṛṣṇanārāyaṇāvatāra eva saḥ |
yatspardhayā mahendraśca na vavarṣa samātrayam || 42 ||
[Analyze grammar]

yogeśvaraḥ sa ṛṣabhaḥ prahasya yogamāyayā |
ajanābhe svīyarājye megho bhūtvā'bhyavarṣayat || 43 ||
[Analyze grammar]

nābhiḥ putraṃ tamṛṣabhaṃ rājye'bhiṣicya cātmanā |
parātmani mahāyogaṃ merudevyā yuto'labhat || 44 ||
[Analyze grammar]

naranārāyaṇaṃ dhyātvā dampatī mokṣamīyatuḥ |
ṛṣabhaḥ sthāpayāmāsa vidyāśikṣāpradaṃ śubham || 45 ||
[Analyze grammar]

dharmaśikṣaṇalābhārthaṃ vidyāgurukulaṃ mahat |
svayaṃ rājā svayaṃ śikṣācāryo bhūtvā'pyaśikṣayat || 46 ||
[Analyze grammar]

indraḥ svayaṃ samāgatya jayantyākhyāṃ svaputrikām |
lakṣmīrūpāṃ bhagavate ṛṣabhāya dadau satīm || 47 ||
[Analyze grammar]

gṛhadharmeṇa ṛṣabhastasyāṃ putraśataṃ śubham |
yogināṃ maṇḍalaṃ tadvai janayāmāsa sadṛśam || 48 ||
[Analyze grammar]

tatra vai bharato rājā bhāratādhipatirbabhau |
kavirharirantarikṣaḥ prabuddhaḥ pippalāyanaḥ || 49 ||
[Analyze grammar]

āvirhotro'tha drumilaścamasaḥ karabhājanaḥ |
mahābhāgavatāścaite brahmamārgāśca yoginaḥ || 50 ||
[Analyze grammar]

anye kuśāvartakādyā rājāno'pyabhavan sutāḥ |
brāhmaṇā yajñaśīlāśca śrotrīyāścā'bhavanpare || 51 ||
[Analyze grammar]

ṛṣabho bhagavān kāruṇikaḥ śāntiprado nṛṇām |
dravyadeśavayaḥśraddhākālojitavṛṣe'carat || 52 ||
[Analyze grammar]

ekadā'bhūt samālakṣāvadhibrahmarṣisaṃkulā |
brahmāvarte jagāma śrīṛṣabho bodhamādadau || 53 ||
[Analyze grammar]

rājyaṃ smṛddhiḥ sukhaṃ sarvaṃ svīyaṃ ceti prakalpitam |
pārthivena prapuṣṭaṃ ca dehaṃ pārakyamityapi || 54 ||
[Analyze grammar]

klidyamānairbhojanādyaiḥ kledadharmaṃ ca pāśavam |
saṃjñānaṃ tattanuṃ labdhvā brahmārjanaṃ praśasyate || 55 ||
[Analyze grammar]

sattvaśuddhirdehabhāve kathaṃ syād bhogasaṃbhṛte |
brahmasaukhye śāśvatike kurvantu śramaṇaṃ prajāḥ || 56 ||
[Analyze grammar]

brahmātmāno brahmarūpā brahmasaukhyā hi sādhavaḥ |
yogino yatayaḥ sevyā mahābhāgavatā janaiḥ || 57 ||
[Analyze grammar]

gṛhadārā'patyavāṭīpaśukṣetrāṇi yāni ca |
māṃ tu nārāyaṇaṃ tyaktvā bandhanāni tu tāni vai || 58 ||
[Analyze grammar]

tāneva māṃ puraskṛtya yojitāni pare yadi |
mokṣadvārāṇi jāyante suhṛdaḥ sādhavo yathā || 59 ||
[Analyze grammar]

māṃ vihāyendriyagrāme lubdhaśca viṣayeṣviha |
ramate yaḥ sadā baddho na sa sādhuḥ prajāyate || 60 ||
[Analyze grammar]

yasyātmendriyaviṣayā'ntaḥkaraṇāḍhyavarṣmaṇaḥ |
ātmatattvāptyānukūlyaṃ sa vai pāśātpramucyate || 61 ||
[Analyze grammar]

tatsarvaṃ matprītiyuktaṃ yod syāt karmakṛd yadi |
nirguṇaṃ matpadaprāptipradaṃ syādātmanaḥ priyam || 62 ||
[Analyze grammar]

svārthaṃ bandhakaraṃ sarvaṃ parārthaṃ mokṣadaṃ yataḥ |
strīpuṃbhāvaṃ hṛdayasthaṃ granthirūpaṃ vicintya yaḥ || 63 ||
[Analyze grammar]

mohaṃ vihāya vijñaḥ syāttadā''ślatheta bandhanam |
karmāśayo vilīyeta muktaḥ syādātmanā''tmani || 64 ||
[Analyze grammar]

icchālaye yatnalayo niṣtṛṣṇasya prajāyate |
pūrṇakāmāśraye prāpte tṛṣṇā sarvā nivartate || 65 ||
[Analyze grammar]

duḥkhadoṣāntakṛtsarvaṃ nāhaṃ tathā nirīhakaḥ |
iti vimṛśya vidyāvān paramahaṃsamāśrayet || 66 ||
[Analyze grammar]

mayi karmāṇi sannyasya matkathāśravaṇādibhiḥ |
mama satāṃ prasaṃgena mama līlāprakīrtanaiḥ || 67 ||
[Analyze grammar]

mayi nirguṇabhāvena yuñjānā muktimāpnuyuḥ |
dṛśye śravye tathā spṛśye māṃ vibhāvyātmano gurum || 68 ||
[Analyze grammar]

sādhuśīlo jano bhūtvā hyuparameta yogataḥ |
bhakttyānuvṛttyā kṣamayā vitṛṣṇayā titikṣayā || 69 ||
[Analyze grammar]

māyāyāṃ doṣavṛttyā ca jijñāsayā'pyanīhayā |
matkathayā sevayā matsāmyadṛṣṭyā jihāsayā || 70 ||
[Analyze grammar]

adhyātmabuddhyā prahaṃsasevayā brahmacaryayā |
śraddhayendriyajayayā yamaniyamavārtayā || 71 ||
[Analyze grammar]

bhāvanayā pramādādivarjitayā ca vidyayā |
yogavṛttyā sattvabuddhyā maddayayā prasannayā || 72 ||
[Analyze grammar]

madanugrahasaṃprāptyoddharannuddhārayetparān |
āśāvādagatān jīvānnisargagṛdhnasaṃvahān || 73 ||
[Analyze grammar]

avidyāyāṃ vartamānān kāmakāmānanāratān |
karmamūḍhājjaḍabhāvān sukhaleśārthamūrchitān || 74 ||
[Analyze grammar]

utpathagān ruḍdviḍvyāptānnandhakūpe na pātayet |
prayojayecca naiṣkarmye yena śāntirhi śāśvatī || 75 ||
[Analyze grammar]

putraḥ patnī gururmātā pitā bandhuḥ patiḥ svasā |
suhṛnmitraṃ sutāḥ sārthaḥ sa eva yo vimocayet || 76 ||
[Analyze grammar]

dharmaṃ tu vakṣasi kṛtvā pṛṣṭhe vihāya cā'vṛṣam |
yuñjyāta sarvātmanā kṛṣṇe ṛṣabho haṃsa eva saḥ || 77 ||
[Analyze grammar]

dharmato mānavāḥ pūjyāḥ puṇyaśreṣṭhā hi devatāḥ |
sattvaśreṣṭhāstu ṛṣayo brahmādyā brahmaśaktibhiḥ || 78 ||
[Analyze grammar]

ta eva brāhmaṇāḥ proktā brahmaśaktyanvitāstu ye |
matparā brāhmaṇāḥ sarve mahābhāgavatāḥ priyāḥ || 79 ||
[Analyze grammar]

sādhavo hṛdayāsyā me tolaye netarat samam |
yatra vai śraddhayā dattaṃ hutaṃ gṛhṇāmyahaṃ sthitaḥ || 80 ||
[Analyze grammar]

ta eva sevanīyā vai prajābhirmatsvarūpiṇaḥ |
pade pade pāvakāste yatrā'rhaṇaṃ kṛtaṃ tu me || 81 ||
[Analyze grammar]

sākṣāt so'haṃ sādhumūrtiścetanaḥ kṣmābhujāṃ guruḥ |
paraḥ so'haṃ haṃsarūpo dhāvalyadaḥ śubhātmanām || 82 ||
[Analyze grammar]

mahāmohalayaṃ prāptaḥ kṛtāntapāśakartanaḥ |
granthigrathitagrāmāḍhyaiḥ sukhaprāpyo'tra haṃsakaḥ || 83 ||
[Analyze grammar]

svahaṃseṣu parahaṃsaṃ gṛhṇantu haṃsakalpakāḥ |
ityupadeśamādatvā śiṣyān haṃsān vidhāya ca || 84 ||
[Analyze grammar]

digvāsā brahmabhoktā sa yayāvareṇyamekalaḥ |
jaḍāndhamūkabadhironmattavadvyacarad vane || 85 ||
[Analyze grammar]

ātmārpitasvaparadharmamatā'haṃvivarjitaḥ |
brahmānandaparipūrṇatṛptihāsapraphullitaḥ || 86 ||
[Analyze grammar]

anantakāmasaundaryo naijatejaḥsamujjvalaḥ |
vikarṣan prauḍhavanitāmanāṃsi bhagavadguṇaḥ || 87 ||
[Analyze grammar]

kṣetre vane hyaṭavyāṃ cājagarīṃ vṛttimāśritaḥ |
śayāno'śnāti pibati khādatyapi ca mehati || 88 ||
[Analyze grammar]

evaṃ gomṛgakākādicaryayā vicacāra saḥ |
kaivalyādhipatiścātmamahānandānuveśitaḥ || 89 ||
[Analyze grammar]

jalasthalāmbaragatiḥ siddhasarvārthasaṃbhṛtaḥ |
yadṛcchāptaiśvaryasiddhīrnābhyanandat hṛdāpi vai || 90 ||
[Analyze grammar]

asthire manasi sakhyaṃ naiva kuryāddharerjanaḥ |
viśvastaṃ taccirāccīrṇaṃ tapo nāśayati drutam || 91 ||
[Analyze grammar]

miṣṭaṃ miṣṭaṃ pradarśyaiva garte kṣipati yoginam |
kāmaṃ krodhaṃ kaliṃ mohaṃ bhayaṃ dainyaṃ dadāti yat || 92 ||
[Analyze grammar]

so'yaṃ bhagavadrūpo'pi darśayannaiśvarīṃ prathām |
avadhūtakṛtiṃ tiṣṭhan jihāsuḥ svakalevaram || 93 ||
[Analyze grammar]

pāṣāṇaṃ kavalaṃ kṛtvā dadāha veṇuje'nale |
avatārā hareryāne netuṃ tatra samāgatāḥ || 94 ||
[Analyze grammar]

sādhuṃ purāṇapuruṣaṃ kalyāṇasaṃbhṛtakriyam |
ninyuḥ satkāravādyādyaiḥ sthānipāvitryalabdhaye || 95 ||
[Analyze grammar]

svarga janaṃ tapo mahaḥ satyaṃ vairājakaṃ staram |
hairaṇyagarbhaṃ bhaumaṃ cāmṛtaṃ kṛtvā sa pāvanam || 96 ||
[Analyze grammar]

yayau brahmaparaṃ lokaṃ saccidānandapauruṣam |
yatra vai naiṣṭhikā yogā brāhmā brahmavidaḥ surāḥ || 97 ||
[Analyze grammar]

pibanti brahma paramaṃ nityatṛptā athāpi te |
iti te kathitaṃ lakṣmi merudevyāstathā śubham || 98 ||
[Analyze grammar]

nābheścaritraṃ yasya vai putro'bhūdṛṣabho hariḥ |
kṣudrajīvā yamāśritya bhaviṣyanti sajīvanāḥ || 99 ||
[Analyze grammar]

haṃsā bhūtvā brahmalokaṃ yāsyanti kevalaṃ padam |
paṭhanācchravaṇāttvasya kaivalyapadabhāg bhavet || 100 ||
[Analyze grammar]

āśrayaṇād gṛhatyāgād dīkṣāgrahād vanāsanāt |
yo lābhaḥ sa bhavedasya śraddhayā śravaṇāt priye || 101 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne pativratāmāhātmye nābhermerudevīkṛtayā pātivratyadharmeṇa mahāpūjayā bhagavadavatāraḥ ṛṣabhaḥ putro babhūva tasya yogeśvarādayaḥ putrāḥ tasyopadeśaḥ vanacaryā cirantanaparamahaṃsarītivivecanam vivekajñānamityādi nirūpaṇanāmaikona |
navatyadhikatriśatatamo'dhyāyaḥ || 389 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 389

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: