Lakshminarayana Samhita [sanskrit]
by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818
The Lakshminarayana Samhita Chapter 372 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.
Chapter 372
śrīnārāyaṇa uvāca |
śṛṇu lakṣmi ca padmāyāścaritraṃ pāpanāśakam |
anaraṇyasya putryāstaddharmaśāpātmakaṃ śubham || 1 ||
[Analyze grammar]
pātivratyaṃ pālayantyā pitrājñāvartamānayā |
padmayā yugabhedena dharmahrāsaḥ kṛtaḥ purā || 2 ||
[Analyze grammar]
jātamātraṃ yauvanaṃ ca tayaiva viphalīkṛtam |
bālyaṃ kumāratā paścād yauvanaṃ vṛddhatā tataḥ || 3 ||
[Analyze grammar]
ityādikaṃ tayā loke kṛtaṃ lakṣmi kramāgatam |
manuvaṃśodbhavo rājā so'naraṇyo mahāyaśāḥ || 4 ||
[Analyze grammar]
ciraṃjīvī dharmaśīlo vaiṣṇavo vijitendriyaḥ |
maṃgalā'raṇyaputraḥ sa indrasāvarṇivaṃśajaḥ || 5 ||
[Analyze grammar]
dharāraṇyasya putro'bhūnmaṃgalāraṇya eva ha |
aputrako dharāraṇyastapase puṣkaraṃ gataḥ || 6 ||
[Analyze grammar]
suciraṃ ca tapastaptvā varaṃ labdhvā pareśvarāt |
samprāpto vaiṣṇavaṃ putramanaraṇyaṃ jitendriyam || 7 ||
[Analyze grammar]
datvā tasmai sa rājyaṃ svaṃ jagāma tapase vanam |
anaraṇyastataścakre bhṛguṇā tu purodhasā || 8 ||
[Analyze grammar]
yajñānāṃ śatakaṃ śreṣṭhaṃ tasthau vairāgyavṛttikaḥ |
tucchaṃ matvā ca śakratvaṃ na lebhe naśvaraṃ padam || 9 ||
[Analyze grammar]
babhūvuḥ śataputrāśca sarve pitṛsamā guṇe |
kanyaikā sundarī ramyā padmā padmālayāsamā || 10 ||
[Analyze grammar]
tasyā yogyavarā'nveṣaṇārthaṃ yatnaṃ cakāra saḥ |
tāvat tapovane pippalādarṣistatra nirjane || 11 ||
[Analyze grammar]
strībhiḥ ramantaṃ gandharvaṃ dṛṣṭvā vai kāmuko'bhavat |
athā'yaṃ puṣpabhadrāyāṃ snātuṃ gacchanmunīśvaraḥ || 12 ||
[Analyze grammar]
dadarśa padmāṃ yuvatīṃ padmāvatārarūpiṇīm |
manoramāṃ vilokyaiva dārasaṃgrahabhāvanaḥ || 13 ||
[Analyze grammar]
keyaṃ kasyeti papraccha samīpasthāṃstapasvinaḥ |
te ca nivedanaṃ cakruḥ padmā'naraṇyajā tviti || 14 ||
[Analyze grammar]
muniḥ snātvā'bhīṣṭadevaṃ sampūjya puruṣottamam |
jagāma kāmī bhikṣārthamanaraṇyasabhā'jire || 15 ||
[Analyze grammar]
rājā dṛṣṭvā muniṃ śīghraṃ praṇanāmā'tibhaktitaḥ |
madhuparkādikaṃ datvā pūjayāmāsa sādaram || 16 ||
[Analyze grammar]
munirvijñāpito rājñā yatheṣṭaṃ varaṇāya vai |
pippalādastadā padmāṃ yayāce kanyakāṃ śubhām || 17 ||
[Analyze grammar]
śrutvā maunī nṛpo jātaḥ kiñcinnirvaktumakṣamaḥ |
muniḥ prāha tadā taṃ vai dehi kanyāṃ nṛpottama || 18 ||
[Analyze grammar]
athavā bhasmasāt sarvaṃ kariṣyāmi kṣaṇena vai |
sarve babhūvurācchannā bhṛtyāśca munitejasā || 19 ||
[Analyze grammar]
śuśoca rājā rājñī ca dṛṣṭvā vṛddhaṃ jvarānvitam |
mahiṣyaḥ śuśucuḥ sarvā itikartavyatā'kṣamāḥ || 20 ||
[Analyze grammar]
kanyāmātā vilalāpa kanyāduḥkhaṃ vicintya vai |
tadvilokya pippalādo bodhayāmāsa bhūmipam || 21 ||
[Analyze grammar]
mahiṣīṃ nṛpaputrāṃśca bhṛtyāṃśca kanyakāṃ tathā |
adya vā'nyadivase vā dātavyā kanyakā bhavet || 22 ||
[Analyze grammar]
yasmai kasmai pradātavyā dehi viprāya me nṛpa |
satpātraṃ brāhmaṇādanyanna paśyāmi jagattraye || 23 ||
[Analyze grammar]
parāya viprādanyasmai naiva tvaṃ dātumarhasi |
sutāṃ datvā ca me rājan rakṣasva sarvasampadaḥ || 24 ||
[Analyze grammar]
kanyānimittaṃ sarvasvaṃ mā te bhasmagataṃ bhavet |
ityetadvākyamatyugraṃ śrutvā kanyāpi śobhanā || 25 ||
[Analyze grammar]
piturhitaṃ cintayānā gauravaṃ tapasāmṛṣeḥ |
sarvasampadavighnatvaṃ prāha rājñe pradehi mām || 26 ||
[Analyze grammar]
tataḥ sālaṃkṛtāṃ padmāṃ rājā rājñī dadau mudā |
kāntāṃ prāpya pippalādo muditastapasā jvalan || 27 ||
[Analyze grammar]
darśayāmāsa rūpaṃ svaṃ yauvanaṃ yogakṛdbalāt |
aṣṭādaśasamāyogyaṃ kanyāyogyaṃ hi kāmadam || 28 ||
[Analyze grammar]
rājādayo'tisaṃhṛṣṭāḥ kanyā tutoṣa cāntare |
yautakaṃ ca tathā kāntāṃ gṛhītvā munirāḍ yayau || 29 ||
[Analyze grammar]
anaraṇyaḥ pūrṇamanā jagāma tapase tataḥ |
mano mokṣe dadhau tatra cintayan rādhikeśvaram || 30 ||
[Analyze grammar]
kṛṣṇanārāyaṇaṃ prāpya golokaṃ saṃjagāma ha |
kīrtyaraṇyo jyeṣṭhaputro rājyaṃ tasya cakāra vai || 31 ||
[Analyze grammar]
athā'naraṇyasya kanyā siṣeve bhaktitaḥ ṛṣim |
karmaṇā manasā vācā lakṣmīnārāyaṇaṃ yathā || 32 ||
[Analyze grammar]
pātivratyaparā nityaṃ sevate śrīhariṃ yathā |
aṃgasaṃmardanaṃ muneḥ pādasaṃvāhanaṃ muhuḥ || 33 ||
[Analyze grammar]
kāmecchāpūraṇaṃ śaśvaccakre'nuvṛttimāśritā |
snātvā snāpayati bhuṃkte bhojayitvā dvijaṃ patim || 34 ||
[Analyze grammar]
svāpayitvā svapityeva cānutiṣṭhati karmasu |
yathā vai tāpaso vṛddho rājaso'tha yuvā muniḥ || 35 ||
[Analyze grammar]
prasannaḥ syāttathā sevāṃ karotyaharniśaṃ satī |
manyamānā svakaṃ bhāgyaṃ śreṣṭhācchreṣṭhatamaṃ sadā || 36 ||
[Analyze grammar]
yadahaṃ brāhmaṇaṃ prāptāstatrāpi munitāpasam |
pavitraṃ puṇyarūpaṃ ca nārāyaṇasvarūpiṇam || 37 ||
[Analyze grammar]
yoginaṃ cātmavettāraṃ kā'nyā dhanyā mayā samā |
pavitrā'haṃ sadā jātā hyarthitā ṛṣiṇā svayam || 38 ||
[Analyze grammar]
mama bhāgyasya pāraṃ na puṇyapāraṃ na vidyate |
anekajanmapuṇyaiśca prāpyate bhagavānpatiḥ || 39 ||
[Analyze grammar]
so'yaṃ sākṣāt kṛṣṇanārāyaṇo labdhaḥ patirmayā |
tasyaiva sevayā muktistasya toṣe'kṣaraṃ padam || 40 ||
[Analyze grammar]
tasyaiva hṛdaye brahma brahma labdhaṃ mayā tataḥ |
nā'tra me mokṣaṇe tvanyatsādhanaṃ pariśiṣyate || 41 ||
[Analyze grammar]
mama pitrā śubhaṃ dattā svastyastu janakasya me |
svastyastu mama mānuśca yā'haṃ jātā sukhā'nvitā || 42 ||
[Analyze grammar]
sarvaṃ labdhaṃ mayā tvatra pippalāde ṛṣīśvare |
jñānatṛptī ratitṛptirbhogatṛptiśca labhyate || 43 ||
[Analyze grammar]
yaśastṛptiḥ khyātitṛptiḥ pūjātṛptiśca labhyate |
rājyabhāro duḥkhado'ti mahiṣītvaṃ tato'dhikam || 44 ||
[Analyze grammar]
mahiṣīṇāṃ na vai śāntiḥ pañjarapakṣiṇāṃ yathā |
dharmo'rthaḥ kāmanā'traiva bhujyate sukhato mayā || 45 ||
[Analyze grammar]
na tathā taptacittābhirmahiṣībhiḥ prabhujyate |
śubhaṃ jātaṃ tu yajjātaṃ sarvaṃ daivaṃ mayā'rjitam || 46 ||
[Analyze grammar]
madyamāṃsādanṛpatikare na patitā'smyaham |
tadeva puṇyaṃ me cātra prahṛṣṭaṃ rakṣakaṃ mama || 47 ||
[Analyze grammar]
kumārikā na jānanti rājasyo rājapīḍanam |
paścāt patitvā śocanti vayaṃ kva niraye gatāḥ || 48 ||
[Analyze grammar]
sādhuśīlo devaguṇaḥ patiḥ sarvatra durlabhaḥ |
bhogako mārakaḥ śveva patiḥ sarvatra cāpyate || 49 ||
[Analyze grammar]
bhogairdehaṃ kṣapayati puṇyaṃ nāśayati tvaghaiḥ |
yamalokaṃ prāpayati sulabhastādṛśaḥ patiḥ || 50 ||
[Analyze grammar]
svārthamātraparo yaśca paralokā'sahāyakṛt |
na patiḥ sa yathārtho'sti yadyogānnarakaṃ dhruvam || 51 ||
[Analyze grammar]
tasmādatra paratraiva cā'rdhāṃgamiva rakṣati |
sṛṣṭau mokṣe sukhe duḥkhe sahagāmī patiḥ patiḥ || 52 ||
[Analyze grammar]
etādṛśaṃ patiṃ prāpya yā na prasevate tu tam |
karmaṇā manasā vācā sā bhaved vañcitā sadā || 53 ||
[Analyze grammar]
kulasya guṇajālasya rūpasya buddhidharmayoḥ |
mānaṃ na sarvathā rakṣyaṃ patyagre kulayoṣitā || 54 ||
[Analyze grammar]
dehaṃ patirmanaḥ svāmī tvabhimānaṃ patirmama |
kāryakāraṇasaṃghātaṃ sukhaṃ duḥkhaṃ patirmama || 55 ||
[Analyze grammar]
bhojyaṃ bhogobhoktṛvṛttirbhogyaṃ sarvaṃ patirmama |
viśvāso varadānaṃ ca nyāsaścāpi patirmama || 56 ||
[Analyze grammar]
dīnatā śreṣṭhitā sthairyaṃ cānukūlyaṃ patirmama |
vrataṃ dharmastathā puṇyaṃ tīrthaṃ dānaṃ patirmama || 57 ||
[Analyze grammar]
svādhyāyapāṭhapūjāśca sandhyādharmaḥ patirmama |
utsavaśca samājaśca pradarśanaṃ patirmama || 58 ||
[Analyze grammar]
yānaṃ ca nāṭakaṃ ramyaṃ nṛtyaṃ gānaṃ patirmama |
bhavanaṃ rājyasamṛddhirgajavājaṃ patirmama || 59 ||
[Analyze grammar]
gururbrahmā haro viṣṇuḥ sarve devāḥ patirmama |
vaiśvadevo'titheḥ pūjā prāghūrṇikaḥ patirmama || 60 ||
[Analyze grammar]
garbhaḥ putro ratiḥ prītirnaiḥśreyasaṃ patirmama |
dhāma kṣetraṃ dharā rājyaṃ yatsarvasvaṃ patirmama || 61 ||
[Analyze grammar]
niṣedhaśca vidhiścāpi svairiṇītvaṃ patirmama |
iti tṛptiṃ parāṃ matvā sevāṃ karomi vai ṛṣeḥ || 62 ||
[Analyze grammar]
evaṃ nityānandatṛptā lakṣmi sā rājakanyakā |
siṣeve tamṛṣiśreṣṭhaṃ sākṣānnārāyaṇaṃ yathā || 63 ||
[Analyze grammar]
tasyā dharmaparīkṣārthaṃ dharmadevo hyacintayat |
kīdṛśīyaṃ pātivratyaparā vartata eva nu || 64 ||
[Analyze grammar]
ekadā svarṇadīṃ snātuṃ prayātāṃ sasmitāṃ satīm |
dadarśa pathi dharmastu māyayā nṛpaliṃgakaḥ || 65 ||
[Analyze grammar]
svarṇaratnarathārūḍhaḥ svarṇaratnādibhūṣitaḥ |
navayauvanarūpāḍhyaḥ kāmadeva ivā'paraḥ || 66 ||
[Analyze grammar]
surūpāṃ sundarīṃ dṛṣṭvā padmāmuvāca māyayā |
aho surūpā kānteyaṃ kva ca kva jarjaro muniḥ || 67 ||
[Analyze grammar]
ayi sundari lakṣmīva rājayogye'ti sūjjvale |
prakṛṣṭayauvanasthe ca kāmagarvahare śubhe || 68 ||
[Analyze grammar]
jarādagdhasya vṛddhasya samīpe kiṃ virājase |
kāṣṭhapāṣāṇatulyasyā'sthimātraśeṣitasya ca || 69 ||
[Analyze grammar]
rājayogyā'si rājendri rājase rājavakṣasi |
candanāguruliptāṃgā svarṇaratnādibhūṣitā || 70 ||
[Analyze grammar]
dāsadāsīśatairyuktā sukhinī bhava sundari |
vipraṃ tapaḥkṛśaṃ śuṣkaṃ brahmonmukhaṃ kṣiṇāyuṣam || 71 ||
[Analyze grammar]
vihāya paśya rājendraṃ ratau śūraṃ bhuvāṃ patim |
svargasukhasmṛddhaṃ samāvasthaṃ ca mādṛśam || 72 ||
[Analyze grammar]
kiṃ parṇakuṭyāṃ sukhamasti kiṃcit |
kiṃ kaṃdhare pakṣijaṭe'sti saukhyam |
kiṃ cā'sthibhastrāmavalambase tvam |
āyāhi cintāmaṇiracyute'tra || 73 ||
[Analyze grammar]
prāpnuhi cinmaṇimacyute mayi |
tvaṃ kalpavallī bhavasīti saṃvṛṇe |
ratnaṃ pinaddhaṃ kanake praśobhate |
na śaṃkhayogye khalu pāśave gale || 74 ||
[Analyze grammar]
prāpnoti sundaraṃ puṇyāt saundaryaṃ pūrvajanmataḥ |
saphalaṃ tadbhavet sarvaṃ rasikā''liṃganena tu || 75 ||
[Analyze grammar]
yathā kāntā tathā kāntaṃ kāmakāryaviśāradam |
kiṃkaraṃ kuru māṃ kānte sarvaṃ dāsyāmi te'naghe || 76 ||
[Analyze grammar]
sajalo nirjane ramye vane'raṇye ca parvate |
nadyāṃ nade samudyāne puṣpite gandhaśālini || 77 ||
[Analyze grammar]
yāne vimāne sāmrājye malaye raivate girau |
anye candanavṛkṣāḍhye vihariṣyāmi vai tvayā || 78 ||
[Analyze grammar]
kāmajvarapradagdhāyāḥ śāntiṃ kartumahaṃ kṣamaḥ |
viharasva mayā sārdhaṃ janmedaṃ saphalaṃ kuru || 79 ||
[Analyze grammar]
ityuktavantaṃ rājānaṃ kare gṛhītumutsukam |
nikaṭaṃ tu samāyāntaṃ dharmaṃ prāha pativratā || 80 ||
[Analyze grammar]
dūraṃ gaccha gaccha dūraṃ pāpacintāparo hyasi |
māṃ cet spṛśasi kāmena sadyo bhasma bhaviṣyasi || 81 ||
[Analyze grammar]
ahaṃ vivāhitā nārī pippalādarṣibhāminī |
pativratā na paśyāmi hṛdā'pi vai narāntaram || 82 ||
[Analyze grammar]
kathaṃ spṛśāmi pāpāṃśaṃ strījitaṃ lampaṭaṃ nṛpam |
adharmisparśamātreṇa sarvaṃ puṇyaṃ vinaśyati || 83 ||
[Analyze grammar]
paranārīṃ prasahyātra dharṣituṃ tvaṃ samudyataḥ |
na bhūmau pātakī tvādṛganyo bhavati bhūpatiḥ || 84 ||
[Analyze grammar]
ahaṃ brāhmaṇapatnyasmi tatra vṛddhatapasvinaḥ |
tāṃ mātaraṃ strībhāvaṃ kṛtvā yena bravīṣi mām || 85 ||
[Analyze grammar]
bhaviṣyati kṣayaste'tra dharṣiturmama śāpataḥ |
kṣayaṃ yāhi dhruvaṃ rājan hṛdā pāpena karmaṇā || 86 ||
[Analyze grammar]
śrutvā dharmaḥ satīśāpaṃ nṛparūpaṃ vihāya tu |
dharmadevaḥ svayaṃ bhūtvā'dṛśyata prāha tāṃ ca saḥ || 87 ||
[Analyze grammar]
mātarjānīhi māṃ dharmaṃ dharmajñānāṃ gurorgurum |
parastrīmātṛbuddhiṃ ca kurvantaṃ lokarakṣakam || 88 ||
[Analyze grammar]
ahaṃ tavā'ntarvijñātuṃ samāgato'smi padmike |
parīkṣituṃ rājarūpaṃ dhṛtavānasmi dhārmike || 89 ||
[Analyze grammar]
tathāpi svakṛtaṃ kiñcidakarmaṃ bhuṃjate janāḥ |
mayā kṛtaṃ cā'vamānaṃ tava vākyaistu niṣṭhuraiḥ || 90 ||
[Analyze grammar]
tatphalaṃ saṃprabhoktavyaṃ mayā nāstyatra saṃśayaḥ |
kṛtaṃ me damanaṃ tvatra na viruddhaṃ yathocitam || 91 ||
[Analyze grammar]
sarvathā me mṛtirmāstu sati tatprārthaye sadā |
śāstiḥ samutpathasyānāmīśvareṇa vinirmitā || 92 ||
[Analyze grammar]
śāsanaṃ tvatkṛtaṃ cāstu yathāsahyaṃ tu me sati |
padmovāca tadā dharma sākṣī tvameva dehinām || 93 ||
[Analyze grammar]
kathaṃ parīkṣituṃ tvetadrājarūpa dhṛtaṃ tvayā |
yannimittaṃ mayā śaptaścāparādho'bhavannu me || 94 ||
[Analyze grammar]
sādhvīśāpo na vai mithyā jāyate tu kadācana |
tava nāśe sṛṣṭināśo bhavedeva na saṃśayaḥ || 95 ||
[Analyze grammar]
tasmād yathā jīvanaṃ te śāpaśca sārthako bhavet |
tathā vadāmi dharmendra śṛṇu mānavabhedataḥ || 96 ||
[Analyze grammar]
satye jane catuṣpādo bhava tvaṃ dharma sarvathā |
tretāvyāptajane tvaṃ tripād bhava vṛṣa sarvathā || 97 ||
[Analyze grammar]
dvāparavyāptamanuje dvipādo dharma saṃbhava |
kalivyāptajane tvekapādaḥ śeṣe'stu te layaḥ || 98 ||
[Analyze grammar]
paśuprāye jaḍe dharma tvamācchanno bhaviṣyasi |
sāttvike pūrṇatā te'stu rājasādāvapūrṇatā || 99 ||
[Analyze grammar]
yadyat sthalaṃ tavādhāraṃ śrūyatāṃ vṛṣa vacmi tat |
haribhakteṣu sarveṣu vaiṣṇaveṣu viśeṣataḥ || 100 ||
[Analyze grammar]
sādhvīṣu sādhuṣu yatimuniṣu brahmacāriṣu |
pativratāsu prājñeṣu vānaprastheṣu bhikṣuṣu || 101 ||
[Analyze grammar]
dharmaśīleṣu sarveṣu vaiśyakṣatriyajātiṣu |
dvijaseviṣu śūdreṣu satāṃ saṃge sthiteṣu ca || 102 ||
[Analyze grammar]
aśvaḥvaṭabilveṣu tulasīcandaneṣu ca |
dīkṣāparīkṣāśapathagoṣṭhagopadabhūmiṣu || 103 ||
[Analyze grammar]
vivāheṣu ca sarvatra puṣpeṣu vṛkṣajātiṣu |
devālayeṣu tīrtheṣu satāṃ geheṣu sarvadā || 104 ||
[Analyze grammar]
vedā''mnāyavicāreṣu kṛṣṇakīrtanakāriṣu |
vratapūjātathonyāyayajñasākṣisthaleṣu ca || 105 ||
[Analyze grammar]
goprāṇiṣvatha haṃseṣu garuḍeṣu satīṣu ca |
kṛśatā tena bhavitā satyasthaleṣu sarvathā || 106 ||
[Analyze grammar]
kṛśatā tu tadanyeṣu sthaleṣu bhavitā śṛṇu |
puṃścalīṣu tu sarvāsu naraghātigṛheṣu ca || 107 ||
[Analyze grammar]
nīcamūrkhakhalanindāpareṣu ca śaṭheṣu ca |
devatāguruvipreṣṭapālyānāṃ dhanahāriṣu || 108 ||
[Analyze grammar]
dhūrteṣvasatsu duṣṭeṣu caureṣu vyavāyiṣu |
durodarasurāmāṃsakalahā'tikrameṣu ca || 109 ||
[Analyze grammar]
śālagrāmasādhutīrthakṣetrasevāpraghātiṣu |
dasyukarmaṇi garviṣṭe maṣījīvyasijīviṣu || 110 ||
[Analyze grammar]
bhartṛninditanārīṣu jīvahiṃsopajīviṣu |
dīkṣāsandhyādharmabhaktihīneṣu ca kalaṃkiṣu || 111 ||
[Analyze grammar]
kanyāyoṣitsuragranthavidyāvikrayiṣu nṛṣu |
mitradrohikṛtaghneṣu satyaviśvāsaghātiṣu || 112 ||
[Analyze grammar]
śaraṇāgatadīnā'ndhāśritaghneṣu mṛṣoktiṣu |
śaśvanmithyoktiśīleṣu tathā sīmāpahāriṣu || 113 ||
[Analyze grammar]
mithyāsākṣiṣu ca mithyānyāyadeṣu ca rājasu |
puṇyarodhiṣu sarveṣu na sthātuṃ śakyate tvayā || 114 ||
[Analyze grammar]
śuddhasāttvikaśānteṣu catuṣpāt tvaṃ sadā vasa |
sattvamiśrarajovṛddhau tripāt tvaṃ tritako vasa || 115 ||
[Analyze grammar]
rajomiśratamovṛddhau dvipāt tvaṃ dvāparo vasa |
tamomātrahṛdayeṣu tvekapāt tvaṃ kalirvasa || 116 ||
[Analyze grammar]
satyaṃṃ makhastapo dānaṃ catuṣpādāḥ purā tava |
ahiṃsādamanā''stikyadānānyadya padāni te || 117 ||
[Analyze grammar]
bhāvikāle bhaviṣyanti śīlaṃ śaucaṃ ca sevanam |
kīrtanaṃ ceti pādāste kramāt hrāse tathā vasa || 118 ||
[Analyze grammar]
ityuktvā virarāmaināṃ dharma āśiṣa ādadau |
dhanyāsi patibhaktāsi svasti te'stu hi santatam || 119 ||
[Analyze grammar]
yuvā bhavatu bhartā te rūpavān sthirayauvanaḥ |
cirajīvī bhavatveva mārkaṇḍeyādato'dhikam || 120 ||
[Analyze grammar]
dhanaiśvaryavatī tvaṃ ca saṃbhava sthirayauvanā |
mātā tvaṃ daśaputrāṇāṃ bhava saṃcirajīvinām || 121 ||
[Analyze grammar]
śrutvā padmā vṛṣaṃ pradakṣiṇaṃ kṛtvā praṇamya ca |
yayau svaṃ mandiraṃ sādhvī dharmo'pi svasthalaṃ yayau || 122 ||
[Analyze grammar]
prativratāṃ praśaśaṃsa pratisaṃsadi saṃsadi |
pativratāpi sā padmā pātivratyabalāt khalu || 123 ||
[Analyze grammar]
śataputravatī jātā sarvasaubhāgyasaṃbhṛtā |
evaṃ pativratā nārī dharmaṃ hantuṃ ca rakṣitum || 124 ||
[Analyze grammar]
svayameva samarthā'sti ko'nyastāṃ dharṣayejjanaḥ |
iti te kathitaṃ lakṣmi padmāyā vai kathānakam || 125 ||
[Analyze grammar]
dharmapuṣṭikaraṃ śaśvatpātivratyabalapradam |
svargamokṣapradaṃ cāpi sarvadharmapradaṃ tathā || 126 ||
[Analyze grammar]
patisevāpradaṃ caitatsaṃsāraśamanaṃ param |
bhaktyā śṛṇuyānnārī pātivratye dṛḍhā bhavet || 127 ||
[Analyze grammar]
śroturvaktustathā rakṣāṃ dhruvaṃ dharmo vidhāsyati |
pātivratyaṃ prapattiśca samāno dvau vṛṣau sadā || 128 ||
[Analyze grammar]
ekenaivā''pnuyātsarvaṃ dvitīyā'pekṣaṇaṃ nahi |
yatrobhau tatra vai lakṣmi kimu vaktavyamātmanā || 129 ||
[Analyze grammar]
pātivratyaṃ dāsadharmaḥ prapattiḥ snehadharmiṇī |
dāsyaṃ snaihyaṃ paraṃ labdhvā bhuktiṃ muktimavāpnuyāt || 130 ||
[Analyze grammar]
iti śrīlakṣmīnārāyaṇīyasahitāyāṃ prathame kṛtayugasantāne pativratāmāhātmye'naraṇyaputryāḥ pativratāyāḥ padmāyāḥ pippalādena lagnaṃ dharmakṛtaparīkṣāyāṃ dharmasya śāpaścatuṣpādānāṃ kālakrameṇa hrāsa ityādinirūpaṇanāmā dvāsaptatyadhikatriśatatamo'dhyāyaḥ || 372 ||
[Analyze grammar]
Other editions:
Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 372
Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)
शेतायनव्यास (Shwetayan Vyas)
Buy now!