Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 368 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
evamuktāpi sāvitrī na nyavartata padmaje |
punarāha yamaṃ nyāyyaṃ pātivratyabharaṃ vacaḥ || 1 ||
[Analyze grammar]

tyaktvā kva yāmi kāntaṃ ca tvāṃ ca jñānārṇavaṃ gurum |
jijñāsā jāyate praṣṭuṃ tannivṛttiṃ kuru prabho || 2 ||
[Analyze grammar]

kāṃ kāṃ yoniṃ yāti jīvaḥ karmaṇā kena vā yama |
svargaṃ vā narakaṃ vā'pi muktirvā kena karmaṇā || 3 ||
[Analyze grammar]

rogyarogī dīrghajīvī kenā'lpāyuśca karmaṇā |
sukhī duḥkhī vikalāṃgaḥ kāṇo'ndho badhirastathā || 4 ||
[Analyze grammar]

pramattaḥ kṛpaṇaḥ kṣipto lubdhastathā ca ghātakaḥ |
jāyate karmaṇā kena kena siddhīrhi vindati || 5 ||
[Analyze grammar]

svargabhogādikaṃ kena vaikuṇṭhaṃ cāmṛtaṃ tathā |
golokaṃ cā'kṣaraṃ kena sālokyādicatuṣṭayam || 6 ||
[Analyze grammar]

narakaṃ vā katividhaṃ kaḥ kiyantaṃ tu tiṣṭhati |
kena vā karmaṇā kīdṛgvyādhirbhavati mānuṣe || || 7 ||
[Analyze grammar]

vada sarvaṃ yathā vetsi hyupakāro bhaviṣyati |
iti śrutvā tu sāvitrīṃ yamaḥ prāha taduttaram || 8 ||
[Analyze grammar]

vismitaḥ sa yamaḥ prāha kanye ṣoḍaśavatsarā |
vayasā tvaṃ kutastvetajjñānaṃ labdhavatī sute || 9 ||
[Analyze grammar]

manye tāṃ brahmaṇaḥ patnīṃ sāvitrīṃ tvāṃ samāgatām |
prāptāṃ tu bhūbhṛtā tvaśvapatinā tapasā purā || 10 ||
[Analyze grammar]

jñānaṃ te pūrvaviduṣāṃ yogināṃ jñānināṃ yathā |
yathā śrīḥ śrīpateraṃke lakṣmīrnārāyaṇorasi || 11 ||
[Analyze grammar]

yathā rādhā ca śrīkṛṣṇe bhavānī bhavavāmagā |
dharmorasi yathā mūrtiḥ sāvitrī brahmavakṣasi || 12 ||
[Analyze grammar]

kardame devahūtiśca śatarūpā yathā manau |
aditiḥ kaśyape yadvad vaśiṣṭhe'rundhatī yathā || 13 ||
[Analyze grammar]

yathā śacī mahendre ca yathā'halyā tu gautame |
yathā ca rohiṇī candre kāmadeve ratiryathā || 14 ||
[Analyze grammar]

hutāśane yathā svāhā yathā svadhā ca pitṛṣu |
yathā divākare saṃjñā yajñe ca dakṣiṇā yathā || 15 ||
[Analyze grammar]

kṛṣṇanārāyaṇe lakṣmīrmāṇikī pārvatī prabhā |
varuṇānī ca varuṇe varāhe tu dharā yathā || 16 ||
[Analyze grammar]

kārtike devasenā cālakṣmīruddālake yathā |
yathā pativratālakṣmīḥ patnīvrate ca bhūsure || 17 ||
[Analyze grammar]

yathā ca kaṃbharālakṣmīḥ kṛṣṇagopālavakṣasi |
yathā jayā ca lalitā'kṣarādhīśe harau tathā || 18 ||
[Analyze grammar]

saubhāgyā supriyā tvaṃ ca bhava satyavati priye |
iti tubhya varo dattaḥ prasannamanasā mayā || 19 ||
[Analyze grammar]

vṛṇu devi tato'nyaccā'paramabhīṣṭamarpaye |
evaṃ lakṣmi yamaṃ dṛṣṭvā prasannaṃ prāha sā satī || 20 ||
[Analyze grammar]

satyavadaurasenaiva putrāṇāṃ śatakaṃ mama |
bhavediti vṛṇomyatra macchvaśurasya cakṣuṣī || 21 ||
[Analyze grammar]

rājyalābho bhaveccāpi me bhrātṛśatakaṃ bhavet |
samatīte lakṣavarṣe tataḥ satyavatā samam || 22 ||
[Analyze grammar]

harerdhāma prayāsyāmi dehīmaṃ sadvaraṃ prabho |
anyajjijñāsitaṃ sarvaṃ śrotumicchāmi tadvad || 23 ||
[Analyze grammar]

yamaḥ prāha ca tacchrutvā sāvitrīṃ mānayan bahu |
sarvaṃ tvadīpsitaṃ devi bhaviṣyati tathāstviti || 24 ||
[Analyze grammar]

anyajjijñāsitaṃ vacmi karmapākaṃ niśāmaya |
yathā vedmi ca tatsarvaṃ kathayāmi samāsataḥ || 25 ||
[Analyze grammar]

pṛthvyāṃ śubhā'śubhaṃ karma bhuṃjate mānavāstviha |
surā daityā dānavāśca gandharvā rākṣasādayaḥ || 26 ||
[Analyze grammar]

narāśca karmajanakā na sarve samajīvinaḥ |
viśiṣṭajīvinaḥ sarve bhuṃjate karma yoniṣu || 27 ||
[Analyze grammar]

viśeṣato mānavāśca bhramanti sarvayoniṣu |
śubhena karmaṇā svargaṃ nirayaṃ tvaśubhena vai || 28 ||
[Analyze grammar]

rājasena tu puṇyena jāyate mānavo bhuvi |
sāttvikapuṇyapu्ñjena devatāḥ saṃbhavanti vai || 29 ||
[Analyze grammar]

tāmasena ca pāpena rākṣasādyāḥ piśācakāḥ |
bhūtapretāḥ paśavaśca pakṣiṇo vṛkṣavallayaḥ || 30 ||
[Analyze grammar]

kīṭāḥ pataṃgāḥ sarpāśca sarīsṛpāśca jantavaḥ |
jāyante duḥkhabahulāścaturaśītiyoniṣu || 31 ||
[Analyze grammar]

ūrdhvaṃ sattvaviśālāśca madhye bhavanti rājasāḥ |
nikṛṣṭayonijāḥ sarve jāyante tāmasā hyadhaḥ || 32 ||
[Analyze grammar]

puṇyena jāyate svargaṃ narakaṃ pāpamātrataḥ |
muktirbhaktyā kṛṣṇanārāyaṇe snehaprasevayā || 33 ||
[Analyze grammar]

rogī kukarmaṇā jīvaścā'rogī śubhakarmaṇā |
dīrghajīvī ca kṣīṇāyuḥ sukhī duḥkhī śubhā'śubhāt || 34 ||
[Analyze grammar]

andhādayaścāṃgahīnāḥ kutsitena tu karmaṇā |
anyanetravineṣṭā'ndhaḥ kāṇo bhavati mānavaḥ || 35 ||
[Analyze grammar]

anyanindāśrutilubdho badhiro jāyate dhruvam |
anyodvegakaraścātra pramatto jāyate sadā || 36 ||
[Analyze grammar]

anyadravyāpahartā ca daridro nirdhano bhavet |
atighṛṇastiraskartā kṣipto bhavati sarvathā || 37 ||
[Analyze grammar]

aprāptabhogasampattiścānyaddravyādi luṇṭati |
jāyate'yaṃ ghātakaśca lubdhakaścātipāpavān || 38 ||
[Analyze grammar]

ṛṇā'nivartako janma gṛhṇātyeva na saṃśayaḥ |
siddhyādikamavāpnoti sarvotkṛṣṭena karmaṇā || 39 ||
[Analyze grammar]

svargabhogādikaṃ sarvaṃ dānena labhate janaḥ |
vipṇubhaktyā tu vaikuṇṭhaṃ vidyayā cāmṛtaṃ padam || 40 ||
[Analyze grammar]

kṛṣṇabhaktyā tu golokaṃ parayā vidyayā'kṣaram |
hareḥ kṛpayā prāpyeta sālokyādicatuṣṭayam || 41 ||
[Analyze grammar]

narakaṃ bahudhā proktaṃ karmaṇā bahuvistarāt |
pāpānāṃ cāpyasaṃkhyānāṃ narakā'saṃkhyatā'sti vai || 42 ||
[Analyze grammar]

yāvatpāpaṃ tatra pāpī tiṣṭhate tallaye tu na |
parā''ntarapradāhena pareṣāṃ duḥkhadatvataḥ || 43 ||
[Analyze grammar]

vyādhayo'bhibhavantyenaṃ paraduḥkhapradaṃ janam |
sāmānyaṃ kathitaṃ sarvaṃ viśeṣaṃ śṛṇu sundari || 44 ||
[Analyze grammar]

durlabhā mānavī jātiḥ sarvajātiṣu bhūstare |
vipraḥ sādhuśca sādhvyaśca śreṣṭhāste bhaktimajjanāḥ || 45 ||
[Analyze grammar]

sakāmo bhaktimān karmayogī bhavati vai punaḥ |
niṣkāmo bhaktimān brahmamuktaḥ sampadyate pare || 46 ||
[Analyze grammar]

punarāgamanaṃ nāsti teṣāṃ niṣkāmakarmiṇām |
kṛṣṇabhaktāstu golokaṃ yānti divyadvihastinaḥ || 47 ||
[Analyze grammar]

nārāyaṇārcakā yānti vaikuṇṭhaṃ vai catuḥkarāḥ |
bhūmabhaktā amṛtākhyaṃ yānti sahasrabāhavaḥ || 48 ||
[Analyze grammar]

tīrthasthitā janā yānti satyalokaṃ ca tāpasāḥ |
sūryabhaktā raviṃ yānti kailāsaṃ śivabhāvukāḥ || 49 ||
[Analyze grammar]

yajñaniṣṭhāḥ svargaloke śakratvaṃ veṣṭabhāvanāḥ |
tattallokaṃ prayāntyeva punarāyānti karmaṇā || 50 ||
[Analyze grammar]

haribhaktāstu niṣkāmā harerlokaṃ prayānti hi |
yasmānna punarāvṛttirakṣaraṃ tatpadaṃ param || 51 ||
[Analyze grammar]

svadharmarahitā bhraṣṭācārā yāntyadhamāṃ gatim |
nārakīṃ yātanāṃ te ca bhuṃjate tiryagātmasu || 52 ||
[Analyze grammar]

svadharmaniratāḥ sarvaṃ pṛthvyāṃ suphalabhāginaḥ |
svadharmarahitāḥ sarve nirayān yānti dāruṇān || 53 ||
[Analyze grammar]

kanyādātā candralokaṃ yāvadindrāścaturdaśa |
yāti sālaṃkṛtādānād dviguṇaṃ phalamucyate || 54 ||
[Analyze grammar]

gavyaṃ ca rajataṃ bhāryāṃ vastraṃ sasyaṃ phala jalam |
ye dadati te prayānti tattatsmṛddhā divaṃ dhruvām || 55 ||
[Analyze grammar]

kālaṃ tu suciraṃ sthitvā pṛthvīmāyānti vai punaḥ |
suvarṇaṃ gāṃ ca tāmrādi dadatyatra tu ye janāḥ || 56 ||
[Analyze grammar]

vasanti sūryalokaṃ te varṣāṇāmayutaṃ sati |
bhūmiṃ dhānyāni dadati śvetadvīpe vasanti te || 57 ||
[Analyze grammar]

gṛhadānapradātā ca suralokaṃ hi vindati |
gṛhareṇupramāṇābdavāsastatra dhruvo mataḥ || 58 ||
[Analyze grammar]

yasmai yasmai tu devāya yo dadāti gṛhaṃ janaḥ |
sa yāti tasya lokaṃ tu reṇumānābdamuttamam || 59 ||
[Analyze grammar]

saudhe caturguṇaṃ puṇyaṃ pūrte śataguṇaṃ phalam |
prakṛṣṭe'ṣṭaguṇaṃ puṇyaṃ divye divyaphalaṃ matam || 60 ||
[Analyze grammar]

taḍāgakartā varṣāṇāmayutaṃ janalokagaḥ |
vāpyāṃ phalaṃ śataguṇaṃ setubandhe sahasrakam || 61 ||
[Analyze grammar]

dhanuścatuḥsahasreṇa dairghyamānena vāpikā |
daśavāpīsamā kanyā phalaṃ dadāti pātrake || 62 ||
[Analyze grammar]

dviguṇaṃ ca phalaṃ tatra yadi sālaṃkṛtāṃ dadet |
vāpīkūpataḍāgādeḥ paṃkoddhāre kṛte phalam || 63 ||
[Analyze grammar]

aśvatthavṛkṣasevī ca samāropaka ityapi |
prayāti tapaso loke varṣāṇāmayutaṃ param || 64 ||
[Analyze grammar]

puṣpodyānaprado varṣāyutaṃ dhruve vaset sati |
vimānado viṣṇuloke vasenmanvantaraṃ param || 65 ||
[Analyze grammar]

yānavāhanaśibikārathadātā caturguṇam |
phalaṃ tu labhate pātre vaiṣṇave sukhadaṃ param || 66 ||
[Analyze grammar]

dolādyarpayitā yāyād viṣṇulokaṃ manvantaram |
rājamārgaṃ saudhayuktaṃ karoti yaḥ sa aindrakam || 67 ||
[Analyze grammar]

padṃ varṣāyutaṃ bhuktvā pṛthvyāṃ yāti śubhaṃ gṛham |
dattaṃ dātre samāyāti na dattaṃ nopatiṣṭhati || 68 ||
[Analyze grammar]

bhuktvā svargādikaṃ saukhyaṃ punarbhūmau prayānti vai |
labhetottamabhavane janmottamajaneṣviha || 69 ||
[Analyze grammar]

viprāśca rakṣakā yadvopārjakāḥ sevakāśca vā |
yathākarma bhavantyeva bhūmau tadvacca sarvadā || 70 ||
[Analyze grammar]

atrā'nyatra kṛtaṃ sarvaṃ bhoktavyaṃ bhavati dhruvam |
iti te kathitaṃ sarvaṃ gaccha sāvitri mā ciram || 71 ||
[Analyze grammar]

ityuktvā maunamāsthāya yamaścāgre yayau śanaiḥ |
sāvitryapi śanaiḥ paścāccacāla yamavāṭagā || 72 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne pativratāmāhātmye karmānurūpaśubhāśubhasthānagatiḥ svasyāḥ putraśataṃ śvaśurasya cakṣuṣī svasyā bhrātṛśatakaṃ satyavato lakṣābdāyuritivaraprāptiścetyādinirūpaṇanāmā'ṣṭaṣaṣṭyadhikatriśatatamo'dhyāyaḥ || 368 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 368

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: