Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 385 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
mannāmnāṃ tvaṃ kīdṛgarthān sujānāsi pativrate |
vada māṃ yena tuṣyāmi jñātvā te jñānamuttamam || 1 ||
[Analyze grammar]

ityuktā bhārgavī sā tvaṃ vyutpattiṃ pracakartha ha |
kṛṣirbhūvācakaḥ śabdaḥ ṇaśca nirvṛttivācakaḥ || 2 ||
[Analyze grammar]

tayoraikyaṃ paraṃ brahma kṛṣṇa ityabhidhīyate |
duḥkhānāṃ karṣaṇād dhāmni nayanāt kṛṣṇa ucyate || 3 ||
[Analyze grammar]

rāśabdaḥ saṃpadāṃ nāma mo māne procyate sadā |
sampatpramāṇadaḥ kṛṣṇo rāmanāmā samucyate || 4 ||
[Analyze grammar]

ramate ramayā sārdhaṃ tena rāmaḥ samucyate |
ramāyā ramaṇasthānaṃ rāmaḥ kṛṣṇaḥ sa ucyate || 5 ||
[Analyze grammar]

narātmanāṃ samudāye'yanaṃ saṃvāsameva yaḥ |
karotyayaṃ prabhurnārāyaṇaḥ kṛṣṇaḥ sa ucyate || 6 ||
[Analyze grammar]

nārā pāpāni vai teṣāṃ cā'yaṃ nāśo yato bhavet |
nārāyaṇaḥ sa evā'sti kṛṣṇanārāyaṇaḥ prabhuḥ || 7 ||
[Analyze grammar]

nārā jalāni tatrā''ste tena nārāyaṇaḥ sa hi |
nārā tu bhārgavī lakṣmīstayā'yanaṃ karoti yaḥ || 8 ||
[Analyze grammar]

kṛṣiśca prema tannetā kṛṣṇanārāyaṇaḥ sa vai |
bhavān mama patiḥ śrīśrīkṛṣṇanārāyaṇo hariḥ || 9 ||
[Analyze grammar]

harasi bhaktaduḥkhāni haristvaṃ bhagavān svayam |
ṣaḍaiśvaryasametastvaṃ bhagavān procyate sadā || 10 ||
[Analyze grammar]

bhagaṃ bhaktastadesyāsti bhagavāṃstvaṃ tato mataḥ |
aṃkuro bhaktivṛkṣasya bhaktasaṃgena vardhate || 11 ||
[Analyze grammar]

tathā harikathālāpapīyūṣasecanena ca |
abhaktālāpadīpāgnijvālāyāḥ kalayā'pi tu || 12 ||
[Analyze grammar]

aṃkuraḥ śuṣkatāṃ yāti bhaktasektena vardhate |
tasmādabhaktasaṃghaṃ vai sāvadhānā tyajāmi vai || 13 ||
[Analyze grammar]

kṛṣisatkṛṣṭavacano ṇaśca sadbhaktibodhakaḥ |
aścāpi dātṛvacanaḥ kṛṣṇastvaṃ procyase'pi ca || 14 ||
[Analyze grammar]

kṛṣiśca paramānande ṇaśca taddāsyakarmaṇi |
tayordātā bhavān kṛṣṇaḥ kṛṣṇadāsī ca bhārgavī || 15 ||
[Analyze grammar]

kṛṣiḥ kleśastasya nāśāt kṛṣṇastvayi pravartate |
jalaṃ bhittvā yathā padmaṃ tathā bhaktastvadāśrayāt || 16 ||
[Analyze grammar]

uddharati kṛṣṇanārāyaṇanāmnā bhavārṇavāt |
śriyā tvaṃ śrīkṛṣṇanārāyaṇo yukto'si vai mayā || 17 ||
[Analyze grammar]

mama bhāgyaṃ mahanmanye tava yogātpareśvara |
dhanyā sā kaṃbharālakṣmīrdhanyo gopālakṛṣṇakaḥ || 18 ||
[Analyze grammar]

yadgṛhe śrīkṛṣṇanārāyaṇastvaṃ vartase sadā |
yadvāci śrīkṛṣṇanārāyaṇanāma pravartate || 19 ||
[Analyze grammar]

bhasmībhavanti vai tasya mahāpātakakoṭayaḥ |
divyo bhūtvā mahāmukto jāyate na punarbhavaḥ || 20 ||
[Analyze grammar]

sarveṣāmapi yajñānāṃ lakṣāṇi ca vratāni ca |
tīrthasnānāni sarvāṇi tapāṃsyanaśanāni ca || 21 ||
[Analyze grammar]

vedapāṭhasahasrāṇi prādakṣiṇyaṃ bhuvaḥ śatam |
kṛṣṇanārāyaṇanāmnaḥ kalāṃ nārhanti ṣoḍaśīm || 22 ||
[Analyze grammar]

mā ca brāhmī vaiṣṇavī śrīrnārāyaṇī sanātanī |
mahālakṣmīrbhārgavī ca tāsāṃ svāmī ca mādhavaḥ || 23 ||
[Analyze grammar]

tvayi sarveśvare bhaktistvaddāsyaṃ me sadā'stu vai |
tava nāmnāṃ bhajanaṃ ca sarvadā'stu ca me hṛdi || 24 ||
[Analyze grammar]

dehena manasā vācā kriyayā sarvakarmabhiḥ |
tavaiva sevanaṃ nātha vāñchitaṃ me sadā'stu tat || 25 ||
[Analyze grammar]

tapastaptaṃ tadarthaṃ vai seviṣye matpriyaṃ patim |
ānandaṃ ca tvayā dattaṃ bhokṣye śāśvatameva ca || 26 ||
[Analyze grammar]

ityuktvā bhārgavī lakṣmi virarāma hareḥ puraḥ |
tāvatsakhyaḥ samāyātā bhūṣayituṃ tu bhārgavīm || 27 ||
[Analyze grammar]

kṛṣṇanārāyaṇo jñātvā'vasaraṃ cotthitastadā |
narmadāyāstaṭe yāto vihārārthaṃ vayasyakaiḥ || 28 ||
[Analyze grammar]

tāvattatra divyarūpāḥ sarvā nārāyaṇapriyāḥ |
ratnasiṃhāsane ramye vāsayāmāsurīśvarīm || 29 ||
[Analyze grammar]

kṛṣṇapatnī prabhādevī ratnamālāṃ gale dadau |
pārvatī dakṣiṇe haste krīḍāpadma dadau śubham || 30 ||
[Analyze grammar]

padmā tasyā dadau pādapadmayugme'pyalaktakam |
pradadau māṇikī patnī sindūraṃ sundaraṃ varam || 31 ||
[Analyze grammar]

candanena samāyuktaṃ sīmantā'dhastalojjvalam |
sucārukabarī ramyāṃ cakāra maṃgalā priyā || 32 ||
[Analyze grammar]

manoharāṃ munīnāṃ ca mālatīmālyabhūṣitām |
sthalapadmadalapuṣpagrathitaṃ dhammilaṃ vyadhāt || 33 ||
[Analyze grammar]

kastūrīkuṃkumāktaṃ ca cārucaṃdanapatrakam |
stanayugme sukaṭhine cakāra lalitā priyā || 34 ||
[Analyze grammar]

cārucampakapuṣpāṇāṃ mālāṃ gandhamanoharām |
sudhāsakhī dadau tasyai praphullā navamallikām || 35 ||
[Analyze grammar]

jayā ratyāṃ surasikā ratnabhūṣaṇabhūṣitām |
tāṃ cakārā'tirasikāṃ varāṃ ratirasotsukām || 36 ||
[Analyze grammar]

śaratpadmadalābhaṃ ca locanaṃ kajjalojjvalam |
kṛtvā dadau sulalitaṃ pāñcālī cāmbaraṃ navam || 37 ||
[Analyze grammar]

vijayā pārijātānāṃ kusumāni kare dadau |
amṛtā ca sakhī tailaṃ sugandhaṃ pradadau tanau || 38 ||
[Analyze grammar]

ratiḥ śṛṃgāraviṣayaṃ smārayāmāsa rājasam |
sudhopamaṃ sumadhuraṃ vacanādi prarañjakam || 39 ||
[Analyze grammar]

kamalānāṃ campakānāṃ dale candanacarcite |
cakāra ratitalpaṃ ca kamalā cāśu komalam || 40 ||
[Analyze grammar]

cāru campakapuṣpāṇi sthalābjānāṃ dalāni ca |
cakāra candanāktāni kṛṣṇārthaṃ śāradā priyā || 41 ||
[Analyze grammar]

kelikadambapuṣpāṇāṃ stabakaṃ ca manoharam |
tathā mālā kadambānāṃ śrīḥ kṛṣṇārthaṃ cakāra ha || 42 ||
[Analyze grammar]

tāmbūlaṃ ca varaṃ ramyaṃ karpūrādisuvāsitam |
kṛṣṇā cakāra kṛṣṇārthaṃ dadau tasyai tathā'param || 42 ||
[Analyze grammar]

karṇayorbhūṣaṇe menā dhanyā lalāṭabhūṣaṇam |
kalāvatī tu bhārgavyai dadau nāsāvibhūṣaṇam || 44 ||
[Analyze grammar]

siddhistvasyai dadau gandhasāraṃ coṣṭhapraraṃjanam |
bruddhirdadau tu bhārgavyai gaṇḍabindu manoharam || 45 ||
[Analyze grammar]

harervasumatī patnī ratnahārān gale dadau |
mūrtiścāsyai dadau ramyāṃ kaṃcukīṃ kāṃcanaprabhām || 46 ||
[Analyze grammar]

sāvitrī ca dadau yajñopavītaṃ kāṃcanaṃ varam |
preyasī ca dadau tvasyāstanayoścandanaṃ śubham || 47 ||
[Analyze grammar]

śreyasī ca dadau kaṭyāṃ raśanāṃ svarṇanirmitām |
ṛtambharā dadau tvasyai prakoṣṭhaśṛṃkhalā śubhām || 48 ||
[Analyze grammar]

bhūriśṛṅgā dadāvasyai bhujayoḥ kaṭake vare |
rādhyāsā pradadau tantīṃ lalāṭaphalake tadā || 49 ||
[Analyze grammar]

saṃjñā kaṇṭhīṃ suvarṇasya mudgamālātmikāṃ dadau |
yatinī pradadau cāsyai yavamālāṃ suśobhitām || 50 ||
[Analyze grammar]

aruṇā pradadau śāṭīṃ sūryavarṇāṃ suvarṇajām |
arundhatī dadau tasyai svarṇormikādaśadvayam || 51 ||
[Analyze grammar]

miṣṭādevī yogapaṭṭaṃ dadau suvarṇanirmitam |
kaṃbharā pradadau ramyaṃ darpaṇaṃ vyajanaṃ śubham || 52 ||
[Analyze grammar]

dyuvarṇā pradadau tvasyai svarṇaghargharikāṃ śubhām |
vikuṇṭhā pradadau tasyai nūpure kānake tadā || 53 ||
[Analyze grammar]

nakharaṃgaṃ dadau vamrī jyoṣṭrī netraprakajjalam |
vārkṣī dhūpaṃ sugandhaṃ ca puṣpā gandhajalaṃ dadau || 54 ||
[Analyze grammar]

sudughā ca dadau dugdhavaṭikāṃ puṣṭidāyinīm |
tulasī staṃbhanarasamapāyayattu bhārgavīm || 55 ||
[Analyze grammar]

sarasvatī dadau tasyāḥ pādayoḥ samalaktakam |
campā ca mañjulā rāmā dayā śāntā jayā'nilā || 56 ||
[Analyze grammar]

śāntirhaimī ca ratnā ca muktā devī ca pānikā |
mauktikā''modikā kāntiḥ śivā maṇiśca vai damī || 57 ||
[Analyze grammar]

ityādyā bhagavatpatnyo vidadhustāmalaṃkṛtām |
evaṃ śṛṃgārasampannāṃ kṛtvā sakhyo'pyaraṃjayan || 58 ||
[Analyze grammar]

parasparaṃ ca vidhinā bhagavattoṣahetave |
pratīkṣante tvāgamanaṃ kṛṣṇanārāyaṇasya tāḥ || 59 ||
[Analyze grammar]

antaryāmī harirjñātvā vihāya narmadātaṭam |
samāyayau bhavanāgre kadambadrumasannidhau || 60 ||
[Analyze grammar]

dauvārikakṛtaṃ śabdaṃ jayaṃ śrutvā sakhījanaḥ |
satkārārthaṃ bhagavato drāgeva bahirāyayau || 61 ||
[Analyze grammar]

pādyaṃ cārghyaṃ jalaṃ datvā peyaṃ datvā sumiṣṭakam |
nināya śrīkṛṣṇanārāyaṇa vai bhārgavīśayam || 62 ||
[Analyze grammar]

tāśca sarvā vimucyaiva natvā kṛṣṇanarāyaṇam |
yayurgṛhāntarāṇyeva raho datvā vadhūṃ varam || 63 ||
[Analyze grammar]

pātivratyena dharmeṇa siṣeve bhārgavī mudā |
kṛṣṇanārāyaṇaḥ patnīṃ dadarśa sthiracakṣuṣā || 64 ||
[Analyze grammar]

śvetacampakavarṇābhāmatulāṃ sumanoharām |
śṛṃgāritāṃ sakhībhirvai svasyārthaṃ mohinīṃ kṛtām || 65 ||
[Analyze grammar]

sukeśīṃ sundarīṃ śyāmāṃ stanayugmonnatānanām |
nitambakaṭhinaśroṇīṃ sasmitāṃ sudatīṃ satīm || 66 ||
[Analyze grammar]

koṭīndūjjvalakāntyāsyāṃ śaratkamalalocanām |
kajjalojjvalanetrāṃ ca svarṇabhūṣāvibhūṣitām || 67 ||
[Analyze grammar]

citrālitanusadrūpāṃ kāmapūrṇasuvigrahām |
rasikāṃ sotsukāṃ kṛṣṇanārāyaṇāṅkamānasām || 68 ||
[Analyze grammar]

vahniśuddhāṃśukādhānāṃ rativegabharāntarām |
cārukuṇḍalayugmena śrutigaṇḍasthalojjvalām || 69 ||
[Analyze grammar]

sunāsāsvarṇavālāṃ ca gajamuktāsumālikām |
kuṃkumālaktakastūrīsnigdhacandanacarcitām || 70 ||
[Analyze grammar]

khagendracañcusannāsāṃ komalāṃgīṃ sukāmukīm |
dadhānāṃ sukapolau ca kamanīyā kareṇugām || 71 ||
[Analyze grammar]

kāmakāmyālayāṃ tanvīṃ kaṭākṣānaṃgadrśinīm |
pārijātaprasūnāni dadhānāṃ krīḍanāya vai || 72 ||
[Analyze grammar]

karmaṇā manasā vācā svapne jāgaraṇe tathā |
kṛṣṇanārāyaṇaprītismṛtyāḍhyāṃ premasaṃbhṛtām || 73 ||
[Analyze grammar]

bhāvānubhāvanāsaktāṃ śuddhabhaktāṃ pativratām |
gauravarṇāṃ raktapūrṇāṃ śaśvadvakṣaḥsthalasthitām || 74 ||
[Analyze grammar]

priyāsu priyabhakteṣu bhaktāsu priyavādinīm |
dṛṣṭvā tu bhārgavīṃ kṛṣṇanārāyaṇo mumoha vai || 75 ||
[Analyze grammar]

bhārgavī śayane dṛṣṭvā svāminaṃ prāṇavallabhā |
kāmapūrṇaṃ śubhaveṣaṃ sundareśaṃ ca sasmitam || 76 ||
[Analyze grammar]

navīnajaladaśyāmaṃ pītakauśeyavāsasam |
candanokṣitasarvāgaṃ ratnabhūṣaṇabhūṣitam || 77 ||
[Analyze grammar]

svarṇasatkalgimukuṭaṃ mālatīmālyaśobhitam |
īṣaddhāsyaprasannā''syaṃ bhaktānugrahavigraham || 78 ||
[Analyze grammar]

rantukāmaṃ manaḥkāntaṃ kāmakāntaṃ patiṃ priyam |
javena vakṣasi kṛtvā provāca parameśvaram || 79 ||
[Analyze grammar]

jātaṃ me saphalaṃ janma yasyā me īdṛśaḥ patiḥ |
sujīvitaṃ jīvitaṃ me yasyāḥ kānto narāyaṇaḥ || 80 ||
[Analyze grammar]

dṛṣṭvā te mukhacandraṃ me susnigdhaṃ locanaṃ manaḥ |
pañcaprāṇā dravitāśca harṣo māti na me tanau || 81 ||
[Analyze grammar]

tvaddṛṣṭyā'mṛtavṛṣṭyā ca susiktā''nandasammukhī |
virahaḥ svāmino nātha dāvānalaḥ sudāruṇaḥ || 82 ||
[Analyze grammar]

ityuktvā bhārgavī lakṣmīḥ kṛṣṇanārāyaṇaṃ patim |
svāsane svāpayāmāsa cakre pādādimardanam || 83 ||
[Analyze grammar]

sugandhaṃ jalasāraṃ ca tailasāraṃ ca darpaṇam |
jāmbūlaṃ jalapānaṃ ca puṣpahārān sucandanam || 84 ||
[Analyze grammar]

madhu bhojya phalaṃ miṣṭaṃ cānaṃgabalagūṭikām |
sudhāṃ dadau kṛṣṇanārāyaṇāya svāṃ dadau tataḥ || 85 ||
[Analyze grammar]

saphalīkṛtavān svāmī puṣpaśayyāṃ manoharām |
bhārgavīṃ saphalīcakre navoḍhāṃ ratimandirām || 86 ||
[Analyze grammar]

sasmitā sasmitaṃ kāntaṃ śāntaṃ kāntamanoharā |
talpe sarvātmanā lakṣmīḥ siṣeve sukhamūrchitā || 87 ||
[Analyze grammar]

santuṣṭā bhārgavī kāntaṃ santuṣṭaṃ prāha dharmataḥ |
sā strī bhāvānuraktā yā yaḥ pāti strīṃ patiśca saḥ || 88 ||
[Analyze grammar]

premasaukhyaṃ patipatnyordharmataḥ khalu durlabham |
pativratā vijānāti rasikā guṇavatpatim || 85 ||
[Analyze grammar]

dūrāddhāvati padmārthaṃ madhulobhānmadhuvrataḥ |
bhekastannahi jānāti tanmūrdhni pādamutsṛjet || 90 ||
[Analyze grammar]

yantrī jānāti saṃgītarasaṃ yantraṃ tu naiva hi |
dugdhasvādaṃ kṣudhitaśca na darvī naiva bhājanam || 91 ||
[Analyze grammar]

paripakvaphalā''svādaṃ sukhaṃ jānanti bhoginaḥ |
ekatrā'vasthitāḥ śaśvanna kiṃcit phalino yathā || 92 ||
[Analyze grammar]

suśītalajalā''svādaṃ vijānanti kṛṣīvalāḥ |
na vāpī na ca kalaśaścaikatrā'vasthito yathā || 93 ||
[Analyze grammar]

bhogino hi vijānanti śālisvādurasaṃ param |
ekatrā'vasthitaṃ cāpi na kṣetraṃ bhājanaṃ na vā || 94 ||
[Analyze grammar]

bubudhe candanā''ghrāṇaṃ candanārthī na gardabhaḥ |
saubhāgyaṃ gauravaṃ prema durlabhaṃ nityanūtanam || 95 ||
[Analyze grammar]

pativratā vijānāti sulabhaṃ patisevanāt |
patnīvrataḥ patiścāpi prāpnoti sulabhaṃ hi tat || 96 ||
[Analyze grammar]

tava sevāpradaṃ me'stu pātivratyaṃ tvayi prabho |
patnīvrate kṛṣṇanārāyaṇe nāthe vṛṇomyaham || 97 ||
[Analyze grammar]

tathā'stviti hariḥ prāha bhārgavīṃ patisevikām |
darśayāmāsa rūpāṇi yāni lakṣmyā bhavanti vai || 98 ||
[Analyze grammar]

paśya tvaṃ bhārgavi te tu dhṛtāni yatra yāni vai |
rūpāṇi tu mayā sākaṃ pātivratyena tiṣṭhasi || 99 ||
[Analyze grammar]

akṣare brahmaṇi cāhaṃ vartāmi puruṣottamaḥ |
tatrā'si tvaṃ cidānandā'kṣararūpeṇa vartase || 100 ||
[Analyze grammar]

goloke gokule vṛndāvane tvaṃ rādhikā'si me |
dvibhujo gopaveṣo'haṃ kṛṣṇo'smi rādhikāpatiḥ || 101 ||
[Analyze grammar]

caturbhujo'haṃ vaikuṇṭhe dvedhā nārāyaṇaḥ sadā |
lakṣmīḥ sarasvatī tvaṃ ca mayā kāntena vartase || 102 ||
[Analyze grammar]

sindhukanyā tvaṃ tu lakṣmīrmartyo lakṣmīpatistadā |
śvetadvīpe ca kṣīrode lakṣmīpatiścaturmujaḥ || 103 ||
[Analyze grammar]

ahaṃ nārāyaṇarṣiśca naro dharmaḥ sanātanaḥ |
śāntirlakṣmīsvarūpā tvaṃ mayi cāsi pativratā || 104 ||
[Analyze grammar]

ahaṃ kapilastvaṃ siddhiḥ sarvatraivaṃ pravartase |
ahaṃ patnīvratastvaṃ ca pativratā pravartase || 105 ||
[Analyze grammar]

vaikuṇṭhe tu mahālakṣmīrbhavatī hi sarasvatī |
bhavatī mṛtyulakṣmīśca kṣīrodaśāyinaḥ priyā || 106 ||
[Analyze grammar]

dharmaputravadhūstvaṃ ca śāntirlakṣmīsvarūpiṇī |
kapilasya priyā kāntā bhuvi tvaṃ bhāratī satī || 107 ||
[Analyze grammar]

tvaṃ sītā rāmarūpasya mama patnī pravartase |
bhaviṣyasi kṛṣṇarūpe rukmiṇī tvaṃ priyā tadā || 108 ||
[Analyze grammar]

kaṃbharā tvaṃ mahālakṣmīrgopālakṛṣṇabhāminī |
evaṃ tvaṃ bhārgavī jātā kṛṣṇanārāyaṇo'smyaham || 109 ||
[Analyze grammar]

padmā tvaṃ ca ramā tvaṃ ca prabhā tvaṃ pārvatī tathā |
māṇikī tvaṃ jayā tvaṃ ca śrīstvaṃ kṛṣṇā mama priyā || 110 ||
[Analyze grammar]

haṃsā ca maṃjulā campā haimī devī ramā dayā |
mauktikā ca jayā śāntistvaṃ tadrūpādhidevatā || 111 ||
[Analyze grammar]

yatra yadā januṃ prāptā vartase me priyā tadā |
udvāhayitvā saṃgṛhya nayāmi tvāṃ mayā saha || 112 ||
[Analyze grammar]

nānārūpaḥ sadā cāsmi svāṃśena kalayā ca vā |
tvayā sahitaḥ sarvatra virāje matpriye śubhe || 113 ||
[Analyze grammar]

paripūrṇatamaścāsmi tvaṃ ca pūrṇatamā'si vai |
yatra yādṛg bhavet kāryaṃ tatra yāmi tvayā saha || 114 ||
[Analyze grammar]

pativratāsamā nānyā tvayā cānyā hi vidyate |
atituṣṭo'smi deveśi caikarūpeṇa vartase || 115 ||
[Analyze grammar]

yāstavemāṃ patisevāṃ śroṣyanti bhāvataśca tāḥ |
paṭhiṣyanti ca vā tā vai samavāpsyanti māṃ patim || 116 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne pativratāmāhātmye bhārgavyāḥ śṛṃgāraḥ śrīkṛṣṇanārāyaṇasya sevanam pātivratyaparāyaṇatāpradarśanaṃ cetyādinirūpaṇanāmā pañcāśītyadhikatriśatatamo'dhyāyaḥ || 385 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 385

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: