Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 384 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi kṛṣṇanārāyaṇasakāśatastu yat |
vastrabhūṣādikaṃ divyamarpitaṃ tu vadhūkṛte || 1 ||
[Analyze grammar]

brahmadhāmno vibhūtervai sarvaṃ vastravibhūṣaṇam |
tatsarvaṃ sandadhāreyaṃ bhārgavī divyarūpiṇī || 2 ||
[Analyze grammar]

bhūṣayāṃcakrire lakṣmīḥ śrīḥ sāvitrīramādikāḥ |
pārvatī māṇikī jayā prabhā ca lalitādikāḥ || 3 ||
[Analyze grammar]

khyātyādyā mātaraścāpi tāmalaṃcakrurādarāt |
vibhūṣitā'tyalaṃkṛtā śuśubhe divyatāyutā || 4 ||
[Analyze grammar]

vahniśuddhāṃśukādhānā kabarībhārabhūṣitā |
kastūrībindubhiryuktā snigdhasaccandanārcitā || 5 ||
[Analyze grammar]

sindūrabindunā śaśvadbhālamadhyasthalojjvalā |
taptakāṃcanavarṇābhā koṭicandrasamaprabhā || 6 ||
[Analyze grammar]

candramokṣitasarvāṃgā mālatīmālyaśobhitā |
netrayo rañjitakṛṣṇā pakvabimbauṣṭhasundarī || 7 ||
[Analyze grammar]

nāgaraṃgastanī svarṇavarṇāṃgulikaradvayā |
sūkṣmaromāvalīrājattattatsthalīmanoharā || 8 ||
[Analyze grammar]

lakṣmīsthadivyacihnānāṃ rekhābhirjñātapadmajā |
alaktāñcitapādābjatalā kamalavatkarā || 9 ||
[Analyze grammar]

ānītā maṇḍape vedīsannidhau varamālayā |
ratnahīrakasvarṇādikusumādisuklṛptayā || 10 ||
[Analyze grammar]

karayordhṛtayā strībhiḥ śobhitā varasannidhau |
kṛṣṇanārāyaṇaṃ natvā vahniṃ natvā ca devatāḥ || 11 ||
[Analyze grammar]

sthirīkṛtā savyapārśve jayaśabdo hyabhūttadā |
vādyāni ca vicitrāṇi vādayanti sma tanmahe || 12 ||
[Analyze grammar]

dṛśyamāṇā sasmitā sā kṛṣṇanārāyaṇānanam |
praṇamya svapatiṃ lakṣmīḥ puṣpāñjalimavākirat || 13 ||
[Analyze grammar]

kṛṣṇasya mūrdhani bhāle'kṣatakuṃkumacandrakam |
tilakaṃ cāndanaṃ cakre sugandhajalamārpayat || 14 ||
[Analyze grammar]

varamālāṃ kṛṣṇagale datvā namāma pādayoḥ |
tīrthajalena cāṃguṣṭhaṃ prakṣālya tvapibajjalam || 15 ||
[Analyze grammar]

saptapradakṣiṇāḥ kṛtvā praṇamya svapatiṃ punaḥ |
siṣeca pallavaistīrthajalaṃ candanamiśritam || 16 ||
[Analyze grammar]

atha natvā vāmapārśve niṣasāda satī yadā |
tāṃ siṣeca jagatkāntaḥ kāntāṃ śāntāṃ sasusmitām || 17 ||
[Analyze grammar]

sākṣataṃ candrakaṃ tasyā bhāle kṛtvā svayaṃ prabhuḥ |
mastake ca karau datvā puṣpāṇyavākiraddhariḥ || 18 ||
[Analyze grammar]

tadā purohito bṛhaspatirmālāṃ galasthitām |
nāradasya samakṣaṃ vai vadhūkaṇṭhe'pyadhāpayat || 19 ||
[Analyze grammar]

varamālānvitā lakṣmīḥ śuśubhe meghavaidyutī |
atha mantrāstadā tatra prāvartantarṣimaṇḍalāt || 20 ||
[Analyze grammar]

bhṛgustatra sutāhastaṃ kṛṣṇahaste dadau śubham |
evaṃ bhṛguḥ pradānena vedamantreṇa vai dadau || 21 ||
[Analyze grammar]

bṛhaspateḥ kathanena svastītyāha haristadā |
jagrāha lakṣmīṃ śrīkṛṣṇanārāyaṇaḥ priyāṃ svakām || 22 ||
[Analyze grammar]

atha dānāni ratnānāṃ dravyāṇāṃ ca gavāṃ tathā |
gṛhāṇāṃ bhavanānāṃ ca brahmāṇḍānāmapi prabhuḥ || 23 ||
[Analyze grammar]

bhṛguścāpi dadau tatra dadau nārāyaṇo'pi ca |
bhṛguḥ putryai bhṛgukacchaṃ pattanaṃ pradadau tadā || 24 ||
[Analyze grammar]

bhūmā ca bhṛgave mokṣadānaṃ jyotiḥpravedanam |
trikālā'bādhyavijñānaṃ cārpayat karuṇākaraḥ || 25 ||
[Analyze grammar]

hastyaśvayānavāhānāṃ dānānyapi dadau tadā |
yautakaṃ hastake dravyaṃ vadhvai varāya saṃdaduḥ || 26 ||
[Analyze grammar]

avatārā īśvarāśca munayaḥ pitarastathā |
devāśca mānavā bhaumā pātālasthā yathāyatham || 27 ||
[Analyze grammar]

yeṣāṃ vai yādṛśī smṛddhistadyogyaṃ dānamācarana |
athāgniṃ saṃpradakṣiṇīkṛtya vāracatuṣṭayam || 28 ||
[Analyze grammar]

daṃpatī saṃsthitau vahnisānnidhye ca natau punaḥ |
niṣedatustato homaṃ cakratustau ghṛtādibhiḥ || 29 ||
[Analyze grammar]

aṃgulīyakamevā'syai vadhvai dadau haristadā |
aṃgulyagreṣu dhṛtvā sā bhojyakavalamārpayat || 30 ||
[Analyze grammar]

kṛṣṇāya tasyai kṛṣṇo'pi bhojyakavalamārpayat |
ūrmikayākṣaṇaṃ rantvā nivṛttau tau pramoditau || 31 ||
[Analyze grammar]

svedāktau tu karau lakṣmyāścātha nārāyaṇasya tau |
pulakāṃkitaromāṇau prakoṣṭhayorbabhūvatuḥ || 32 ||
[Analyze grammar]

lagnagranthiyutau tau ca vahniṃ natvā guruṃ tathā |
devatāśca tadā natvā niryātau maṇḍapāt tadā || 33 ||
[Analyze grammar]

khyātyādibhirbhojito tau viśrāntau rahasi kṣaṇam |
atha hastyādibhiḥ pūryāṃ sarvatra bhrāmitau mudā || 34 ||
[Analyze grammar]

pūjitau tau prajābhiśca vanditau pitarau janaiḥ |
lagnagranthiṃ narmadāyāṃ nirgranthiṃ saṃvidhāya ca || 35 ||
[Analyze grammar]

bhārgavījananī khyātirīśanībhiḥ kriyādibhiḥ |
patiputravatībhiśca sādhvībhiḥ sahitā mudā || 36 ||
[Analyze grammar]

āgatya maṃgalaṃ kṛtvā kuṃkumakṣālanādikam |
dampatīṃ veśayāmāsa ratnanirmāṇamandiram || 37 ||
[Analyze grammar]

anekacitrakṛcchobhaṃ hīrahāreṇa bhūṣitam |
muktāmāṇikyaratnaiśca sudīptaṃ darpaṇaistathā || 3 ||
[Analyze grammar]

tatra nārāyaṇaḥ kṛṣṇo dadarśa devayoṣitaḥ |
īśvarayoṣitaścāpi muktāniśca ramādikāḥ || 39 ||
[Analyze grammar]

munipatnīśca yāḥ sarvāḥ pātivratyaparāyaṇāḥ |
ratnasiṃhāsanasthāstā ratnabhūṣaṇabhūṣitāḥ || 40 ||
[Analyze grammar]

tā api śrīkṛṣṇanārāyaṇaṃ dṛṣṭvā ca satparam |
uttasthurvāsayāmāsū ratnasiṃhāsane mudā || 41 ||
[Analyze grammar]

stutiṃ cakrurmunipatnyo narma cakruḥ sakhījanāḥ |
khyātiḥ saṃbhojayāmāsa vareṇa saha kanyakām || 42 ||
[Analyze grammar]

sakarpūraṃ satāmbūlaṃ pradadau vāsitaṃ jalam |
śāradā ca dadau kṛṣṇahaste ślokādipatrikām || 43 ||
[Analyze grammar]

sarvāsāmājñayā devī paṭheti tamuvāca sā |
papāṭha patrikāṃ kṛṣṇanārāyaṇo'tiharṣitaḥ || 44 ||
[Analyze grammar]

lakṣmīḥ sarasvatī durgā sāvitrī rādhikā ramā |
satī menā jayā khyātirmāṇakī pārvatī prabhā || 45 ||
[Analyze grammar]

tulasī pṛthivī vṛndā'rundhatī yamunā'ditiḥ |
gaṃgā sītā śatarūpā devahūtiśca narmadā || 46 ||
[Analyze grammar]

devyaścaitā varavadhvoḥ kurvantu maṃgalaṃ param |
papāṭha ceti śrīkṛṣṇaḥ śuśruvurjahasuśca tāḥ || 47 ||
[Analyze grammar]

navaṃ tu yauvanaṃ kānto navaḥ kāntā navā tathā |
vidagdhāyā vidagdhena saṃgamo'stu navo navaḥ || 48 ||
[Analyze grammar]

prauḍhā rūpavatī puṣṭā yuvā vīryabharo balī |
yoge balābale cā'dya jñāsyāmaḥ kasya vai jayaḥ || 49 ||
[Analyze grammar]

rādhā ramā tathā'nyāśca tava santi suyoṣitaḥ |
bhārgavī kīdṛśī ramyā rahaścāsti vadātra naḥ || 50 ||
[Analyze grammar]

iti kṣaṇaṃ varatuṣṭyai jahasuḥ sarvayoṣitaḥ |
lopāmudrā'nasūyā cā'pyahalyā'rundhatī tathā || 51 ||
[Analyze grammar]

kaṃbharā tā munipatnyo rabhasaṃ cakrurīśvaram |
athamuktānīśvarāṃśca devān sthāvarajaṃgamān || 52 ||
[Analyze grammar]

pūjayāmāsa ca bhṛgurbhojayāmāsa cādarāt |
khādyatāṃ khādyatāṃ miṣṭaṃ dīyatāṃ dīyatāmiti || 53 ||
[Analyze grammar]

śabdo babhūva nagare vādyasaṃgītamaṃgalaiḥ |
atha prabhāte tvaritāḥ sajjā babhūvurīśvarāḥ || 54 ||
[Analyze grammar]

kārayāmāsa yātrāṃ ca nārāyaṇaṃ ca bhārgavīm |
khyātiḥ ruroda putrīṃ svāṃ kṛtvā vakṣasi vai kṣaṇam || 55 ||
[Analyze grammar]

putri vatse vinā tvāṃ vai kathaṃ jīvāmi duḥkhinī |
vada nārāyaṇaṃ śaśvan nivāsārthaṃ bhṛgorgṛhe || 96 ||
[Analyze grammar]

jāyāpatibhyāṃ dattaṃ vai yautakaṃ bhṛgupattanam |
atra dvitīyarūpeṇa nārāyaṇaṃ nivāsaya || 57 ||
[Analyze grammar]

lakṣmīḥ pativratā naivaṃ cakre niyogamacyute |
sajalā netrayorjātā kṛṣṇanārāyaṇastadā || 58 ||
[Analyze grammar]

lakṣmīṃ prāha kathaṃ subhru jātā sajalalocanā |
yathā śvaśrūrvadatyevaṃ karomyeva vasāmyaham || 59 ||
[Analyze grammar]

ityuktvā śrīkṛṣṇanārāyaṇo dvedhā babhūva ha |
bhārgavīsahitastatra bhṛgorgehe'vasat sadā || 60 ||
[Analyze grammar]

dvitīyaṃ dampatīrūpaṃ koṭiyautakasaṃbhṛtam |
asaṃkhyavāhinīsaṃghaiḥ śuklatīrthaṃ yayau tadā || 61 ||
[Analyze grammar]

praviśya bhavanaṃ ramyaṃ kārayāmāsa maṃgalam |
bhūmā nārāyaṇo vādyaṃ vādayāmāsa sundaram || 62 ||
[Analyze grammar]

sarvā devyaśca muktānyastathā'nyā yoṣito hareḥ |
bhārgavīṃ śrīkṛṣṇanārāyaṇaṃ vilokya vai muhuḥ || 63 ||
[Analyze grammar]

gṛhaṃ praveśayāmāsuścakrire maṃgalāni hi |
caturvidhaṃ bhojayitvā trisṛṣṭivāsino janān || 64 ||
[Analyze grammar]

mahīmānān raṃjayitvā parihāraṃ pracakrire |
bhūmā sainyāni cādāya dhāmadhāmanivāsinām || 65 ||
[Analyze grammar]

yayau vaikuṇṭhamevā''dya dampatīsahitastadā |
mahīmānāḥ svakān lokān yayurdhanaprapūritāḥ || 66 ||
[Analyze grammar]

pṛthvījalādayaścakruḥ klṛptavaikuṇṭhanāśanam |
bhṛgorgṛhe mahīmānāḥ bhojitāḥ pūjitāśca te || 67 ||
[Analyze grammar]

yayuḥ satkāramādāya divyaratnādisaṃbhṛtāḥ |
bhṛguklṛptamāsamudraṃ mahīmānanivāsanam || 68 ||
[Analyze grammar]

saṃhṛtaṃ kṣaṇamātreṇa bhṛguṇā siddhibhistadā |
kaṃbharā ca mahālakṣmīḥ kṛṣṇagopāla eva tau || 69 ||
[Analyze grammar]

pitarau putrasānnidhye nivāsaṃ bhṛgupattane |
cakraturbhārgavīkṛṣṇanārāyaṇasya tuṣṭaye || 70 ||
[Analyze grammar]

divyadehau ca pitarau dampatīsavidhe sadā |
yathā khyātibhṛgū pūjyau vartete bhṛgupattane || 71 ||
[Analyze grammar]

bhārgavī śrīkṛṣṇanārāyaṇaṃ prāpya rahaḥ sadā |
sevate vividhaiḥ kāmaiḥ pātivratyaparāyaṇā || 72 ||
[Analyze grammar]

kathaṃ na smarasi lakṣmi tvaṃ jātā bhārgavī tadā |
ahaṃ jātaḥ kṛṣṇanārāyaṇaḥ smarāmi lagnakam || 73 ||
[Analyze grammar]

tvādṛśī me sadā dāsī patnī bhogyā ca kiṃkarī |
sakhī sahyā sahavāsā surakṣikā pativratā || 74 ||
[Analyze grammar]

nā'parā me sukhakartrī śāntā saubhāgyaśālinī |
hṛtsthā rekhātmikā gaurātmikā śrīvatsavigrahā || 75 ||
[Analyze grammar]

ahaṃ tvaṃ ca tvamevā'haṃ na bhedo'sti manāgapi |
iti te kathitaṃ lakṣmi bahubhāgyavatī bhava || 76 ||
[Analyze grammar]

paṭhanācchravaṇāccāsya svargaṃ mokṣaḥ phalaṃ bhavet |
nārīṇāṃ śrīkṛṣṇanārāyaṇaprāptirdhruvā bhavet || 77 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne pativratāmāhātmye bhārgavyā maṇḍapānayanaṃ kanyādānavidhirvivāhottaraṃ mahīmānānāṃ varasya ca yātrā kṛtrimavaikuṇṭhādivilayanam jāmāturbhagugṛhe dvitīyarūpeṇa vāsaścetyādinirūpaṇanāmā caturaśītyadhikatriśatatamo'dhyāyaḥ || 384 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 384

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: