Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 383 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi bhṛgoḥ putrī mahālakṣmīrhiṃ kānakī |
campakapuṣpavarṇābhā projjvalā divyavigrahā || 1 ||
[Analyze grammar]

atīva sundarī ramyā ramā rāmāsu pūjitā |
navayauvanasampannā ratnābharaṇabhūṣitā || 2 ||
[Analyze grammar]

taptakāṃcanakāntyāḍhyā tejaḥparidhirājitā |
śuddhasatyasvarūpā sā satyaśīlā pativratā || 3 ||
[Analyze grammar]

śāntā dāntā nitāntā cā'pyanantaguṇaśālinī |
iṃdrāṇī varuṇānī ca candranārī ca rohiṇī || 4 ||
[Analyze grammar]

kuberapatnī sūryastrī svāhā śāntā kalāvatī |
anyā api tvahalyādyāḥ pārvatyādyāśca sūjjvalāḥ || 5 ||
[Analyze grammar]

bhārgavyā bhagukanyāyāḥ kalāṃ nārhanti ṣoḍaśīm |
tāṃ dṛṣṭvā devanāryaśca bhagavadyoṣitastathā || 6 ||
[Analyze grammar]

śaratpūrṇenduśobhāḍhyāṃ śaratkamalalocanām |
vivāhayogyāṃ yuvatīṃ lajjānamrānanāṃ satīm || 7 ||
[Analyze grammar]

mumuhustāḥ śriyaṃ sarvā rūpānurūpavigrahe |
dṛṣṭvā stabdhā bhavanti sma līnāḥ kāṣṭhajaḍā iva || 8 ||
[Analyze grammar]

aho nārāyaṇaḥ sākṣāt patiryayā'bhiniścitaḥ |
tatra kiṃ nāma gauṇaṃ syād guṇe rūpe ca varṣmaṇi || 9 ||
[Analyze grammar]

na kācid bhagavatsṛṣṭāvīdṛśī janitā satī |
nāsti na vā ca divyāṃgī bhāvinī vā kadācana || 10 ||
[Analyze grammar]

iyaṃ nārāyaṇī sākṣātpadmā tvastyeva bhārgavī |
kṛṣṇanārāyaṇayogyā so'pyasyā yogya eva ca || 11 ||
[Analyze grammar]

ityāścaryaṃ paraṃ procurjahṛṣurdadṛśurmuhuḥ |
tṛptāścātmani tāṃ dhyātvā kanyāṃ lakṣmīṃ hi bhārgavīm || 12 ||
[Analyze grammar]

menire ca varaṃ yogyaṃ navayauvanasaṃbhṛtam |
dharmaśīlaṃ satyasandhaṃ nārāyaṇamadhīśvaram || 13 ||
[Analyze grammar]

vedavedāṃgavijñaṃ ca paṇḍitaṃ sundaraṃ śubham |
śāntaṃ dāntaṃ kṣamāśīlaṃ guṇinaṃ cirajīvinam || 14 ||
[Analyze grammar]

brahmakulaprasūtaṃ ca sarvatraiva pratiṣṭhitam |
kṛṣṇanārāyaṇaṃ pūrṇaṃ brahma śrīpuruṣottamam || 15 ||
[Analyze grammar]

nirliptaṃ ca nirīhaṃ ca sākṣiṇaṃ sarvakarmaṇām |
yaṃ na jānanti catvāro vedāḥ santaśca devatāḥ || 16 ||
[Analyze grammar]

siddhendrāśca munīndrāśca devā brahmādayastathā |
dhyāyanti dhyānapūtāśca yogino na vidanti yam || 17 ||
[Analyze grammar]

sarasvatī jaḍībhūtā vedāḥ śāstrāṇi yāni ca |
sahasravaktraḥ śeṣaśca pañcavaktraḥ sadāśivaḥ || 18 ||
[Analyze grammar]

caturmukho jagaddhātā kumāraḥ kārtikastathā |
ṛṣayo munayaścāpi bhaktāḥ paramavaiṣṇavāḥ || 19 ||
[Analyze grammar]

anye'pi yaṃ na jānanti yathā yāvacca yadguṇaḥ |
tamenaṃ varamāsādya bhārgavyāptaṃ janoḥ phalam || 20 ||
[Analyze grammar]

ghṛtakulyāsahasrāṇi madhukulyā'yutāni ca |
dadhikulyāsahasrāṇi dugdhakulyā'yutāni ca || 21 ||
[Analyze grammar]

tailahradā guḍaśailāḥ śarkarārāśayastathā |
miṣṭānnānāṃ parvatāśca piṣṭānāṃ rāśayastathā || 22 ||
[Analyze grammar]

yavagodhūmacūrṇānāṃ pṛthukānāṃ ca parvatāḥ |
vyaṃjanānāṃ rāśayaśca dṛśyanto'kṣayabhūmikāḥ || 23 ||
[Analyze grammar]

aho'smākaṃ mahadbhāgyaṃ yadaitadavalokikam |
sotsāhaṃ samprapaśyāmo vivāhaṃ padmayorimam || 24 ||
[Analyze grammar]

prāsādāḥ svargatulyāścāmṛtanadyo vahanti ca |
yānāni ca vimānāni vaihāyasāni sarvathā || 25 ||
[Analyze grammar]

haṃsagāruḍahastyādivāhanāni ca koṭiśaḥ |
pattanāni bhṛgukacchagirau gireḥ samantataḥ || 26 ||
[Analyze grammar]

nūtanāni kāritāni bhṛguṇā mānasāni vai |
yathā navaṃ hi vaikuṇṭhe nārāyaṇena kāritam || 27 ||
[Analyze grammar]

tathā vai bhṛguṇā vārdhitaṭamāyatamujjvalam |
śatayojanavistāraṃ lakṣayojanasūcchrayam || 28 ||
[Analyze grammar]

divyaṃ bhṛgupuraṃ tatra kārito maṇḍapaḥ śriyaḥ |
samudraśca svayaṃ tatra babhūva satkṛtipradaḥ || 29 ||
[Analyze grammar]

meruścāpi tathā cānye siddhāśca munayo'pare |
kalpasiddhāstathā satyayugādyāḥ satkṛtipradāḥ || 30 ||
[Analyze grammar]

āsan kanyāprapakṣe vai kṛṣṇatulyā hi tāpasāḥ |
tāpasyaśca śriyā tulyā yatra nyūnaṃ na vai manāk || 31 ||
[Analyze grammar]

maṃgalāni trayodaśyāṃ śiṣṭācārāstathā kṛtāḥ |
lokācārāḥ kṛtāścaiva pūjitā bhojitāstathā || 32 ||
[Analyze grammar]

rātrau māṃgalyagītāni nṛtyāni kāritāni ca |
nāryaḥ prātaścaturdaśyāṃ devārcanāni cakrire || 33 ||
[Analyze grammar]

devīnāṃ devatānāṃ ca lokācārakṛtāni vai |
pūjanāni pracakrustā vadhūyuktāḥ striyaḥ śubhāḥ || 34 ||
[Analyze grammar]

caturdaśyāṃ bhojayitvā bhūmā nārāyaṇau niśi |
suveṣaṃ kārayāmāsa kṛṣṇanārāyaṇasya vai || 35 ||
[Analyze grammar]

atīva ramyamatulaṃ triṣu sṛṣṭiṣu durlabham |
sampūjya kārayāmāsa yātrāṃ ca pravaraṃ varam || 36 ||
[Analyze grammar]

kṛṣṇādyāśca tathā nārāyaṇādyā avatārakāḥ |
vairājādyāstathā muktā brahmasṛṣṭiprayoṣitaḥ || 37 ||
[Analyze grammar]

rādhāramāprabhādyāśca brahmā viṣṇurmaheśvaraḥ |
teṣāṃ patnyo gaṇeśāścarṣayo dyuvāsinastathā || 38 ||
[Analyze grammar]

devā devyo yayuḥ sarve bhṛgupattanamaṇḍapam |
tatra koṭyarbudānyāsan svarṇasiṃhāsanāni vai || 39 ||
[Analyze grammar]

sudharmā nirmitā tena samudre svarṇavāluke |
nartakyo lakṣaśastatra gāndharvyo lakṣaśastathā || 40 ||
[Analyze grammar]

kinnaryo gāyikāḥ paryaḥ koṭisaṃkhyā upasthitāḥ |
bhṛguṇā nirmitaṃ sarvaṃ bhagavatāṃ pratuṣṭaye || 41 ||
[Analyze grammar]

na bhūtaṃ na ca yadbhāvi klṛptaṃ siddhikṛtaṃ navam |
vidyādharyo'pi lakṣaṃ cā'psaraso lakṣaśastathā || 42 ||
[Analyze grammar]

mahāpuraṃ bhaguvyāptaṃ divyaṃ tadbhṛgupattanam |
vairājabhavanaṃ yadvat tato'pi tvatibhāsuram || 43 ||
[Analyze grammar]

yasya prākārakalaśe sampratiṣṭhāpito raviḥ |
yadantarbhāgamadhye ca pūrṇacandraḥ sthirīkṛtaḥ || 44 ||
[Analyze grammar]

tejomayā dhruvāstvevaṃ rathyāṃ rathyāṃ prati kṛtāḥ |
prakāśo'kāraṇastatra vartate bhṛgupattane || 45 ||
[Analyze grammar]

tattvāni mūrtimanti ca sevāyāṃ sthāpitāni vai |
cakraḥ praveśanaṃ bhṛgupattanaṃ varayātrikāḥ || 46 ||
[Analyze grammar]

pūrṇimāyāṃ prage sūryadarśane bhṛgusatkṛtāḥ |
etasminnantare cāgre buhaspatirupasthitaḥ || 47 ||
[Analyze grammar]

koṭyarbudarṣisaṃyuktaścājagāma hareḥ puraḥ |
maṃgalaṃ tu phalaṃ datvā candrakaṃ sākṣataṃ tathā || 48 ||
[Analyze grammar]

puṣpamālāṃ gale datvā'vākirat kusumairharim |
lokācāraṃ maṃgalaṃ ca vārikalaśadarśanam || 49 ||
[Analyze grammar]

cakruḥ kanyāśca sādhvyaśca grāmagopurasannidhau |
vedaghoṣāḥ śrāvitāśca munibhirabhivardhanāḥ || 50 ||
[Analyze grammar]

puraṃ praveśayāmāsa bṛhaspatirvadan ṛcaḥ |
devakanyā nāgakanyā rājakanyā ṛṣeḥ sutāḥ || 51 ||
[Analyze grammar]

munikanyā varaṃ draṣṭuṃ sasmitāśca samāyayuḥ |
dadṛśuryoṣitaḥ sarvā nimeṣarahitā'kṣibhiḥ || 52 ||
[Analyze grammar]

prasannaṃ jaladaśyāmaṃ śobhitaṃ pītavāsasā |
candanokṣitasarvāṃgaṃ vanamālādibhūṣitam || 53 ||
[Analyze grammar]

ratnakeyūravalayaratnamālākulojjvalam |
ratnakuṇḍalayugmena gaṇḍasthalavirājitam || 54 ||
[Analyze grammar]

ratnendrasāranirmāṇakvaṇanmañjīrarañjitam |
sasmitaṃ muralīhastaṃ paśyantaṃ ratnadarpaṇam || 55 ||
[Analyze grammar]

pārṣadaiḥ śatasāhasraiḥ sevitaṃ śvetacāmaraiḥ |
navayauvanasampannaṃ śaratkamalalocanam || 56 ||
[Analyze grammar]

śaratpūrṇendutulyāsyaṃ ramārādhādihṛdbharam |
koṭikandarpasaundarya brahmaśeṣeśavanditam || 57 ||
[Analyze grammar]

paramāhlādakaṃ rūpaṃ koṭicandrasamaprabham |
kāmavīryabharaṃ puṣṭaṃ kṛṣṇanārāyaṇaṃ prabhum || 58 ||
[Analyze grammar]

dūrvayā paṭṭasūtraṃ ca ratnendrasāradarpaṇam |
dadhāne katṛkāsādhyaṃ kadalyāḥ sphuramañjarīm || 59 ||
[Analyze grammar]

cūḍāṃ trivikramākārāṃ mālatīmālyabhūṣitām |
puṣpaṃ nārīpradattaṃ ca mukuṭaṃ mastakojjvalam || 60 ||
[Analyze grammar]

dṛṣṭvā varaṃ yuvatyaśca mohaṃ prāpuḥ pareśvaram |
bhārgavījīvanaṃ dhanyaṃ ślāghyamityūcurīpsitam || 61 ||
[Analyze grammar]

jāmātāraṃ sā dadarśa khyātirbhṛgvarṣikāminī |
nimeṣarahitā tuṣṭā prasannavadanekṣaṇā || 62 ||
[Analyze grammar]

bhṛguḥ prasannavadanaḥ samuniḥ sapurohitaḥ |
samāgatya hariṃ kṛṣṇaṃ surān viprānnanāma ha || 63 ||
[Analyze grammar]

dadau viśrāntibhavanaṃ śatayojanavistaram |
bhakṣyapūrṇaṃ pānapūrṇaṃ sevikābhirvilāsitam || 64 ||
[Analyze grammar]

bhūmā cakāra mantraiśca śubhā'dhivāsanaṃ hareḥ |
sampūjya mātṛkāḥ sarvāḥ sākṣācca sarvadevatāḥ || 65 ||
[Analyze grammar]

pradāya vasudhārāṃ ca vṛddhiśrāddhādikaṃ tathā |
sarvān saṃbhojayāmāsa pāyayāmāsa sadrasān || 66 ||
[Analyze grammar]

vādyāni vādayāmāsa kārayāmāsa maṃgalam |
subeṣaṃ kārayāmāsa varasyā'pratimasya ca || 67 ||
[Analyze grammar]

susajjaṃ kārayāmāsa narayānaṃ suśobhanam |
evaṃ munirbhṛguścāpi vivāhārthaṃ sumaṃgalam || 68 ||
[Analyze grammar]

purohitena guruṇā mantrairakārayadvidhim |
ratnāni ca dhanādyāni muktāmāṇikyahīrakam || 69 ||
[Analyze grammar]

bhakṣyāṇi cāmbarādīni dadau dānāni cārthiṇe |
vādyāni vādayāmāsa kārayāmāsa maṃgalam || 70 ||
[Analyze grammar]

suveṣaṃ kārayāmāsa bhārgavyāḥ sumanoharam |
devībhirmunipatnībhirvidhānaṃ ca yathocitam || 71 ||
[Analyze grammar]

tataḥ śubhe kṣaṇe prāpte māhendre paramodaye |
vivāhocitalagne ca lagnādhipatisaṃyute || 72 ||
[Analyze grammar]

sadgrahekṣaṇaśuddhe cā'pyasatāṃ dṛṣṭivarjite |
śubhakṣaṇe śubharkṣe ca viśuddhe candratārayoḥ || 73 ||
[Analyze grammar]

vedhadoṣādirahite śalākādivivarjite |
dampatyoḥ śarmayogye ca pariṇāmasukhaprade || 74 ||
[Analyze grammar]

evaṃbhūte tu samaye bhṛgvarṣiprāgaṇaṃ hariḥ |
ājagāma sureśādyairmuniviprapurohitaiḥ || 75 ||
[Analyze grammar]

īśvarairbhagavadbhiśca dharmabhaktyādibhistathā |
bhūmnā lakṣmyā pārṣadaiśca muktaiśca munibhistathā || 76 ||
[Analyze grammar]

sthāvarairjaṃgamairdivyaiḥ śāstrajñairnartakairnaṭaiḥ |
gāyakairmālyakṛdbhiśca vidyādharībhirapyatha || 77 ||
[Analyze grammar]

apsarobhiḥ kinnarībhiḥ sāṃkhyayoginikādibhiḥ |
sthalaṃ tad dadṛśurdevā devya īśāśca tatstriyaḥ || 78 ||
[Analyze grammar]

svarṇaraṃbhāstaṃbhalakṣaiḥ paṭṭasūtrapariṣkṛtaiḥ |
campakānāṃ candanānāṃ rasālānāṃ ca pallavaiḥ || 79 ||
[Analyze grammar]

mālyairnānāvidhaiścaiva pītaraktasitānvitaiḥ |
parito maṃgalaghaṭaiḥ phalapallavasaṃyutaiḥ || 80 ||
[Analyze grammar]

kastūrīcandanāktaiśca kuṃkumena virājitaiḥ |
parṇairlājāphalapuṣpadūrvābhirupaśobhitaiḥ || 81 ||
[Analyze grammar]

īśvarairmunibhirviprairdevaiḥ pitṛbhirāsthitam |
ratnendrasāranirmāṇavedīyuktaṃ manoharam || 82 ||
[Analyze grammar]

arcitaṃ candanasnigdhaiḥ kastūrīkuṃkumānvitaiḥ |
sugandhiśītamandaiśca vāyubhiḥ surabhīkṛtam || 83 ||
[Analyze grammar]

ratnānāṃ koṭibhiścāpyujjvalaṃ tejasvidīpakaiḥ |
nānāprakāradhūpaiśca gandhadravyaiḥ suvāsitam || 84 ||
[Analyze grammar]

citraiśca śilpināṃ ramyaiḥ paritaḥ śobhanaṃ kṛtam |
gandharvāṇāṃ susaṃgītairnartakānāṃ sunartanaiḥ || 85 ||
[Analyze grammar]

vidyādharīṇāṃ hāvādyairapsarasā sugāyanaiḥ |
susvaritaṃ gabākṣaiśca badhūbhirabhivīkṣitam || 86 ||
[Analyze grammar]

maṃgalena ghaṭenāpi viduṣā supurodhasā |
bhṛguṇā kuśahastena dānena dānavastunā || 87 ||
[Analyze grammar]

dṛṣṭvā suprāṃgaṇe devān bhṛgorbrahmādikeśvarān |
kṛṣṇaṃ nārāyaṇaṃ vairājaṃ ca matsyādikāṃstathā || 88 ||
[Analyze grammar]

sarvān vilokya sahasā bhṛguḥ kuṭumbisaṃyutaḥ |
mūrdhnā vavande devāṃśceśvarān munīn samarhaṇām || 89 ||
[Analyze grammar]

ratnasiṃhāsaneṣveva suramyeṣu pṛthak pṛthak |
kramānniṣādayāmāsa satkṛtya cādareṇa vai || 90 ||
[Analyze grammar]

uvācā'dya janurme vai saphalaṃ jīvitaṃ mama |
babhūva janmakoṭīnāṃ karmamūlanikṛntanam || 91 ||
[Analyze grammar]

avatārī svayaṃ kṛṣṇanārāyaṇo'kṣareśvaraḥ |
dātā yaḥ sampadāṃ mukterbhukteḥ svargasya sarvadā || 92 ||
[Analyze grammar]

svapne yatpādapadmaṃ vai draṣṭuṃ naiva kṣamo'smyaham |
tapasāṃ phaladātā saḥ sraṣṭā'dya prāṃgaṇe mama || 93 ||
[Analyze grammar]

svātmārāmeṣu pūrṇeṣu śubhapraśnamabhīpsitam |
yogīndrairapi siddhendraiḥ surendraiśca munīśvaraiḥ || 94 ||
[Analyze grammar]

dhyānā'dṛṣṭaḥ sa bhagavān śrīhariḥ prāṃgaṇe'dya me |
kālakālaścā'kṣareśo'vatāreśeśvaraḥ prabhuḥ || 95 ||
[Analyze grammar]

mānuṣaṃ rūpamāsthāya narāṇāṃ dṛṣṭigocaraḥ |
matkanyāṃ saphalīkartuṃ tvāṃgaṇe me samāgataḥ || 96 ||
[Analyze grammar]

sarvāntaryāmitā yasya sarvakāmapradaḥ prabhuḥ |
nāstyanto yasya vedeṣu sa hariḥ prāṃgaṇe'dya me || 97 ||
[Analyze grammar]

īśānāmīśvaro yastu sarvāgre yasya pūjanam |
sa kṛṣṇo golokapatirbhāgyādvai prāṃgaṇe'dya me || 98 ||
[Analyze grammar]

yasya lakṣyo hyanantāśca ramādyā yoṣitaḥ priyāḥ |
sa matkanyāgrahaṇārthaṃ nārāyaṇo'ṅgaṇe'dya me || 99 ||
[Analyze grammar]

vairājāścāpi devādyāḥ pitaro mānavāśca ye |
pātālasthā bhāgavatā dhanyo'haṃ prāṃgaṇe'dya me || 100 ||
[Analyze grammar]

apunarāvartanāśca muktāstvakṣaravāsinaḥ |
koṭiśaḥ kṛṣṇapatnyaśca sthāvaraṃ jaṃgamaṃ tathā || 101 ||
[Analyze grammar]

sarvaṃ divyaṃ sattvakulaṃ dhanyo'haṃ prāṃgaṇe'dya me |
brahmaputrāḥ prapautrāśca vaṃśajā ye na lokitāḥ || 102 ||
[Analyze grammar]

te sarve madgṛhe'dyaiva dhanyā kanyā ca me prabho |
aho kalpāntaparyantaṃ tīrthībhūtau mamā''śramaḥ || 103 ||
[Analyze grammar]

yeṣāṃ pādodakaistīrthaṃ viśuddhaṃ tadgṛhaṃ mama |
pṛthivyāṃ yāni tīrthāni tāni sarvāṇi sāgare || 104 ||
[Analyze grammar]

sāgare yāni tīrthāni tāni satāṃ padeṣu vai |
satāṃ pādodakaklinnā yāvat tiṣṭhati medinī || 105 ||
[Analyze grammar]

tāvaddevāśca pitarastṛptā bhavanti vai bhuvi |
nikṛntanaṃ tu vipadāṃ sampadāṃ saṃpradaṃ tathā || 106 ||
[Analyze grammar]

vyādhīnāṃ nāśakaṃ māyārogahārakamauṣadham |
sukhadaṃ śubhadaṃ sāraṃ devarṣicaraṇā'mṛtam || 107 ||
[Analyze grammar]

kṛṣṇanārāyaṇasyā'dya prāpsye'haṃ caraṇāmṛtam |
na revāsadṛśaṃ tīrthaṃ na devaḥ keśavātparaḥ || 108 ||
[Analyze grammar]

sa eva bhagavānadya sākṣāt kṛṣṇo mama gahe |
ityuktvā daṇḍavat kṛtvā tuṣṭāva bhṛguracyutam || 109 ||
[Analyze grammar]

tavā'smyahaṃ me susutā'sti te prabho |
bhavānmamā'styeva madīyakaṃ tava |
sarvaṃ bhavāneva mamā'sti kāraṇaṃ |
paraṃ padaṃ dehi punātu jīvanam || 110 ||
[Analyze grammar]

nanāma pādayoścāpi kṛtvā kṛṣṇakarau svake |
pādyaṃ padmārcite pādapadme bhṛgurmudā dadau || 111 ||
[Analyze grammar]

arghyaṃ ca pradadau dūrvāpuṣpākṣitajalānvitam |
madhuparkaṃ ca surabhiṃ sarvāṃge gandhacandanam || 112 ||
[Analyze grammar]

pārijātādimālāṃ ca jāmātustu gale dadau |
varaṇārthaṃ prakoṣṭhe ca bhūṣāṃ kāmaphalaṃ dadau || 113 ||
[Analyze grammar]

dyotitaratnamukuṭaṃ dadau kṛṣṇasya mastake |
dhūpaṃ ratnapradīpaṃ ca naivedyaṃ sumanoharam || 114 ||
[Analyze grammar]

nānāprakārapuṣpāṇi ratnasiṃhāsanaṃ dadau |
saptatīrthodakaṃ tasmai dadāvācamanīyakam || 115 ||
[Analyze grammar]

tāmbūlaṃ ca varaṃ miṣṭaṃ karpūrādisuvāsitam |
śayyāṃ ratikarīṃ ramyāṃ pānārthaṃ vāsitaṃ jalam || 116 ||
[Analyze grammar]

evaṃ vai varaṇaṃ kṛtvā dadau puṣpāṃjaliṃ mudā |
atha vai maṇḍape vedīsannidhau śrīnarāyaṇam || 117 ||
[Analyze grammar]

ānayāmāsa pūrṇāyāṃ pūrṇe candre'mbaraṃ gate |
lokācāraṃ vidhāpyaiva māṇikyastaṃbhamārcayat || 118 ||
[Analyze grammar]

kalaśaṃ ca gaṇeśaṃ ca vahniṃ natvā guruṃ hariḥ |
niṣasādā''sane ramye paṭṭake kṛtamaṃgalaḥ || 119 ||
[Analyze grammar]

brāhmaṇairvedamantraiśca devairīśaistathā''tmabhiḥ |
āśīrvāde pradattaṃ ca kṛtacandre harau tataḥ || 120 ||
[Analyze grammar]

bhṛguḥ sampūjya putrīśaṃ dehaśuddhimakārayat |
vedaghoṣāḥ svastimantrā gītayo yoṣitāṃ tathā || 121 ||
[Analyze grammar]

vādyaghoṣāstathā tatrā'bhavan vicitrarītayaḥ |
mahotsavastadā jāto bhṛgvānando na nirmamau || 122 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne pativratāmāhātmye śuklatīrthād bhṛgupattanaṃ prati varasya varātikājanaiḥ saha yātrā maṃgalādisatkārāḥ bhṛgorharṣavākyāni varasya maṇḍapāgamaścetyādinirūpaṇanāmā tryaśītyadhikatriśatatamo'dhyāyaḥ || 383 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 383

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: