Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 370 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
harerbhaktermahimānaṃ śrutvā satī yamaṃ punaḥ |
papraccha kena vidhinā bhajanīyo hariḥ svayam || 1 ||
[Analyze grammar]

yamaḥ śrutvā tu sāvitrīṃ prāha rītiṃ sumokṣadām |
śṛṇu lakṣmi kathayāmi yathā prāha satīṃ yamaḥ || 2 ||
[Analyze grammar]

prātarutthāya tu kṛṣṇanārāyaṇaṃ hṛdi smaret |
mūrtiṃ dhyāyet saumyarūpāṃ cintayettu punaḥ punaḥ || 3 ||
[Analyze grammar]

snāne śauce kriyāyāṃ ca bāhye cāntarakarmaṇi |
bhojye vihāre śayane gṛhakārye hariṃ smaret || 4 ||
[Analyze grammar]

śraddhayā parayā tatra harau sarvendriyāṇi vai |
tathā'ntaḥkaraṇānyevaṃ yojayecchrīharau mudā || 5 ||
[Analyze grammar]

pāne niṣadane svapne nidrāyāṃ jāgrati krame |
śubhe'śubhe tathā kārye smaraṇīyo hariḥ sadā || 6 ||
[Analyze grammar]

jihvā tatkīrtanaṃ kuryātkarṇastacchravaṇaṃ caret |
netraṃ taddarśanaṃ kuryād ghrāṇaṃ tadgandhamāpnuyāt || 7 ||
[Analyze grammar]

carma tatsparśanaṃ kuryātkarastatpādasevanam |
pādastanmandiraṃ gacched vāṇī tadbhajanaṃ caret || 8 ||
[Analyze grammar]

malamūtrendriyaṃ vighnanāśārthaṃ guṇatāṃ vrajet |
ānandaṃ śrīharerlabdhvā śrīharermananaṃ caret || 9 ||
[Analyze grammar]

nirṇayaṃ mānanaṃ cāpi cintanaṃ śrīhareśca tu |
evaṃ sarvaṃ harereva kuryānnānyasya kasyacit || 10 ||
[Analyze grammar]

na svārthaṃ na parārthaṃ ca kuryāddharyarthameva vai |
tathā kṛtvā nacireṇa harerdhāmagatirbhavet || 11 ||
[Analyze grammar]

ityuktā sā tu sāvitrī yamaṃ bhaktavaraṃ param |
jñātvā yamāṣṭakaṃ prāha śṛṇu lakṣmi vadāmi te || 12 ||
[Analyze grammar]

sūryaṃnārāyaṇastīrthe puṣkare tapasā purā |
dharmāśaṃ yaṃ sutaṃ prāpa dharmarājaṃ namāmyaham || 13 ||
[Analyze grammar]

sarveṣāṃ prāṇināṃ karmabhogāntaṃ saṃvidhāya yaḥ |
śāntiṃ karoti yo devaḥ śamanāya tu te namaḥ || 14 ||
[Analyze grammar]

kṛtānāṃ karmaṇāṃ tvantaṃ nyāyarītyā karoti yaḥ |
sarveṣāṃ dehināṃ so'yaṃ taṃ kṛtāntaṃ namāmyaham || 15 ||
[Analyze grammar]

pāpināṃ daṇḍakartā yo daṇḍaṃ bibharti śuddhidam |
śāstre tasmai nītiyuje daṇḍine te namo namaḥ || 16 ||
[Analyze grammar]

sarveṣāṃ vastukāryāṇāṃ paricchedaṃ karoti yaḥ |
sarvāyuḥkalanaṃ devaṃ kālarūpaṃ namāmyaham || 17 ||
[Analyze grammar]

jīvān daṇḍapradānairyo yamayatyeva sarvathā |
karmānurūpaphaladastaṃ yamaṃ praṇamāmi vai || 18 ||
[Analyze grammar]

yathā karma tathā dātā na rāgānna ca roṣataḥ |
tasmācchuddhikaraṃ mitraṃ sarvamitraṃ namāmi ca || 19 ||
[Analyze grammar]

kṛṣṇanārāyaṇamūrteḥ samutpannastu yaḥ purā |
brahmaṇoṃśastato jātastaṃ brāhmaṃ praṇamāmi ca || 20 ||
[Analyze grammar]

ityuktvā taṃ praṇanāma yamastuṣṭo babhūva ha |
yamāṣṭakaṃ paṭhatastu bhavennaiva yamādbhayam || 21 ||
[Analyze grammar]

kāyavyūhena ca śuddhiḥ karmaṇāṃ tasya jāyate |
mucyate yamapāśācca satīṃ prāheti dharmarāṭ || 22 ||
[Analyze grammar]

yamastasyai kṛṣṇanārāyaṇamantra pradāya ca |
oṃ śrīkṛṣṇanārāyaṇaṃ praṇamāmi trivārakam || 23 ||
[Analyze grammar]

karmā'śubhavipākaṃ ca tāmuvāca yamaḥ svayam |
kukarmaṇā jano yāti narakān bahudāruṇān || 24 ||
[Analyze grammar]

narakāṇāṃ tu kuṇḍāni santi nānāvidhāni ca |
vistṛtāni gabhīrāṇi bhayakleśakarāṇi hi || 25 ||
[Analyze grammar]

ṣaḍaśītiśca kuṇḍāni ghorāṇi kutsitāni ca |
saṃyamanyāṃ pravidyante tāni nibodha nāmataḥ || 26 ||
[Analyze grammar]

vahnikuṇḍaṃ taptakuṇḍaṃ kṣayakuṇḍaṃ bhayānakam |
viṭkuṇḍaṃ mūtrakuṇḍaṃ ca śleṣmakuṇḍaṃ tu duḥsaham || 27 ||
[Analyze grammar]

garakuṇḍaṃ dāhakuṇḍaṃ vasākuṇḍaṃ tathā mahat |
śukrakuṇḍamasṛkkuṇḍamaśrukuṇḍaṃ ca kutsitam || 28 ||
[Analyze grammar]

malakuṇḍaṃ vīryakuṇḍaṃ rajaḥkuṇḍaṃ vigandhakṛt |
karṇaviṭkuṇḍamugraṃ ca nakhakuṇḍaṃ ca duḥkharam || 203 ||
[Analyze grammar]

majjākuṇḍaṃ māṃsakuṇḍamasthikuṇḍaṃ ca duḥkhadam |
lomakuṇḍaṃ kleśakuṇḍaṃ tāmralohaprakuṇḍakam || 30 ||
[Analyze grammar]

tīkṣṇakaṇṭakakuṇḍaṃ ca viṣakuṇḍaṃ ca dāhakam |
gharmakuṇḍaṃ taptasurākuṇḍaṃ vṛścikakuṇḍakam || 31 ||
[Analyze grammar]

taptatailaprakuṇḍaṃ ca dantakuṇḍaṃ ca vighnadam |
kṛmikuṇḍaṃ pūyakuṇḍaṃ sarpakuṇḍaṃ bhayāvaham || 32 ||
[Analyze grammar]

daṃśamaśakakuṇḍaṃ ca vajradaṃṣṭrāprakuṇḍakam |
śarakuṇḍaṃ śūlakuṇḍaṃ khaḍgakuṇḍaṃ tu vaiśasam || 33 ||
[Analyze grammar]

godhākuṇḍaṃ nakrakuṇḍaṃ kākakuṇḍaṃ mahābhayam |
ghṛṣṭikuṇḍaṃ cūrṇakuṇḍaṃ bandhakuṇḍaṃ nirāśrayam || 34 ||
[Analyze grammar]

taptapāṣāṇakuṇḍaṃ ca tīkṣṇagrāvāgrakuṇḍakam |
lālākuṇḍamasikuṇḍaṃ cūrṇakuṇḍaṃ ca mardanam || 35 ||
[Analyze grammar]

cakrakuṇḍaṃ vajrakuṇḍaṃ kūrmakuṇḍaṃ maholbaṇam |
jvālākuṇḍaṃ bhasmakuṇḍaṃ pūtikuṇḍaṃ bhayāvaham || 36 ||
[Analyze grammar]

taptasūrmīmasipatraṃ kṣuradhāraṃ sucīmukham |
kṛkalāsaprakuṇḍaṃ ca jagadaṃśaṃ cipīṭakam || 37 ||
[Analyze grammar]

kuṃbhīpākaṃ kālasūtramadhaḥkandharamugrakam |
pāṃśubhojyaṃ pāśakaṇṭhaṃ śūlaprotaṃ sukīlakam || 38 ||
[Analyze grammar]

ulkāmukhaṃ tvandhakūpaṃ vedhanaṃ daṇḍatāḍanam |
jālabandhaṃ dehacūrṇaṃ dalanaṃ śoṣaṇaṃkaram || 39 ||
[Analyze grammar]

sarpajvālāmayaṃ kṣveḍadhūmrāndhaṃ nāgapāśanam |
dvaidhībhāvaprakuṇḍaṃ ca lāvaṇaṃ kuṇḍamityapi || 40 ||
[Analyze grammar]

bhaguprapātanaṃ cāpi vaitaraṇīprapātanam |
carmotkartanakuṇḍaṃ ca bhrāṣṭrakaṭāhamityapi || 41 ||
[Analyze grammar]

kuṇḍānyetāni sāvitri pāpānāṃ śodhakāni vai |
pāpināṃ duḥkhadānyeva rakṣitāni yamānugaiḥ || 42 ||
[Analyze grammar]

daṇḍahastaiḥ śūlapāśaśaktitomarahastakaiḥ |
madonmattaistāmasaiśca nirdayaistāmrapiṃgalaiḥ || 43 ||
[Analyze grammar]

nānārūpadharaiḥ sarvā'dhṛṣyairdṛśyaistu pāpinām |
puṇyakṛtāmadṛśyaiśca dhārmikāṇāṃ ca yoginām || 44 ||
[Analyze grammar]

śṛṇu keṣāṃ kutra vāso daṇḍarūpo'sti kuṇḍake |
kaṭuvāṇyā khalatvena dagdhān karoti bāndhavān || 45 ||
[Analyze grammar]

gātralomapramāṇābdaṃ vahnikuṇḍaṃ prayāti saḥ |
dagdhvā vahnau pātakāni labhejjanmatrayaṃ paśoḥ || 46 ||
[Analyze grammar]

gṛhā''gatātithiṃ yo na bhojayet svāśritaṃ tathā |
lomamānasamāstaptakuṇḍe sthitvā tataḥ sa vai || 47 ||
[Analyze grammar]

uṣṇabhūmau marau deśe pakṣī syātsaptajanmasu |
ravivārā'rkasaṃkrāntyāmamāyāṃ śrāddhavāsare || 48 ||
[Analyze grammar]

vrate kṣāreṇa vastrasthakīṭānāṃ nāśakastu yaḥ |
kṣārakuṇḍaṃ sa vai yāti sūtramānābdameva ha || 49 ||
[Analyze grammar]

vrajecca rājakīṃ yoniṃ saptajanmasu sundari |
svadattāṃ paradattāṃ ca jīvikāṃ tu hareddhi yaḥ || 50 ||
[Analyze grammar]

ṣaṣṭivarṣasahasrāṇi viṭkuṇḍaṃ tu prayāti saḥ |
ṣaṣṭivarṣasahasrāṇi viḍbhojī viṭkṛmistataḥ || 51 ||
[Analyze grammar]

taḍāgaṃ nāśayed yastu mūtrakuṇḍaṃ prayāti saḥ |
tadreṇumānavarṣaṃ ca mūtrapāyī tato bhuvi || 52 ||
[Analyze grammar]

saptajanmasu godhā syād bhittivāsakarī gṛhe |
ekākī miṣṭabhug yāti śleṣmakuṇḍaṃ samāśatam || 53 ||
[Analyze grammar]

śleṣmābhojī bhavet preto mūtrapūyādipānakṛt |
pitaraṃ mātaraṃ patnīṃ guruṃ putrīṃ sutaṃ sakhīn || 54 ||
[Analyze grammar]

anāthaṃ ca na puṣṇāti kṣveṇakuṇḍaṃ prayāti saḥ |
abdasahasraṃ tadbhojī tataḥ pretaḥ śataṃ samāḥ || 55 ||
[Analyze grammar]

atithiṃ krūrabhāvena draṣṭurjalaṃ ca piṇḍakān |
pitṛdevā na gṛhṇanti kulanāśastato bhavet || 56 ||
[Analyze grammar]

teṣāṃ tu ghātakānāṃ ca malakuṇḍe prapātanam |
śataṃ samā malabhojī tataḥ sa saptajanmasu || 57 ||
[Analyze grammar]

daridro jāyate duḥkhī patitaśca pade pade |
datvā dānaṃ tu caikasmai tvanyasmai dīyate tu tat || 58 ||
[Analyze grammar]

vasākuṇḍaṃ prayātyeva śatavarṣaṃ vasādanaḥ |
janmatrayaṃ sa cāṇḍālaḥ kṛkalāsaśca saptakṛt || 59 ||
[Analyze grammar]

daridraśca bhavedalpajīvī ca pāpakṛttataḥ |
naro nārī svakaṃ śukraṃ rajo vāpi parasparam || 60 ||
[Analyze grammar]

pāyayatyeva kāmādvā śukrakuṇḍaṃ prayāti saḥ |
śatavarṣaṃ ca tadbhojī yonikīṭaḥ śataṃ samāḥ || 61 ||
[Analyze grammar]

atha pūjyaṃ tāḍayitvā guruṃ ca pitarau tathā |
raktaṃ pravāhayed yaḥ sa yātyasṛkakuṇḍamulbaṇam || 62 ||
[Analyze grammar]

śatavarṣaṃ raktabhojī tato vyādhaḥ prajāyate |
saptajanmasu pāpāni kṛtvā punastathā vrajet || 63 ||
[Analyze grammar]

aśru sravantaṃ gāyantaṃ nṛtyantaṃ bhaktameva yaḥ |
kṛṣṇāgre tu hasan cāśrukuṇḍaṃ prayāti narmakṛt || 64 ||
[Analyze grammar]

śatavarṣaṃ tvaśrubhojī cāṇḍālaḥ syāt trijanmasu |
khalo yāti gātramalakuṇḍaṃ daśābdakaṃ tataḥ || 65 ||
[Analyze grammar]

trijanmasu kharo jambūkastrijanmasu kaṣṭavān |
badhiraṃ yo hasatyeva nindatyapi ca narmakṛt || 66 ||
[Analyze grammar]

sa yāti karṇaviṭkuṇḍe tadbhojī śatavatsarān |
tato badhiraḥ saptajanmasvaṃgahīnaśca saptasu || 67 ||
[Analyze grammar]

jīvikādaṃ tu yo hanti majjākuṇḍe sa gacchati |
lakṣavarṣāṇi tadbhojī śaśakaḥ saptajanmasu || 68 ||
[Analyze grammar]

mīnā eṇāḥ sapta sapta tataḥ śuddhaḥ prajāyate |
kanyāvikrayiṇo yānti māṃsakuṇḍe'tidāruṇe || 69 ||
[Analyze grammar]

kanyālomapramāṇābdaṃ māṃsādanā hatā yamaiḥ |
svamāṃsaṃ rudhiraṃ mūrdhnaste khādanti kṣudhārditāḥ || 70 ||
[Analyze grammar]

ṣaṣṭivarṣasahasrāṇi kanyāviṭsu kṛmistataḥ |
saptajanmasu vyādhaḥ sa varāhaḥ kukkurastataḥ || 71 ||
[Analyze grammar]

saptajanmasu maṇḍūko jalaukāḥ kāka ityapi |
kṣauraṃ yatra vidhinā''ptaṃ na kārayettu yo janaḥ || 72 ||
[Analyze grammar]

nakhakuṇḍaṃ prayātyeva nakhabhojī nakhābdakam |
romakuṇḍe tathā yāti romabhojī pratāḍitaḥ || 73 ||
[Analyze grammar]

sakeśaṃ pārthivaṃ liṃgaṃ pūjayed yo janastu saḥ |
keśakuṇḍe prayātyeva mṛdreṇumānavarṣakam || 74 ||
[Analyze grammar]

tato vai yavano varṣaśataṃ prajāyate bhuvi |
pitṛpiṇḍā'pradātā'sthikuṇḍe patati colbaṇe || 75 ||
[Analyze grammar]

tataḥ khañjaḥ saptajanmasvatinirdhana eva ca |
yaḥ sevate pūrṇamāsāṃ garbhiṇīṃ prasavonmukhām || 76 ||
[Analyze grammar]

prataptatāmrakuṇḍe sa śatavarṣāṇi tiṣṭhati |
rajasvalānnaṃ yo bhuṃkte śatābdaṃ lauhakuṇḍake || 77 ||
[Analyze grammar]

patitvā rājakīṃ yoniṃ carmakārī ca saptasu |
mahāvraṇī daridraśca jāyate tatparaṃ śuciḥ || 78 ||
[Analyze grammar]

yaśca gharmasvedahastaṃ devadravye suyojayet |
śatavarṣapramāṇaṃ sa gharmakuṇḍe hi tiṣṭhati || 79 ||
[Analyze grammar]

surāpaśca surākuṇḍe coṣṇaṃ yāti śataṃ samāḥ |
tataḥ śūdraḥ saptajanmasvatinirdhana eva ca || 80 ||
[Analyze grammar]

kaṭuvāṇyā patiṃ vakti sā kuṇḍe tīkṣṇakaṇṭake |
patitā tāḍyate dūtaiścaturyugaṃ ca tiṣṭhati || 81 ||
[Analyze grammar]

aśvinī jāyate paścāt pṛthivyāṃ saptajanmasu |
viṣadātā viṣakuṇḍe sahasrābdaṃ hi tiṣṭhati || 82 ||
[Analyze grammar]

viṣabhojī nṛghātī ca vṛṇī syāt saptajanmasu |
saptajanmasu kuṣṭhī ca tataḥ śuddhaḥ prajāyate || 83 ||
[Analyze grammar]

vṛṣaṃ bhṛtyaṃ tāḍayed yo daṇḍena tanniyāmakaḥ |
prataptatailakuṇḍe sa tiṣṭhatyeva caturyugam || 84 ||
[Analyze grammar]

tato goromamānābdaṃ vṛṣo bhavati bhūtale |
baḍiśena ca kuntena dantena kīlakena ca || 85 ||
[Analyze grammar]

lauhena hanti vṛṣabhaṃ dehinaṃ prāṇinaṃ ca vā |
kuntakuṇḍe vasetso'pi varṣāṇāmayutaṃ khalu || 86 ||
[Analyze grammar]

tato jalodararogī tvekajanmani jāyate |
abhakṣyabhakṣī manujo kṛmikuṇḍaṃ prayāti vai || 87 ||
[Analyze grammar]

svalomamānavarṣānte bhuvi mlecchastrijanmasu |
pāpānnabhojī vrajati pūyakuṇḍaṃ śata samāḥ || 88 ||
[Analyze grammar]

tataḥ śūdraḥ saptajanmasvatiśūladharo bhavet |
sarpahā sarpakuṇḍaṃ tu yāti sarpeṇa bhakṣitaḥ || 89 ||
[Analyze grammar]

sarpaviḍbhakṣaṇaḥ paścātsarpo vai jāyate bhuvi |
tataḥ svalpā''yurevā'yaṃ dadrurogī bhavettathā || 90 ||
[Analyze grammar]

sarpeṇa tasya mṛtyuśca sarpeṇa bhakṣaṇaṃ matam |
jīvān hanti sa daṃśākhye kuṇḍe patati pāpakṛt || 91 ||
[Analyze grammar]

āyurdinābdakaṃ sthitvā kṣudrajantusahasrake |
jāyate ca muhuḥ paścādaṃgahīno bhaved dhruvam || 92 ||
[Analyze grammar]

madhuhā makṣikāghātī sagare kuṇḍake patet |
svāyurdinātmakaṃ sthitvā makṣikāyonimāpnuyāt || 93 ||
[Analyze grammar]

adaṇḍyadaṇḍakṛt kuṇḍe vajrakīṭe pateddhruvam |
tallomamānavarṣaṃ ca sthitvā kīṭo bhaved bhuvi || 94 ||
[Analyze grammar]

anyāyadhanalo rājā vṛścike kuṇḍake patet |
romābdaṃ duḥkhamāsādya vṛścikaḥ saptajanmasu || 95 ||
[Analyze grammar]

tato'ṅgavikalo vyādhigrasto bhuvi bhavejjanaḥ |
vipro dharmavihīno vai śarakuṇḍe patatyatha || 96 ||
[Analyze grammar]

śaraviddhaḥ svalomābdaṃ sthitvā śuddho bhavettataḥ |
kārāgāre bandhayati jīvānnirdoṣakān janaḥ || 97 ||
[Analyze grammar]

taptatoye golakuṇḍe patati romavatsarān |
kīṭairviddhastato nīcabhṛtyo vai jāyate bhuvi || 98 ||
[Analyze grammar]

nakramīnaprahantā ca nakrakuṇḍe patatyatha |
nakrakaṇṭakamānābdaṃ sthitvā nakrastato jale || 99 ||
[Analyze grammar]

anyacchidrānveṣakastu kākakuṇḍe patatyatha |
kākaprakṣuṇṇanetraśca romābdaṃ tatra vartate || 100 ||
[Analyze grammar]

saptajanmadaridraḥ sa trijanmā'ndhaśca jāyate |
svarṇatāmralauhacauro vajrakuṇḍaṃ prayāti vai || 101 ||
[Analyze grammar]

devadravyaprahartā'pi romābdaṃ vajrakuṇḍagaḥ |
vajrairhato bhavettatra vajrabhug dehadāvavān || 102 ||
[Analyze grammar]

gavāṃ śukānāṃ mūrtīnāṃ caurastaptopalābhidhe |
kuṇḍe patati svalomābdaṃ tato bakastrijanmasu || 103 ||
[Analyze grammar]

haṃsastataḥ śaṃkhacillastato raktādirogavān |
saptajanmasu cālpāyuḥ kūpyacauro'pi tādṛśaḥ || 104 ||
[Analyze grammar]

rītikāṃsyādicauraśca tīkṣṇagrāvāgrakuṇḍake |
svalomābdaṃ vasetpaścādaśvaḥ syāt saptajanmasu || 105 ||
[Analyze grammar]

tato'dhikāṃgakaḥ kubjaḥ pāde rugṇaśca jāyate |
puṃścalyannādatajjīvī lālākuṇḍe pated dhruvam || 106 ||
[Analyze grammar]

tallomābdaṃ lālabhojī cakṣūrogī ca śūlavān |
mlecchasevī maṣīsevī maṣīkuṇḍe'titaptake || 107 ||
[Analyze grammar]

svalomābdaṃ vaset paścāt kṛṣṇapaśustrijanmasu |
chāgaḥ sarpastālavṛkṣastriṣu triṣu ca janmasu || 108 ||
[Analyze grammar]

dhānyatāmbūlatalpā'rghyā''sanasasyādicaurakaḥ |
śatābdaṃ cūrṇakuṇḍe vai tato meṣaśca kukkuṭaḥ || 109 ||
[Analyze grammar]

trijanmasu tataḥ kāsavyādhigrastaśca mānavaḥ |
vaṃśahīno daridraścāpyalpāyurduḥkhavān bhavet || 110 ||
[Analyze grammar]

cakraśastrādikartā tu śatābdaṃ cakrakuṇḍake |
trijanmasu tailakāro rogī vaṃśahīnastataḥ || 111 ||
[Analyze grammar]

pratispardhī matsarī ca vajrakuṇḍe yugaṃ patet |
saptajanmasu vakrāṃgo bhāryāvaṃśavihīnakaḥ || 112 ||
[Analyze grammar]

kūrmādimāṃsabhuk kūrmakuṇḍe patecchataṃ samāḥ |
sa trijanmasu kūrmaśca sūkaro'pi mayūrakaḥ || 113 ||
[Analyze grammar]

mārjāraścāpi pratyekaṃ trijanmasu jāyate |
ghṛtatailādicaurastu jvālākuṇḍe ca bhasmani || 114 ||
[Analyze grammar]

kuṇḍe śatābdaṃ patati tailapaḥ saptajanmasu |
matsyaśca mūṣakaḥ saptajanmasvatha tataḥ śuciḥ || 115 ||
[Analyze grammar]

sugandhitailadhātryādidravyacaurastu kuṇḍake |
durgandhe lomamānābdaṃ durgandhī jāyate tataḥ || 116 ||
[Analyze grammar]

durgandhikaḥ saptajanau mṛganābhistrijanmasu |
saptajanmasugandhaśca tataḥ śuddho hi mānavaḥ || 117 ||
[Analyze grammar]

bhūmihartā taptaśūle taptataile patet tataḥ |
saptamanvantaraṃ paścād viṭkṛmirayutaṃ tu ṣaṭ || 118 ||
[Analyze grammar]

bhūmihīno daridraśca tato vai śuddha eva saḥ |
naraghātī cāsipatre vasetkalpaṃ tataḥ punaḥ || 119 ||
[Analyze grammar]

brahmahā cecchatamanvantaraṃ khaḍgavane vaset |
chinnāṃgaḥ khaṅgadhāraiśca cāṇḍālaḥ śatajanmasu || 120 ||
[Analyze grammar]

sūkaraḥ kukkuro gomāyūśca vyāghro vṛkastataḥ |
gaṇḍī mahiṣaḥ pratyekaṃ saptajanmasu jāyate || 121 ||
[Analyze grammar]

grāmādidāhakaḥ kṣuradhāre yugatrayaṃ patet |
tataḥ preto vahnimukho'medhyabhojī tataḥ punaḥ || 122 ||
[Analyze grammar]

khadyotaśca saptajanau mahāśūlī ca tāvatā |
saptajanmagalatkuṣṭhī tataḥ śuddhyati vahnidaḥ || 123 ||
[Analyze grammar]

kalaṃkado nindakaśca sūcimukhe yugatrayam |
tato bhaved vṛścikaśca sarpaśca saptajanmasu || 124 ||
[Analyze grammar]

vajrakīṭaḥ saptajano bhasmakīṭastato naraḥ |
gṛhabhedī stenakartā gogodhāmeṣachāgakān || 125 ||
[Analyze grammar]

pratyekaṃ saptajanmāni tato rogī naro'dhuraḥ |
dravyacauro nakramukho yugaṃ paścācca rogavān || 126 ||
[Analyze grammar]

gogajāśvanarahantā gajadaṃśe yugatrayam |
tatastattajjātijanmatrayaṃ mlecchastato bhavet || 127 ||
[Analyze grammar]

gojātiduḥkhado yāti gomukhe narake dhruvam |
kṛmitaptodake manvantaraṃ sthitvā ca govṛṣaḥ || 128 ||
[Analyze grammar]

saptajanau tato rogī daridro'ntyajajātikaḥ |
gobrahmasādhuhatyākṛt strīmitrabhrūṇahā tathā || 129 ||
[Analyze grammar]

kuṃbhīpāke patet kalpaṃ cūrṇyate yamadūtakaiḥ |
vahnau kṣaṇaṃ kuṇḍake ca tapte taile jale tathā || 130 ||
[Analyze grammar]

pāṣāṇe taptalauhe ca duḥkhāni paśyati dhruvam |
gṛdhrakoṭisahasrāṇi śatajanmāni sūkaraḥ || 131 ||
[Analyze grammar]

kākaśca saptajanmāni sarpaḥ syātsaptajanmasu |
viṭkṛmiśca vṛṣalaśca galatkuṣṭhī tato bhavet || 132 ||
[Analyze grammar]

yakṣmagrasto vaṃśahīno bhāryāhīnastataḥ śuciḥ |
śrīharau ca śrīkṛṣṇe ca nārāyaṇe ca bhūmani || 133 ||
[Analyze grammar]

vāsudeve śive viṣṇau brahmaṇi bhedabuddhikṛt |
brahmahatyākaro bodhyo bhedo hatyāsamo mataḥ || 134 ||
[Analyze grammar]

akṣare rādhikāyāṃ ca lakṣmyāṃ śriyāṃ ramātanau |
pārvatyāṃ ca prabhāyāṃ ca māṇikyāyāṃ ca bhedakṛt || 135 ||
[Analyze grammar]

brahmahatyāsamadoṣī lalitājayayorapi |
bhedakṛt sve gurau sveṣṭadeve pitari mātari || 136 ||
[Analyze grammar]

haryarcāyāṃ bhedabuddhirbrahmahatyāmadūṣaṇam |
viṣṇornaivedyasalilavarjito'pi tathā mataḥ || 137 ||
[Analyze grammar]

pitṛdevagurupūjānindako'pi tathā mataḥ |
śivaṃ viṣṇuṃ śivāṃ lakṣmīṃ nindanti brahmaghātinaḥ || 138 ||
[Analyze grammar]

harerjanmatithīn śaivīṃ tithiṃ caikādaśīṃ tathā |
vratāhāni ca nindanti brahmahatyākarā hi te || 139 ||
[Analyze grammar]

guruṃ ca mātaraṃ tātaṃ sādhvīṃ bhāryāṃ sutaṃ sutām |
āśritān yo na puṣṇāti brahmahatyākaro hi saḥ || 140 ||
[Analyze grammar]

apūjakaśca devānāṃ govṛṣādeśca tāḍakaḥ |
gocarādiprahartā ca brahmahatyākaro hi saḥ || 141 ||
[Analyze grammar]

gavāṃ duḥkhakaraḥ pāpaṃ gohatyājaṃ labhettathā |
gavāṃ vṛttiharo gāśca padā saṃtāḍayettu yaḥ || 142 ||
[Analyze grammar]

yonijīvī trisandhyādivihīno dharmanāśakaḥ |
devapitratithisevāhīno goghātako mataḥ || 143 ||
[Analyze grammar]

svabhartari ca kṛṣṇe ca bhedabuddhikarī tu yā |
kaṭūktyā tāḍayet kāntaṃ sā gohatyākarī matā || 144 ||
[Analyze grammar]

gavāṃ vṛttiṃ jīvikāṃ ca jalaṃ gṛhaṃ tathā''śrayam |
hanyād yaḥ sa bhaveccāpi gohatyāpātakī dhruvam || 145 ||
[Analyze grammar]

devapūjākṛte yāni jalānnakusumāni tu |
tāni yo laṃghayetpādairgohatyāpāpakṛddhi saḥ || 146 ||
[Analyze grammar]

mithyāvādī gurudveṣī devadveṣī ca pitṛdviṭ |
gohatyāpāpavān sopi vijñeyo nātra saṃśayaḥ || 147 ||
[Analyze grammar]

pituḥ śataguṇā mātā mātuḥ śataguṇo guruḥ |
vidyāmantrapradātā ca guruḥ pūjyaḥ sadā mataḥ || 148 ||
[Analyze grammar]

guruto gurupatnī ca gaurave ca garīyasī |
yatheṣṭadevapatnī ca pūjyā cābhīṣṭadevatā || 149 ||
[Analyze grammar]

brāhmaṇastu surāpāṇī viḍbhojī vṛṣalīpatiḥ |
harivāsarabhojī ca kubhīpākaṃ vrajet sati || 150 ||
[Analyze grammar]

gurupatnīṃ rājapatnīṃ sapatnīmātaraṃ prasūm |
sutāṃ putravadhūṃ śvaśrūṃ sagarbhāṃ bhaginīṃ priyām || 151 ||
[Analyze grammar]

sodarabhrātṛjāyāṃ ca mātulānīṃ pitṛprasūm |
mātuḥ prasūṃ tatsvasāraṃ bhaginīṃ bhrātṛkanyakām || 152 ||
[Analyze grammar]

śiṣyāṃ ca śiṣyapatnīṃ ca bhāgineyasya kāminīm |
bhrātuḥ putrapriyāṃ caivā'pyagamyāmāha padmajaḥ || 153 ||
[Analyze grammar]

etāsu gamakaḥ kāmī brahmahatyāśataṃ labhet |
sa yāti kuṃbhīpākaṃ tu mahāpāpī sudustaram || 154 ||
[Analyze grammar]

hareḥ sevāṃ vinā sādhvi na labhet karmakhaṇḍanam |
sarvānnabhogī saṃyāti kālasūtraṃ śataṃ samāḥ || 155 ||
[Analyze grammar]

tataḥ śūdro'tirugṇaḥ syād daridro nirdhanastathā |
prakopavadanā kopāt svāminaṃ yā tu paśyati || 156 ||
[Analyze grammar]

kaṭūktiṃ taṃ ca vadati yāti colkāmukhaṃ hi sā |
ulkāṃ dadāti vaktre ca satataṃ yamakiṃkaraḥ || 157 ||
[Analyze grammar]

daṇḍena tāḍayenmūrdhni tallomābdapramāṇakam |
tato bhavenmānavī ca vidhavā saptajanmasu || 158 ||
[Analyze grammar]

yā brāhmaṇī sarvabhogyā sā'ndhakūpaṃ prayāti vai |
taptaśaucodake taptvā kalpamānaṃ tataḥ param || 159 ||
[Analyze grammar]

kākī sūkarī kukkuṭī śṛgālī ca pārāvatī |
vānarī saptajanmāni cāṇḍālī ca tato bhavet || 160 ||
[Analyze grammar]

rajakī tailakārī ca tataḥ śuddhyati sā sati |
veśyā vased vedhakuṇḍe gaṇikā daṇḍatāḍane || 161 ||
[Analyze grammar]

jālabandhe puṃścalī ca kulaṭā dehacūrṇake |
svairiṇī dalane kuṇḍe yāvanmanvantaraṃ vaset || 162 ||
[Analyze grammar]

kare dhṛtvā tu tulasīṃ pratijñāṃ yo na pālayet |
mithyā vā śapathaṃ kuryāt sa tu jvālāmukhe patet || 163 ||
[Analyze grammar]

datvā tu dakṣiṇaṃ hastaṃ pratijñāṃ yo na pālayet |
spṛṣṭvā gāṃ brāhmaṇaṃ devaṃ vahniṃ sādhuṃ satīṃ jalam || 164 ||
[Analyze grammar]

na pālayetpratijñāṃ tu sa vai jvālāmukhe patet |
mitradrohī kṛtaghnaśca tathā viśvāsaghātakaḥ || 165 ||
[Analyze grammar]

mithyāsākṣyapradaścāpi sa vai jvālāmukhaṃ vrajet |
kalpe vaset tato mūko badhiraśca trijanmasu || 166 ||
[Analyze grammar]

mitradrohī nakulaḥ syāt kṛtaghnaścāpi ṣaṇḍhakaḥ |
viśvāsaghātī vyāghraśca mithyāsākṣī tu bhallukaḥ || 167 ||
[Analyze grammar]

vratopavāsahīnaśca sadvākyaparinindakaḥ |
jihmo vasettu haime vai narake tu śataṃ samāḥ || 168 ||
[Analyze grammar]

jalajantuḥ śatajanmakrameṇa matsyako bhavet |
devādidravyahārī ca dhūmrāndhe patito bhavet || 169 ||
[Analyze grammar]

caturyugaṃ vasettatra mūṣakaḥ saptajanmasu |
paśau patatriṇi kṛmau vṛkṣajātiṣu jāyate || 170 ||
[Analyze grammar]

tato bhāryāvaṃśahīnaḥ śabaro vyādhimān bhavet |
svarṇakāro vaṇig vaidyo vyāpārī rasavikrayī || 171 ||
[Analyze grammar]

kūṭamāno nāgaveṣṭaṃ kuṇḍaṃ yātyeva dāruṇam |
tato gopo bhavecceti tataḥ śuddhyati vai sati || 172 ||
[Analyze grammar]

prasiddhāni tu kuṇḍāni kathitāni pativrate |
anyānyapyaprasiddhāni yathākarma bhavanti ve || 173 ||
[Analyze grammar]

santi pāpaprakartāraḥ kuṇḍeṣu phalabhoginaḥ |
tato bhramanti saṃsāre kiṃcittubhyaṃ niveditam || 174 ||
[Analyze grammar]

sarveṣṭaṃ sārabhūtaṃ tu maṃgalaṃ kṛṣṇasevanam |
janmamṛtyujarārogaśokasantāpatāraṇam || 175 ||
[Analyze grammar]

bhaktivṛkṣāṃkurakaraṃ karmavṛkṣanikṛntanam |
sālokyasārṣṭisārūpyasāmīpyādipradaṃ śubhe || 176 ||
[Analyze grammar]

kuṇḍāni yamadūtaṃ ca yamaṃ ca yamakiṃkarān |
svapne'pi nahi paśyanti sati śrīkṛṣṇasevakāḥ || 177 ||
[Analyze grammar]

harivrataprakartāro gṛhiṇastyāginastriyaḥ |
ye snānti haritīrthe ca nāśnanti harivāsare || 178 ||
[Analyze grammar]

saṃsmaranti kṛṣṇanārāyaṇaṃ saṃpūjayanti ca |
na yānti te mama ghorāṃ duḥkhāṃ saṃyamanīṃ purīm || 179 ||
[Analyze grammar]

āmnāyanyāyamārgasthāstyāgino gṛhiṇaśca te |
śuddhā dharmaparā yānti kṛṣṇamandiramakṣaram || 180 ||
[Analyze grammar]

svadūtānpāśahastāṃśca gacchatastān vadāmyaham |
yāsyatheti tu sarvatra haribhaktāśramaṃ vinā || 181 ||
[Analyze grammar]

harerbhaktāṃścitraguptaḥ puṣpāṃjaliṃ karoti hi |
madhuparkādikaṃ brahmā teṣāṃ tu kurute sadā || 182 ||
[Analyze grammar]

mama lokaṃ satyalokaṃ vilaṃghya gacchatāṃ satām |
sparśamātreṇa pāpāni naśyanti yāmyadehinām || 183 ||
[Analyze grammar]

pāvanāste bhāgavatāḥ pañcabhūtatanuṃ vinā |
sūkṣmeṇaiva śarīreṇa prayānti cordhvaveginaḥ || 184 ||
[Analyze grammar]

brahmadhāmasamīpe tu snātvā brahmahṛde ca te |
sūkṣmaṃ vimucya māyāyāṃ brāhmyā tanvā tu dhāmani || 185 ||
[Analyze grammar]

ātmā''tmikayā modante bahuśaktindriyendrakāḥ |
yamalokaṃ gatā ye tu karmaphalāya dehinaḥ || 186 ||
[Analyze grammar]

bibhrati sūkṣmadehaṃ te nāśo yasya na jāyate |
sa deho na bhaved bhasma jvaladagnau yamālaye || 187 ||
[Analyze grammar]

jale naṣṭobhavennaiva prahāre nāpi naśyati |
śastre śāstre kaṇṭake ca śūle taptadrave tathā || 188 ||
[Analyze grammar]

tapte lohe ca pāṣāṇe pratikṛtau na naśyati |
karmaphalaṃ tathā bhuṃkte sukhamātrā na vidyate || 189 ||
[Analyze grammar]

kṛṣṇanārāyaṇadhāmni duḥkhamātrā na vidyate |
tameva bhaja sāvitri gaccha kāntena mandiram || 190 ||
[Analyze grammar]

ityuktvā sā yamenāpi na yayau mandiraṃ svakam |
satyavantaṃ sūkṣmadehaṃ svāyattīkṛtya sve hṛdi || 191 ||
[Analyze grammar]

jijñāsamānā papraccha kuṇḍamānādikaṃ tadā |
śṛṇu lakṣmi kathayiṣye yamena yattu bhāṣitam || 192 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne pativratāmāhātmye sāvitrīkṛtayamāṣṭakastotraṃ ṣaḍaśītinirayakuṇḍāni yathākarma tatpātaḥ brahmahatyāgohatyāprakhyapāpāni bhaktānāṃ yamaparābhavo cetyādinirūpaṇanāmā saptatyadhikatriśatatamo'dhyāyaḥ || 370 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 370

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: