Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 367 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi yamaproktamanādṛtyā'tibhāvataḥ |
yatpapraccha tu sāvitrī kathayāmi nibodha me || 1 ||
[Analyze grammar]

śubhaṃ kiṃ cā'śubhaṃ karma kiṃ bījaṃ kaḥ phalapradaḥ |
kena kīdṛgbhavetkarma ko hetustatra sarvathā || 2 ||
[Analyze grammar]

ko vā karmaphalaṃ bhuṃkte ko vā nirliṃpta ityapi |
karma nirmūlayantyeva kathaṃ vai sādhavo janāḥ || 3 ||
[Analyze grammar]

karmakārakaḥ kaḥ proktaḥ ko deho dehavāṃśca kaḥ |
kiṃ vijñānaṃ manaḥ kiṃ ca buddhiḥ kā prāṇa eva kaḥ || 4 ||
[Analyze grammar]

kimindriyaṃ devatāśca bhoktā bhojayitā ca kaḥ |
ko bhogo niṣkṛtiḥ kā ca ka ātmā kaḥ paraḥ prabhuḥ || 5 ||
[Analyze grammar]

etatsarvaṃ yamadeva cejjānāsi vadātra me |
yamaḥ śrutvā'tisaṃhṛṣṭaḥ sāvitrīṃ prāha tattvataḥ || 6 ||
[Analyze grammar]

abhyudayapradaṃ śāntipradaṃ vedādidarśitam |
karma śubhaṃ maṃgalakṛd viparītaṃ na vai śubham || 7 ||
[Analyze grammar]

vāsanā bhāvanā vāpi karmabījamudīryate |
phalapradaḥ kṛṣṇanārāyaṇaḥ sarvāntarasthitaḥ || 8 ||
[Analyze grammar]

śubhecchayā śubhaṃ karmā'śubhayā'śubhameva tat |
karmaheturbhaved yatnastaddheturvāñcchanā matā || 9 ||
[Analyze grammar]

vāñcchāhetustu vijñānaṃ jīve vastusamāśrayam |
jñānahetustu saṃkalpaḥ pārameśvara āsthitaḥ || 10 ||
[Analyze grammar]

vibhvī śaktistatra yuktā kriyāṃ janiṃ dadāti vai |
hareḥ saṃkalpaśaktibhyāṃ jīve jñānakriye mate || 11 ||
[Analyze grammar]

tābhyāṃ paramparājanyaṃ karma sarvaṃ prajāyate |
antataḥ sarvathā hetuḥ kṛṣṇanārāyaṇo mataḥ || 12 ||
[Analyze grammar]

jīvaḥ karmaphalaṃ bhuṃkte tadātmā nahi lipyate |
antaryāmī kṛṣṇanārāyaṇo nirlipta eva ha || 13 ||
[Analyze grammar]

sādhavaḥ sarvathā karmaphalābhisandhivarjitāḥ |
viṣṇusevātmakaṃ kāryaṃ kurvantyaharniśaṃ śubham || 14 ||
[Analyze grammar]

ahaitukaṃ ca saṃkalpavarjitaṃ harituṣṭaye |
tatsarvaṃ bhaktirūpaṃ vai karmanirmūlanakṣamam || 15 ||
[Analyze grammar]

harerbhaktaḥ sadā mukto muktistasya dvidhā matā |
jīvanmuktirbrahmamuktirnirvāṇapadadāyinī || 16 ||
[Analyze grammar]

jīvanmuktiṃ bhaktirūpāṃ sadā vāñchanti vaiṣṇavāḥ |
brāhmīṃ muktiṃ parāṃ sevāṃ dhāmni vāñcchanti sādhavaḥ || 17 ||
[Analyze grammar]

karmaprayojikā śaktiḥ sā tu kṛṣṇe vyavasthitā |
antaryāmisvarūpasthā kriyāṃ janayati dhruvā || 18 ||
[Analyze grammar]

pañcabhūtātmako dehaḥ sthūla ityabhidhīyate |
tadvān jīvaḥ sadā jñātā cetano jñānavānmataḥ || 19 ||
[Analyze grammar]

caturviṃśatitattvānāṃ jīvātmaparamātmanoḥ |
svarūpairguṇakāryaiścā'vagamo jñānamucyate || 20 ||
[Analyze grammar]

sarvavyavahṛtibījaṃ vijñānaṃ tvātmani sthitam |
mūlamāyā sattvarajastamomayī jaḍā sadā || 21 ||
[Analyze grammar]

buddhirūpā manorūpā prāṇarūpā prajāyate |
manaḥ saṃkalpakaṃ proktaṃ buddhiradhyavasāyinī || 22 ||
[Analyze grammar]

śvāsaḥ prāṇo jīvanaṃ ca vṛttistattvaiḥ saha sthitiḥ |
indraśaktisamāpannamindriyaṃ tat prakīrtitam || 23 ||
[Analyze grammar]

indra ātmā sadā prokta indriyāṇi bahūni vai |
śrotratvaccakṣūrasanāghrāṇāni jñānadāni hi || 24 ||
[Analyze grammar]

vākpāṇipādapāyūpasthāni karmendriyāṇi hi |
digvātārkapraceto'śvivahnīndropendramitrakāḥ || 25 ||
[Analyze grammar]

devatāśca prakāśārthaṃ nirmitāḥ śaktidāstu tāḥ |
bhoktā dehī bhojayitā tvantarātmā hariḥ svayam || 26 ||
[Analyze grammar]

bhogaḥ sukhasya duḥkhasya sākṣātkāraḥ samucyate |
niṣkṛtiḥ śāntirityuktā nivṛttiḥ karmaṇāṃ tathā || 27 ||
[Analyze grammar]

karmanāśāya karmāṇi niṣkṛtyātmāni vai viduḥ |
prāyaścittāni karmāṇi pūrveṣāṃ śodhakāni vai || 28 ||
[Analyze grammar]

sūkṣmadehādvivikto yo vāsanābalakarṣitaḥ |
jīvatāṃ saṃvidan svasya jīvātmā sukhasaccitaḥ || 29 ||
[Analyze grammar]

antarniyāmakastasyā'kṣaradhāmni ca yaḥ sthitaḥ |
kṛṣṇanārāyaṇaḥ so'yaṃ paraprabhuḥ prakīrtitaḥ || 30 ||
[Analyze grammar]

pṛthivī vāyurākāśo jalaṃ tejastvimāni vai |
pañcabhūtāni cāśritya jīvo bhuṃkte phalaṃ bahu || 31 ||
[Analyze grammar]

yadā bhajati kṛṣṇaṃ sa vāsanāvarjito bhavet |
janmamṛtyujarāvyādhiśokādivarjito bhavet || 32 ||
[Analyze grammar]

bhaktisamaṃ na balavatsādhanaṃ tvanyadasti hi |
sarvaduḥkhapraśamanaṃ sarvasampatpradaṃ param || 33 ||
[Analyze grammar]

svargamokṣapradaṃ śreṣṭhaṃ sarvasmṛddhiprapūrṇakam |
paramātmā paraṃbrahma kṛṣṇanārāyaṇo hariḥ || 34 ||
[Analyze grammar]

kāraṇaṃ kāraṇānāṃ sa rādhālakṣmīprabhāpatiḥ |
pārvatīmāṇikīnātho ramāvṛndāpatiḥ prabhuḥ || 35 ||
[Analyze grammar]

śrīkṛṣṇaḥ sa paraṃbrahma svayaṃ śrīpuruṣottamaḥ |
tasya bhaktiḥ prakartavyā tena mokṣo bhaved dhruvaḥ || 36 ||
[Analyze grammar]

śravaṇaṃ kīrtanaṃ smṛtiḥ kṛṣṇāsyā'ṅgaprasevanam |
pūjanaṃ stavanaṃ bhṛtyaṃ maitryaṃ sarvasamarpaṇam || 37 ||
[Analyze grammar]

evaṃ tu navadhā yogo bhaktirūpaḥ sumuktidaḥ |
dharmaḥ kāṣṭhauṣadhikvātho vairāgyaṃ tu virecanam || 38 ||
[Analyze grammar]

bodho ramyo'valehaśca bhaktistatra rasāyanam |
sandhāninyauṣadhirdharmo viveko vṛṇahāriṇī || 39 ||
[Analyze grammar]

viśalyakaraṇī bhaktirjīvāturviratistathā |
harau snehānubandho yo bhūrisatkārapūrvakaḥ || 40 ||
[Analyze grammar]

bhaktirbodhyā mokṣadā sā kartavyā sarvadā janaiḥ |
cikkaṇatvayutasvāntaḥsāndrānandapariplutaḥ || 41 ||
[Analyze grammar]

bhāvaḥ snehaḥ sa vijñeyo harau kāryo hi sarvadā |
svāntarvṛttiravicchinnā harau snehānubandhinī || 42 ||
[Analyze grammar]

bhaktiḥ prema ratiḥ sevā harau kāryā hi muktidā |
vaidhī vidhivacojanyā śravaṇādinavātmikā || 43 ||
[Analyze grammar]

māhātmyajñānasaṃyukto dṛḍhīyān sarvato'dhikaḥ |
rāgaḥ sneho harau bhaktirmokṣadā sarvathā matā || 44 ||
[Analyze grammar]

bhaktavātsalyamarcāyā daṃbhatyāgo'numodanam |
śuddhacittena tatpūjā tatkathāśravaṇādaraḥ || 45 ||
[Analyze grammar]

aṃgakriyā tadarthaṃ ca smṛtistannāmakīrtanam |
ete'ṣṭāvapi bhaktau syurabhinnāḥ phaladāḥ sadā || 46 ||
[Analyze grammar]

gurupādāśrayo dīkṣāsvīkāraḥ sevanaṃ guroḥ |
viśvāsātsatpathe vṛttiḥ saddharmapṛcchanaṃ tathā || 47 ||
[Analyze grammar]

bhogatyāgaśca haryarthaṃ vāsastīrthādibhūmiṣu |
yathāpekṣaṃ vyavahāro vrataṃ haridine tathā || 48 ||
[Analyze grammar]

daivivṛkṣādisatkāro daśaite bhaktivardhanāḥ |
putraśiṣyādyarāgaśca kusaṃgisaṃgavarjanam || 49 ||
[Analyze grammar]

mahāraṃbhādyanudyogo durvivādādivarjanam |
haryarthaṃ dravyadānaṃ ca śokamohādivarjanam || 50 ||
[Analyze grammar]

anyā'nudvegakāritvaṃ devagurvādyanindanam |
surā'parādhā'kartṛtvaṃ suranindā'sahiṣṇutā || 51 ||
[Analyze grammar]

daśaite sādhanīyāḥ syurbhaktairbhaktivivṛddhaye |
atha kṛṣṇacihnadhṛtiḥ kṛṣṇanāmasmṛtirhṛdi || 52 ||
[Analyze grammar]

puṣpamālādisaṃdhṛtirnṛtyaṃ ca daṇḍavannatiḥ |
abhyutthānaṃ hareragre gamane cā'pyanuvrajiḥ || 53 ||
[Analyze grammar]

pradakṣiṇaṃ tathā stotraṃ sevanaṃ kīrtanaṃ japaḥ |
vijñānaṃ stotrapāṭhaśca svādo naivedyapajjale || 54 ||
[Analyze grammar]

prasādasaurabhagrāhaḥ sparśanaṃ cekṣaṇe hareḥ |
nīrājanaṃ harerutsavāvalokanamityapi || 55 ||
[Analyze grammar]

dayāpratīkṣaṇaṃ dhyānaṃ smaraṇaṃ dāsyamuttamam |
sakhitvaṃ cātmadānaṃ ca haryarthaṃ ceṣṭitaṃ tathā || 56 ||
[Analyze grammar]

preṣṭhārpaṇaṃ bhaktasevā śaraṇe patanaṃ sadā |
tulasīśāstrasattīrthavaiṣṇavādiprapūjanam || 57 ||
[Analyze grammar]

yathādhanaṃ tathāsevā vārtādi sādhubhiḥ saha |
ārtasevā janmamaho hareścaraṇasevanam || 58 ||
[Analyze grammar]

śraddhayā bhūyasīprītiḥ śāstrārthāsvādanaṃ param |
satsu saṃgaḥ kīrtanaṃ me sadbhiḥ satsu sadā sthitiḥ || 59 ||
[Analyze grammar]

ātmaniṣṭheti ca catuścatvāriṃśadime guṇāḥ |
bhaktyātmakā bhaktipuṣṭikarāḥ snehavivardhanāḥ || 60 ||
[Analyze grammar]

satāṃ saṃsevanaṃ kāryaṃ kṛpā prāpyā satāṃ sadā |
saddharmeṣu parā śraddhā harerguṇaśrutistathā || 61 ||
[Analyze grammar]

premāṃkurodbhavaścāpi śrīharyāśraya uttamaḥ |
harau rāgābhivṛddhiśca haryarcāsphuraṇaṃ sadā || 62 ||
[Analyze grammar]

bhakte kṛṣṇaguṇā''vāsaḥ sthitirdharme hareḥ sadā |
ete daśaguṇāḥ siddhāstataḥ premātivardhate || 63 ||
[Analyze grammar]

sāttvikādiprabhedaiśca mṛdumadhyā'dhibhedataḥ |
aneke vai bhaktibhedāḥ sūkṣmā bhavanti muktidāḥ || 64 ||
[Analyze grammar]

atha premaparākāṣṭhā vidhiryatra na vidyate |
sā tu sarvapramūrdhanyā bhaktirbhavati śāśvatī || 65 ||
[Analyze grammar]

yāvacchākhaṃ prematattvaṃ yādṛksvabhāvapoṣitam |
dehināṃ prākṛtabhāvaṃ tāvacchākhamanantakam || 66 ||
[Analyze grammar]

prematattvaṃ bhidyate vai yatsaṃkhyā nahi pāryate |
tasmādbhaktirasaṃkhyātabhedā bhavati puṣpitā || 67 ||
[Analyze grammar]

tasyā bhaktimahādevyā bhuktimuktyādisiddhayaḥ |
rājñyāḥ sadā'nuvartante ceṭikā iva tatparāḥ || 68 ||
[Analyze grammar]

parārdhaguṇito brahmānando bhaktyaṇusadṛśaḥ |
bhaktyānandāmṛtāmbhodhau brāhmāṇyapi sukhāni vai || 69 ||
[Analyze grammar]

magnasya goṣpadāyante premā''nandā''plutasya hi |
yeṣāṃ dṛḍhā bhaved bhaktiḥ premarūpā sadā harau || 70 ||
[Analyze grammar]

te svapne'pi na paśyanti kīnāśaṃ yamarādgṛham |
koṭijanmakṛtaiḥ puṇyairāpyāṃ bhaktiṃ samācaran || 71 ||
[Analyze grammar]

mahāpāpā'tipāpāṃśca punātyeva yathā hariḥ |
śatravo naiva bādhante grahā yāmyāśca rākṣasāḥ || 72 ||
[Analyze grammar]

bhūtapretapiśācādyā bhaktimantaṃ harerjanam |
bhaja taṃ devapravaraṃ bhagavantaṃ sanātanam || 73 ||
[Analyze grammar]

tvatpṛṣṭaṃ kathitaṃ sarvaṃ gaccha vatse yathāsukham |
ityuktvā ca yamo natvā virarāma hi padmaje || 74 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne pativratāmāhātmye sāvitrīkṛtaśubhā'śubhakarmāditatsambandhipraśnānāṃ yamarājakṛtottarāṇi bhagavadbhaktiprakāratanmāhātmyādi cetyādinirūpaṇanāmā saptaṣaṣṭyadhikatriśatatamo'dhyāyaḥ || 367 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 367

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: