Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 371 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi priye patni lokānāmupakārakam |
yamaproktaṃ ca sāvitryai kuṇḍamānādikaṃ tu yat || 1 ||
[Analyze grammar]

pūrṇendumaṇḍalākāraṃ kuṇḍaṃ pratyekameva vai |
gabhīraṃ nimnamatyugrakaṣṭadaṃ na tu naśvaram || 2 ||
[Analyze grammar]

tatrā'gnikuṇḍakā''yāmaḥ śatahastamito'sti vai |
koṭiśastvagnikuṇḍānāṃ vartulāni bhavanti hi || 3 ||
[Analyze grammar]

pratyekakuṇḍabāhulyaṃ bodhyaṃ pāpibahutvataḥ |
taptodakaprakuṇḍaṃ tu krośārdhamānameva ca || 4 ||
[Analyze grammar]

taptakṣārodakakuṇḍaṃ krośamātraṃ prakīrtitam |
taptamūtradravakuṇḍaṃ gavyūtimānameva ha || 5 ||
[Analyze grammar]

śleṣmakuṇḍaṃ krośamitaṃ krośārdhaṃ garakuṇḍakam |
netramalaprakuṇḍaṃ ca krośārdhaṃ kīṭapūritam || 6 ||
[Analyze grammar]

vasākuṇḍaṃ krośaturyaṃ śukrakuṇḍaṃ tathā matam |
durgandhiraktakuṇḍaṃ ca vāpītulyaṃ dhanuḥśatam || 7 ||
[Analyze grammar]

netrāśrukuṇḍaṃ vāpyardhaṃ malakuṇḍaṃ tathaiva hi |
karṇaviṭkuṇḍakaṃ vāpīturyapramāṇameva ca || 8 ||
[Analyze grammar]

majjākuṇḍaṃ vāpīturyaṃ māṃsakuṇḍaṃ dhanuḥśatam |
nakhakuṇḍaṃ lomakuṇḍaṃ cāsthikuṇḍaṃ ca dantakam || 9 ||
[Analyze grammar]

pratyekaṃ vāpikāturyamānaṃ cātibhayānakam |
tāmrakuṇḍaṃ taptatāmrapratimākoṭirājitam || 10 ||
[Analyze grammar]

gavyūtimānakaṃ taptalohakuṇḍaṃ tathā''yatam |
gharmakuṇḍaṃ surākuṇḍaṃ vāpyardhaṃ lohakuṇḍakam || 11 ||
[Analyze grammar]

adhaḥ śālmalivṛkṣasya tīkṣṇakaṇṭakakuṇḍakam |
lakṣapauruṣanimna ca krośamānaṃ ca vartulam || 12 ||
[Analyze grammar]

dhanurmānāḥ kaṇṭakāśca bhittiṣu paritaḥ sthitāḥ |
viṣakuṃḍaṃ krośamānaṃ śastrakuṇḍaṃ tathā''yatam || 13 ||
[Analyze grammar]

prataptatailakuṇḍaṃ ca dvigavyūtipramāṇakam |
śastratalpaprakuṇḍaṃ ca krośaturyapramāṇakam || 14 ||
[Analyze grammar]

krośārdhaṃ pūyakuṇḍaṃ ca dantakuṇḍaṃ tathā''yatam |
dvigavyūtipramāṇaṃ ca himatoyaprakuṇḍakam || 15 ||
[Analyze grammar]

makṣikādaṃśakuṇḍe ca krośārdhaṃ sammataṃ tathā |
vajravṛścikakuṇḍeे ca vāpyardhe samatāyate || 16 ||
[Analyze grammar]

śarakuṇḍaṃ ca vāpyarthaṃ nakrakuṇḍaṃ tathā''yatam |
kākakuṇḍaṃ dhanurlakṣaṃ gṛdhrakuṇḍa tathā''yatam || 17 ||
[Analyze grammar]

vājakuṇḍaṃ tathā dīrghaṃ vajrakuṇḍaṃ dhanuḥśatam |
taptapāṣāṇakuṇḍaṃ ca vāpīdviguṇakāyatam || 18 ||
[Analyze grammar]

lālākuṇḍaṃ krośamānaṃ taptatoyaṃ dhanuḥśatam |
cūrṇakuṇḍaṃ krośamānaṃ krośaturyaṃ tu cakrakam || 19 ||
[Analyze grammar]

kulālacakravadghūrṇyamānaṃ ṣoḍaśadhārakam |
jvālākuṇḍaṃ kacchapādikuṇḍaṃ ca krośamānakam || 20 ||
[Analyze grammar]

krośamānaṃ taptabhasmakuṇḍaṃ dhvāntaṃ ca krośakam |
dagdhakuṇḍaṃ krośamātraṃ taptakṣāraṃ tathā''yatam || 21 ||
[Analyze grammar]

taptatoyaprakuṇḍaṃ dvigavyūtimānameva ca |
uttaptasūrmikuṇḍaṃ ca hyasipatravanaṃ tathā || 22 ||
[Analyze grammar]

krośārdhamānameveti raktakuṇḍaṃ tathā''yatam |
kṣurāstrakuṇḍakaṃ dhanuḥśatamānaṃ bhayaṃkaram || 23 ||
[Analyze grammar]

sūcikuṇḍaṃ tu pañcāśaddhanurmānaṃ vibhedakam |
godhākuṇḍaṃ kuparūpaṃ dhanurviṃśatimānakam || 24 ||
[Analyze grammar]

kuṇḍaṃ naramukhākāraṃ dhanuḥṣoḍaśamānakam |
gajakuṇḍaṃ gajadantairghātakaṃ vai dhanuśśatam || 25 ||
[Analyze grammar]

dhanustriṃśatpramāṇaṃ ca smṛtaṃ gomukhakuṇḍakam |
kālacakraṃ bhramikuṇḍaṃ dvigavyūtipramāṇakam || 26 ||
[Analyze grammar]

lakṣamānavakuṇḍaṃ ca tailalohopalānvitam |
taptaṃ ca vahninā caturgavyūtimānakaṃ hi tat || 27 ||
[Analyze grammar]

yāvantaḥ pāpinaḥ santi sarvakuṇḍeṣu sundari |
caturguṇāstataḥ kuṃbhīpāke santi mahattame || 28 ||
[Analyze grammar]

sarvakuṇḍapradhānaṃ tu kuṃbhīpākaṃ prakīrtitam |
kālasūtraṃ taptatoyaṃ kuṇḍaṃ kodaṇḍaviṃśatim || 29 ||
[Analyze grammar]

dhanuśśatamavaṭodaṃ vyādhirogaprapūritam |
taptapāṃsuprakuṇḍaṃ ca dhanuḥśataṃ pradāhakam || 30 ||
[Analyze grammar]

krośārtanādakuṇḍaṃ ca dhanurviṃśatimānakam |
śūlakuṇḍaṃ tathāmānaṃ krośārdhaṃ himatoyakam || 31 ||
[Analyze grammar]

dhanurviṃśatimānaṃ tu colkākuṇḍaṃ prakīrtitam |
andhakāraprakuṇḍaṃ ca dhanuśśataṃ mahattaram || 32 ||
[Analyze grammar]

dhanurviṃśatimānaṃ tu vedhanaṃ śastrakuṇḍakam |
dhanuḥṣoḍaśamānaṃ tu daṇḍatāḍanakuṇḍakam || 33 ||
[Analyze grammar]

dhanustriṃśatpramāṇaṃ ca jālakuṇḍaṃ prakīrtitam |
lauhavedicūrṇakuṇḍaṃ koṭimānavamānakam || 34 ||
[Analyze grammar]

mūrchākuṇḍaṃ dhvāntayuktaṃ dhanurviṃśatimānakam |
dhanuḥṣoḍaśamānaṃ ca dalanaṃ kuṇḍamucyate || 35 ||
[Analyze grammar]

taptavālukikākuṇḍaṃ dhanustriṃśatpramāṇakam |
carmakaṣāyakuṇḍaṃ ca durgandhaṃ vai dhanuḥśatam || 36 ||
[Analyze grammar]

śūrpākāramukhaṃ kuṇḍaṃ dhanurdvādaśamānakam |
agniśikhaṃ tathā kuṇḍaṃ dhanurviṃśatimānakam || 37 ||
[Analyze grammar]

jvālāmukhaṃ jihmakuṇḍaṃ vāpyardhaṃ parikīrtitam |
dhūmrakuṇḍaṃ dhanuḥśataṃ viṣadhūmrādisaṃbhṛtam || 38 ||
[Analyze grammar]

dhanuśśataṃ nāgapūrṇaṃ nāgaveṣṭanakuṇḍakam |
ṣaḍaśītiśca kuṇḍāni tānyuktāni mayā sati || 39 ||
[Analyze grammar]

sāvitri vad cānyadvai yadi śrotuṃ samicchasi |
sāvitrī tu tadā prāha santuṣṭā dehidurlabhām || 40 ||
[Analyze grammar]

kṛṣṇanārāyaṇabhaktiṃ bhāgavatavṛṣātmikām |
tattvajñānavihīnā ca strījātirvidhinā kṛtā || 41 ||
[Analyze grammar]

kiṃ tajjñānaṃ mayā grāhyaṃ sārabhūtaṃ vadātra me |
sarvadānaṃ hyanaśanaṃ tīrthasnānaṃ vrataṃ tapaḥ || 42 ||
[Analyze grammar]

ajñāne jñānadānasya kalāṃ nārhanti ṣoḍaśīm |
pituḥ śataguṇā mātā mātuḥ śataguṇo guruḥ || 43 ||
[Analyze grammar]

iti śrutvā yamaḥ prāha bhaktiste cāstu keśave |
śeṣaḥ sahasravaktraiśca nahi yāṃ vaktumīśvaraḥ || 44 ||
[Analyze grammar]

śaṃbhuḥ pañcamukhaiścāpi brahmā caturmukhaistathā |
kārtikaḥ ṣaṇmukhaiścāpi nahi yāṃ vaktumīśvarāḥ || 45 ||
[Analyze grammar]

sarasvatī gaṇeśaśca sanatkumāra ityapi |
dharmaḥ sanakaḥ sanandaḥ kapilaśca sanātanaḥ || 46 ||
[Analyze grammar]

sūryaḥ patnīvrataścāpi nārado brahmaṇaḥ sutāḥ |
na yāṃ vaktuṃ kṣamāḥ siddhā munīndrā yoginastathā || 47 ||
[Analyze grammar]

ke vā'nye ca vayaṃ ke ca bhagavadbhaktivarṇane |
kaścit kiñcid vijānāti bhagavadguṇakīrtanam || 48 ||
[Analyze grammar]

tataḥ kiñcid vijānāti brahmā lokapitāmahaḥ |
tataḥ kiñcidvijānāti gaṇeśo jñānināṃ guruḥ || 49 ||
[Analyze grammar]

sarvātiriktaṃ jānāti sarvajñaḥ śaṃbhureva tu |
tato'pyadhikaṃ jānāti lakṣmīreva na saṃśayaḥ || 50 ||
[Analyze grammar]

rādhā prabhā māṇikī ca pārvatī ca jayādayaḥ |
jānantyeva parāṃ bhaktiṃ muktā jānantyasīmataḥ || 51 ||
[Analyze grammar]

kṛṣṇanārāyaṇenaiva puruṣottamarūpiṇā |
śrīkṛṣṇe svasvarūpe ca jñānaṃ sarvaṃ surakṣitam || 52 ||
[Analyze grammar]

dattaṃ tu śaṃbhave jñānaṃ kṛṣṇena paramātmanā |
atīva nirjane ramye goloke rāsamaṇḍale || 53 ||
[Analyze grammar]

dharmāya kathayāmāsa śivaloke śivaḥ svayam |
dharmastatkathayāmāsa puṣkare bhāskarāya ca || 54 ||
[Analyze grammar]

sūryo māṃ kathayāmāsa kṛṣṇabhaktyādikīrtanam |
pūrṇaṃ sopi na jānāti tadanyasya tu kā kathā || 55 ||
[Analyze grammar]

sarvāntarātmā bhagavān kṛṣṇanārāyaṇo hariḥ |
sarvasākṣī sarvarūpī sarvakāraṇakāraṇam || 56 ||
[Analyze grammar]

rūpaṃ vidhatte yugalaṃ bhaktānugrahahetave |
kamanīyaṃ sundaraṃ ca kiśoraṃ ghanarūpakam || 57 ||
[Analyze grammar]

koṭikandarpalāvaṇyaṃ śṛṃgārarasasaṃbhṛtam |
padmapatraprabhānetraṃ pārvaṇendusamānanam || 58 ||
[Analyze grammar]

bhūṣāratnadharaṃ pītāmbaraṃ rādhādisevitam |
rāsamadhye ratnasiṃhāsanasthaṃ vaṃśikādharam || 59 ||
[Analyze grammar]

vanamālākaustubhādiśobhitaṃ sasmitaṃ varam |
kuṃkumāgurukastūrīcandanādisamarcitam || 60 ||
[Analyze grammar]

cārucampakamālābjamālatīmālyamaṇḍitam |
caṃcatsūkṣmātitejasvicūḍāvaktrimarājitam || 61 ||
[Analyze grammar]

brahmaviṣṇuśivā aniruddhapradyumnakarṣaṇāḥ |
sṛṣṭiṃ puṣṭiṃ saṃhṛtiṃ ca prakurvanti yadājñayā || 62 ||
[Analyze grammar]

yatprasādād vāti vātastapataḥ sūryacandrakau |
varṣatīndro mahākālaḥ karoti kavalaṃ tathā || 63 ||
[Analyze grammar]

vahniruṣṇo jalaṃ śītaṃ yatkṛtaṃ sarvameva tat |
diśo rakṣanti dikpālā grahā bhramanti yadbhayāt || 64 ||
[Analyze grammar]

vṛkṣāḥ phalanti puṣpyanti ṛtavaḥ kramagrāminaḥ |
sthale jale tathā''kāśe jīvanti jantavastathā || 65 ||
[Analyze grammar]

yadājñayā yamo nyāyapradātā dharmado vṛṣaḥ |
jvaladagnau patataśca gabhīre ca jalārṇave || 66 ||
[Analyze grammar]

vṛkṣāgre tīkṣṇakhaḍgāgre sarpādīnāṃ mukheṣu ca |
nānāśastrāstrasaṃgrāme raṇeṣu viṣameṣu ca || 67 ||
[Analyze grammar]

yatprasādādbhavedrakṣā yatkopānnāśanaṃ tathā |
dhatte vāyuranalāgnimanalo vārisāgarān || 68 ||
[Analyze grammar]

vāri kūrmaṃ mahākūrmo'nantaṃ sarpaṃ sa medinīm |
sā samudrānparvatāṃśca yatkṛpayā sa gīyatām || 69 ||
[Analyze grammar]

indrāyuścāpi divyānāṃ yugānāmekasaptatiḥ |
aṣṭāviṃśacchakrapāte brahmaṇaḥ syādaharniśam || 70 ||
[Analyze grammar]

evaṃ triṃśadrātridinairmāso dvābhyāmṛtustathā |
ṛtubhiḥ ṣaḍbhirevābdaṃ śatābdaṃ brahmaṇo vayaḥ || 71 ||
[Analyze grammar]

brahmaṇastu nipāte vai vairājasya dinaṃ bhavet |
vairājaśatavarṣāṇi mahāviṣṇordinaṃ bhavet || 72 ||
[Analyze grammar]

mahāviṣṇoḥ śatavarṣaṃ dinaṃ prādhānapauruṣam |
tasya varṣaśataṃ syāttu dinaṃ prākṛtapauruṣam || 73 ||
[Analyze grammar]

tasya varṣaśate cakṣuḥpakṣmonmelo harerbhavet |
so'yaṃ hariḥ svayaṃ śrīśaḥ kṛṣṇanārāyaṇaḥ prabhuḥ || 74 ||
[Analyze grammar]

viṣṇurbrahmā haraḥ sarve kṛṣṇātmakā na saṃśayaḥ |
cakṣurnimīlane tasya layaḥ prākṛtiko bhavet || 75 ||
[Analyze grammar]

prākṛtākṛtayaḥ kṛṣṇe līyante nābhipaṃkaje |
viṣṇuḥ kṣīrodaśāyī ca vaikuṇṭhe yaścaturbhujaḥ || 76 ||
[Analyze grammar]

līyante vāmapārśve te kṛṣṇasya paramātmanaḥ |
śivo jñāne harerlīno durgā buddhau layaṃ vrajet || 77 ||
[Analyze grammar]

skando līno vakṣasi śrīkṛṣṇabāhau gaṇeśvaraḥ |
padmā rādhā ca gopyaśca kṛṣṇaprāṇe layaṃ gatāḥ || 78 ||
[Analyze grammar]

sāvitrī tu sarasvatyāṃ sā jivhāyāṃ parātmanaḥ |
kṛṣṇalomasu gopāśca prāṇeṣu pavanādayaḥ || 79 ||
[Analyze grammar]

hutāśano jaṭharāgnau jalaṃ tadrasanāgrake |
vaiṣṇavāścaraṇāmbhoje bhaktidharmau hṛdantare || 80 ||
[Analyze grammar]

īśvarā yasya vai mūrteraiśvaryāṇi bhavanti hi |
yasyaiva lomakūpeṣu viśvāni nikhilānyapi || 81 ||
[Analyze grammar]

yasya cakṣurnimeṣeṇa bhāvakāryalayo bhavet |
cakṣurunmīlane sṛṣṭiryasyaiva paramātmanaḥ || 82 ||
[Analyze grammar]

evaṃ sṛṣṭilayānāṃ tu saṃkhyā nāstyeva suvrate |
tadgaṇotkīrtanaṃ vaktuṃ brahmāṇḍeṣu tu kaḥ kṣamaḥ || 83 ||
[Analyze grammar]

pradhānā tu harerbhaktirmukterapi garīyasī |
kartavyā sā layapāraṃ gantumicchasi cet sute || 84 ||
[Analyze grammar]

sālokyadā harerekā cā'nyā sārūpyadā hareḥ |
sāmīpyadā tato'nyā ca sārṣṭidā ca tato'parā || 85 ||
[Analyze grammar]

ekatvaprāpikā tvanyā bhaktā vātrcchanti naiva tāḥ |
sevanaṃ tu parityajya vāñcchanīyaṃ na vai kvacit || 86 ||
[Analyze grammar]

muktistu sevārahitā bhaktiḥ sevāvivardhinī |
bhaktiyuktyorayaṃ bhedo bhaktiḥ kāryā tataḥ sadā || 87 ||
[Analyze grammar]

śarīreṇendriyaiḥ sarvairantaḥkaraṇaiḥ sarvathā |
kriyā buddhyarpaṇaṃ kṛṣṇanārāyaṇe hi mokṣakṛt || 88 ||
[Analyze grammar]

nāryā puṃsā samarpyaiva kāryā sevā hareḥ sadā |
snehena sarvathā devi jñānaṃ sārataraṃ tvidam || 89 ||
[Analyze grammar]

gaccha sāvitri patinā sākaṃ ca sukhinī bhava |
ityuktvā sūryaputraśca hyarpayitvā ca tatpatim || 90 ||
[Analyze grammar]

tasyai śubhāśiṣaṃ datvā gamanaṃ kartumudyataḥ |
dṛṣṭvā yamaṃ tu gacchantaṃ sāvitrī taṃ praṇamya ca || 91 ||
[Analyze grammar]

āvile cakṣuṣī kṛtvā dhṛtvā śiraḥ supādayoḥ |
viyogaśokaṃ prāptā'bhūt sadvicchedo hi duḥkhakṛt || 92 ||
[Analyze grammar]

kṛpālustu yamaḥ prāha mā śokaṃ kuru bhāmini |
lakṣavarṣaṃ sukhaṃ bhuktvā puṇyakṣetre ca sarvathā || 93 ||
[Analyze grammar]

naranārāyaṇakhaṇḍe golokaṃ yāsyasi dhruvam |
gatvā gṛhaṃ vrataṃ bhadre sāvitryāstvaṃ tathā kuru || 94 ||
[Analyze grammar]

dvisaptavarṣaparyantaṃ nārīṇāṃ mokṣadaṃ hi tat |
jyeṣṭhe śuklacaturdaśyāṃ sāvitryā hi vrataṃ kuru || 95 ||
[Analyze grammar]

śuklāṣṭamyāṃ bhādrapade mahālakṣmyā vrataṃ kuru |
dvyaṣṭavarṣavrataṃ cedaṃ pratyabdaṃ pakṣameva hi || 96 ||
[Analyze grammar]

kārtikakṛṣṇakā'ṣṭamyāṃ kṛṣṇanārāyaṇavratam |
kuru bhaktyā parayā tvaṃ yāsyasyante hareḥ padam || 97 ||
[Analyze grammar]

pratimaṃgalavāre ca devīṃ maṃgalacaṇḍikām |
pratimāsaṃ śuklaṣaṣṭhyāṃ ṣaṣṭhīṃ maṃgaladāyinīm || 98 ||
[Analyze grammar]

rādhāṃ cāṣāḍhasaṃkrāntyāṃ pūrṇāyāṃ kārtike'pi tām |
pratimāsaṃ sitāṣṭamyāṃ durgāṃ durgātināśinīm || 95 ||
[Analyze grammar]

yā nārī pūjayed bhaktyā kaṃbharāṃ sukhadāṃ satīm |
śuklāṣṭamyāṃ tathā prītyā sā yāti paramāṃ gatim || 100 ||
[Analyze grammar]

dhanasantānalabdhyarthaṃ patiputravatīṃ satīm |
pativratāsu śuddhāsu yantreṣu pratimāsu ca || 101 ||
[Analyze grammar]

pūjayamānā sukhinī bhūtvā'nte'kṣaramāpnuyāt |
ityuktvā tāṃ satīṃ natvā yamarājo yayau gṛham || 102 ||
[Analyze grammar]

gṛhītvā svāminaṃ sūkṣmaṃ sāvitrī svālaye yayau |
satyavānutthito drāgvai jīvito'bhūt suṣuptitaḥ || 103 ||
[Analyze grammar]

ānandaḥ sarvathā tatra samabhūt pattane gṛhe |
sāvitrī satyavantaṃ ca vṛttāntaṃ tu yathākramam || 104 ||
[Analyze grammar]

anyāṃśca kathayāmāsa śrutvā''ścarya yayuśca te |
sāvitrījanakaḥ putraśataṃ prāpa yathākramam || 1056 ||
[Analyze grammar]

śvaśuraścākṣuṣī rājyaṃ prāpadāridrathanāśakam |
sā ca satyavataḥ putraśataṃ prāpa krameṇa ca || 106 ||
[Analyze grammar]

evaṃ lakṣmi pātivratyaprabhāveṇa satīvarā |
mṛtyuparājayaṃ cakre pratyuta prāpa sampadam || 107 ||
[Analyze grammar]

pātivratyaṃ pālitaṃ cet kāmadhenusamaṃ hi tat |
kalpavṛkṣasamaṃ cāpi cintāmaṇyadhikaṃ tathā || 108 ||
[Analyze grammar]

yogināṃ yogasampatteḥ pātivratyaṃ viśiṣyate |
na caurahāryaṃ na kleśyaṃ na viyojanadharmakam || 109 ||
[Analyze grammar]

sadātmani dṛḍhe dharme sthitaṃ nigūḍhameva tat |
sā tu bhuktvā sukhaṃ lakṣavarṣaṃ bhūmau mahāsatī || 110 ||
[Analyze grammar]

jagāma svāminā sārdhaṃ golokaṃ divyarūpiṇī |
vaihāyasā vimānena yayau devaiḥ suvanditā || 111 ||
[Analyze grammar]

dvitīyena svarūpeṇa savituścādhidevikā |
vedānāṃ cāpi sāvitrī mantrādhiṣṭhātṛdevatā || 112 ||
[Analyze grammar]

saiva jātā'nantarūpā puruṣottamabhaktitaḥ |
iti te kathita lakṣmi sāvitryākhyānamuttamam || 113 ||
[Analyze grammar]

yā cedaṃ śṛṇuyānnārī satītvaṃ tvāpnuyād dhruvam |
pātivratyaṃ vinā tvanyaṃ dharmaṃ mukhyaṃ na vai caret || 114 ||
[Analyze grammar]

sarvaṃ patipratimāyāṃ muktirbhaktiśca vidyate |
sarvāśca siddhayaḥ patyurbhaktau tiṣṭhanti dāsikāḥ || 115 ||
[Analyze grammar]

aiśvaryāṇi samagrāṇi dhanadhānyāmbarāṇi ca |
svarṇaraupyamaṇiratnābharaṇāni ca sarvathā || 116 ||
[Analyze grammar]

patyuḥ pādajale santi patyaṃguṣṭhe samṛddhayaḥ |
patyānane mahadbrahma patyaṃgeṣu sukhāni vai || 117 ||
[Analyze grammar]

patyustoṣe mahātoṣaṃ ānandaḥ patikhelane |
patyurhaste mahālakṣmīḥ patyudare svaravyayam || 118 ||
[Analyze grammar]

patyurnāḍyāṃ ca tīrthāni patiprāṇe hi mokṣaṇam |
dharmārthakāmamokṣāśca patyurdehe vyavasthitāḥ || 119 ||
[Analyze grammar]

tasmāllakṣmi parabrahma patireva satīkṛte |
patiḥ kṛṣṇaḥ patiḥ kṛṣṇanārāyaṇaḥ pareśvaraḥ || 120 ||
[Analyze grammar]

patirviṣṇurvāsudevaḥ patiḥ śrīpuruṣottamaḥ |
sarve devāstathā vedā yajñā japāśca mālikāḥ || 121 ||
[Analyze grammar]

dakṣiṇādānarītayo jñānāni vividhāni ca |
yogāḥ paropakārāśca tathā'hiṃsādayaḥ śubhāḥ || 122 ||
[Analyze grammar]

śubhakarmāṇi kāryāṇi pūjā vratāni sarvathā |
snānāni coparāgāśca saṃkrāntayaśca sarvathā || 123 ||
[Analyze grammar]

puṇyāhāni ca sarvāṇi tathotsavāḥ śubhāni ca |
vaivāhikāni kāryāṇi daivāni cetarāṇyapi || 124 ||
[Analyze grammar]

yātrāśca devayānāni santi lakṣmi patiprabhau |
patireva paraṃbrahma jñātvā bhajetpativratā || 125 ||
[Analyze grammar]

etasya paṭhanāccāpi śravaṇāt kīrtanācca vā |
smaraṇānmānanāccāpi bhuktirmuktiḥ kare sthitā || 126 ||
[Analyze grammar]

patyurdharmānnānyadharmaḥ satyāścātra viśiṣyate |
satīdharmaḥ parodharmo hareḥ sevātmako hi saḥ || 127 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne pativratāmāhātmye ṣaḍaśītinarakakuṇḍaparimāṇāni sāvitryai yamaproktaṃ jñānabhaktyādikaṃ satyavato jīvanaṃ patidharmaśraiṣṭhyaṃ cetyādinirūpaṇanāmaikasaptatyadhikatriśatatamo'dhyāyaḥ || 371 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 371

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: