Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 369 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
sāvitrīṃ pṛṣṭhamāyāntīṃ dṛṣṭvā yamastu vismitaḥ |
punarnatvā satīṃ prāha kimicchasi vadā'tra me || 1 ||
[Analyze grammar]

iti śrutvā yamavākyaṃ sāvitrī punareva tam |
papraccha taṃ śṛṇu lakṣmi kathayāmi nibodha me || 2 ||
[Analyze grammar]

prayānti svargamanyaṃ ca lokaṃ yena viśeṣataḥ |
karmaṇā puṇyavantastu tadvadeti samāsataḥ || 3 ||
[Analyze grammar]

kṛtaṃ sāvitrikāpraśnaṃ yamaḥ prāha taduttaram |
annadānapradātā'nnavarṣāṇyaindre mahīyate || 4 ||
[Analyze grammar]

nātra pātraparīkṣā ca na kālaniyamastathā |
āsanasya pradātā ca devaviprādaye janaḥ || 5 ||
[Analyze grammar]

varṣāṇāmayutaṃ vahniloke sammodate sukhī |
yāvanti tasya sūtrāṇi tāvadvarṣā'yutaṃ divi || 6 ||
[Analyze grammar]

devāya gāṃ ca viprāya dadyātpayasvinīṃ tu yaḥ |
vaikuṇṭhe golomasaṃkhyāyugāni sa mahīyate || 7 ||
[Analyze grammar]

caturguṇaṃ puṇyadine tīrthe śataguṇaṃ phalam |
dānaṃ nārāyaṇakṣetre phalaṃ koṭiguṇaṃ bhavet || 8 ||
[Analyze grammar]

viprāya haraye godo yajñakāryārthine tathā |
varṣāṇāmayutaṃ svarge candraloke pramodate || 9 ||
[Analyze grammar]

vatsaṃ prasūyamānā gāmubhayatomukhīṃ dadet |
vaikuṇṭhe tallomamānasamāḥ pramodate sukhī || 10 ||
[Analyze grammar]

śālagrāmaṃ sabhūṣādi dadyāt tatpūjakāya vai |
vaikuṇṭhe modate dātā yāvaccandradivākarau || 11 ||
[Analyze grammar]

chatradātā'yutasamā modate varuṇālaye |
pādukādo'yutasamā vāyuloke mahīyate || 12 ||
[Analyze grammar]

śayyādo modate cāndre loke candrāyureva saḥ |
viprāya haraye dīpadātā tailaghṛtapradaḥ || 13 ||
[Analyze grammar]

yāvanmanvantaraṃ sopi brahmaloke mahīyate |
divyadṛṣṭirbhavettasya cāndhatā naiva jāyate || 14 ||
[Analyze grammar]

gajadātā vasedindrasyā'rdhāsane nirantaram |
aśvadātā vāruṇe vai kalpasthāyī bhavet sati || 15 ||
[Analyze grammar]

śibikādo viṣṇuloke manvantaraṃ mahīyate |
cāmaravyajanaprado vāyuloke mahīyate || 16 ||
[Analyze grammar]

varṣāṇāmayutaṃ dhānyapradaḥ kaṇasamā vaset |
viṣṇuloke vasatyeṣaḥ śrīharernāmajāpakaḥ || 17 ||
[Analyze grammar]

palāyate mahāmṛtyuścirajīvī sa jāyate |
āndolayeddhariṃ yastu preṃkhāyāṃ mānavo bhuvi || 18 ||
[Analyze grammar]

saddolā kārayedyastu vratotsavamahotsave |
jīvanmuktaḥ sukhaṃ bhuktvā yātyante viṣṇudhāma saḥ || 19 ||
[Analyze grammar]

vaikuṇṭhe nivasettatra śatamanvantarāvadhim |
phalamuttaraphālgunyāṃ tatopi dviguṇaṃ bhavet || 20 ||
[Analyze grammar]

bhavet kalpāntajīvī saḥ sarvasmṛddhiguṇālayaḥ |
tiladastilavarṣāṇi modate viṣṇumandire || 21 ||
[Analyze grammar]

tāmrapātre tiladāne labhedvai dviguṇaṃ phalam |
kanyādātā candraloke kalpamekaṃ vaseddhruvam || 22 ||
[Analyze grammar]

dāsīdātā tu gāndharve'yutavarṣāṇi modate |
janmasahasraṃ saubhāgyayuktāṃ satīṃ ca vindati || 23 ||
[Analyze grammar]

phalidrudaḥ phalasamāḥ śakraloke mahīyate |
pṛthvyāṃ ca sutavān śreṣṭhī sundarīsahito bhavet || 24 ||
[Analyze grammar]

phaladātā ciraṃ svargaṃ vasatyeva sukhāvaham |
dravyasasyagṛhadātā kuberabhavane vaset || 25 ||
[Analyze grammar]

manvantarāvadhi paścāddhanavān jāyate bhuvi |
puṇyakṣetre puṇyapātre sasasyakṣetradaḥ sati || 26 ||
[Analyze grammar]

vaikuṇṭhe modate manvantaraśataṃ śataṃ tataḥ punaḥ |
bhuvi bhūyān bhavatyeva śrīputradhanavāṃstathā || 27 ||
[Analyze grammar]

nārīgomān sukhī syācca janmanāṃ śatakaṃ param |
sapraja śreṣṭhabhūmiṃ ca grāmaṃ dadyāttu śārṅgiṇe || 28 ||
[Analyze grammar]

lakṣamanvantaraṃ dātā vaikuṇṭhe sa mahīyate |
pṛthvyāṃ lakṣagrāmarājā lakṣajanmasu jāyate || 29 ||
[Analyze grammar]

saprajaṃ suprakṛṣṭaṃ ca sasyekṣvādisamanvitam |
vāpīkūpayutaṃ kṣetraṃ nagaraṃ ca dadāti yaḥ || 30 ||
[Analyze grammar]

mahīyate sa vaikuṇṭhe daśalakṣendrajīvanam |
niyutapattanā'dhīśo rājendro jāyate bhuvi || 31 ||
[Analyze grammar]

nagarāṇāṃ śatakaṃ ca deśaṃ dadāti viṣṇave |
mahīyate sa vaikuṇṭhe koṭimanvantarāvadhim || 32 ||
[Analyze grammar]

tato jambūdvīpapatirbhavatyeva na saṃśayaḥ |
mahī taṃ na jahātyeva janmanāṃ koṭimeva vai || 33 ||
[Analyze grammar]

kalpāntajīvī ca bhavet rājarājeśvaro mahān |
svādhikārapradātā ca phalaṃ caturguṇaṃ labhet || 34 ||
[Analyze grammar]

jambūdvīpapradātā ca phalaṃ daśaguṇaṃ labhet |
saptadvīpamahīdātuḥ sarvatīrthānusevinaḥ || 35 ||
[Analyze grammar]

sarveṣāṃ tapasāṃ kartuḥ sarvopavāsakāriṇaḥ |
sarvānyadānadātuśca sarvasiddhimatastathā || 36 ||
[Analyze grammar]

astyeva punarāvṛttirna bhaktasya hareraho |
asaṃkhyabrahmaṇāṃ pātaṃ paśyanti vaiṣṇavāḥ sati || 37 ||
[Analyze grammar]

golokasthāśca vaikuṇṭhavāsino'kṣaradhāmagāḥ |
paradhāmasthitāścāpi paśyantyetāṃ punargatim || 38 ||
[Analyze grammar]

harermantropāsakantu vihāya mānuṣīṃ tanum |
haritulyo divyarūpo bhūtvā yāti hareḥ padam || 39 ||
[Analyze grammar]

golokasthāḥ kṛṣṇabhaktā vaikuṇṭhasthāśca vaiṣṇavāḥ |
labdhvā kṛṣṇasya sārūpyaṃ nārāyaṇasya cāpi te || 40 ||
[Analyze grammar]

tayoḥ sevāṃ prakurvanti hyasakhyaṃ prākṛtaṃ layam |
devāśceśāśca naśyanti siddhā viśvāni yāni ca || 41 ||
[Analyze grammar]

harerbhaktā na naśyanti janmamṛtyujarāharāḥ |
kārtike haraye vṛndātulasīpatradāyakaḥ || 42 ||
[Analyze grammar]

yugaṃ patrapramāṇaṃ tu modate harimandire |
haraye ghṛtadīpaṃ ca kārtike yo dadāti vai || 43 ||
[Analyze grammar]

palapramāṇaṃ varṣaṃ sa modati harimandire |
harīcchayā yadi yāti sṛṣṭau bhāgavato bhavet || 44 ||
[Analyze grammar]

mahādhanāḍhyaścakṣuṣmān dīptimān bhaktikārakaḥ |
ācāryo vā'vatāro vā tadaṃśo muktido bhavet || 45 ||
[Analyze grammar]

māghe prātastu gaṃgāditīrthasnāyī harergṛhe |
yugaṣaṣṭisahasrāṇi modate sa harīcchayā || 46 ||
[Analyze grammar]

brahmāṇḍeṣu deśikendro bhakto jitendriyo bhavet |
māghasnāyī tu gaṃgāyāṃ prayāge prātareva yaḥ || 47 ||
[Analyze grammar]

vaikuṇṭhe modate sopi lakṣamanvantarāvadhim |
nārāyaṇehayā sṛṣṭau deśikendro bhaveddhi saḥ || 48 ||
[Analyze grammar]

mānavīṃ sa tanuṃ tyaktvā punardhāma prayāti saḥ |
nāsti punarāvṛttiśca harerdhāmagatasya vai || 49 ||
[Analyze grammar]

karoti sa harerdāsyaṃ labdhvā sārūpyamityatha |
nityasnāyī tu gaṃgāyāṃ pade pade'śvamedhajam || 50 ||
[Analyze grammar]

phalaṃ yāti ca pūtaḥ sa sūryavajjāyate sati |
tasyaiva pādarajasā sadyaḥ pūtā vasundharā || 51 ||
[Analyze grammar]

modate sa tu vaikuṇṭhe yāvaccandradivākarau |
nārāyaṇehayā pṛthvyāṃ tapasvī deśiko bhavet || 52 ||
[Analyze grammar]

grīṣmādau jaladātā tu vaikuṇṭhaṃ yāti kalpakam |
vaiśākhe haraye yastu candanādi dadāti vai || 53 ||
[Analyze grammar]

yugaṣaṣṭisahasrāṇi modate viṣṇumandire |
vaiśākhe saktudātā ca modate viṣṇumandire || 54 ||
[Analyze grammar]

saktureṇupramāṇābdaṃ tato viṣṇostu vāñchayā |
ācāryo bhavati loke tapasvyuddhārakottamaḥ || 55 ||
[Analyze grammar]

karoti yaḥ kṛṣṇajanmāṣṭamīṃ bhādrā'site dale |
śatajanmakṛtapāpācchuddho bhavati tatkṣaṇāt || 56 ||
[Analyze grammar]

goloke modate kṛṣṇecchayā kārṣṇo bhavettathā |
kṛṣṇanārāyaṇajanmāṣṭamīṃ kārtikakṛṣṇake || 57 ||
[Analyze grammar]

dale karoti yo bhaktyā harerdhāma prayāti saḥ |
anantasamayaṃ kṛṣṇanārāyaṇasya sevakaḥ || 58 ||
[Analyze grammar]

sa cāśrute sarvakāmān kṛṣṇanārāyaṇā'rpitān |
śivarātrivratakartā bilvapatraṃ dadāti yaḥ || 59 ||
[Analyze grammar]

yuga patrapramāṇaṃ ca modate śivamandire |
vidyāvānputravān śrīmān prajāvān bhūmimāṃstathā || 60 ||
[Analyze grammar]

śivecchayā bhavatyeva saptamanvantarāvadhim |
mahāsṛṣṭau sukhī bhūtvā yāyācca śivamandiram || 61 ||
[Analyze grammar]

caitre māghe'rcayecchaṃbhuṃ puraḥ kuryāttu nartanam |
māsaṃ vā'pyardhamāsaṃ vā daśa saptadināni vā || 62 ||
[Analyze grammar]

dinamānaṃ yugaṃ sopi śivaloke mahīyate |
śrīrāmanavamīṃ bhakto yaḥ karoti vrataṃ vratī || 63 ||
[Analyze grammar]

saptamanvantaraṃ yāvanmodate rāmadhāmani |
punā rāmasya bhakto vai bhūtvā''cāryapade sthitaḥ || 64 ||
[Analyze grammar]

rāmabhaktyā prayātyeva vaikuṇṭhaṃ sa dvitīyakam |
śaradṛtupūrṇimāyāṃ pūjāṃ harerharasya ca || 65 ||
[Analyze grammar]

bahūpacārasampannāṃ yaḥ karoti prabhaktarāṭ |
naivedyairupahāraiśca dhūpadīpādibhistathā || 66 ||
[Analyze grammar]

nṛtyagītādibhirvādyairnānākautukamaṃgalaiḥ |
hareḥ śaṃbhorvaselloke saptamanvantarāvadhim || 67 ||
[Analyze grammar]

punaḥ sa nirmalo bhakto bhūtvā śriyamavāpnuyāt |
mahāprabhāvayuktaśca gajavājisamanvitaḥ || 68 ||
[Analyze grammar]

rājarājeśvaraḥ putrapautrādimānna saṃśayaḥ |
bhādraśuklāṣṭamīṃ prāpya mahālakṣmīṃ samarcayet || 69 ||
[Analyze grammar]

ṣoḍaśavastubhirbhaktyā vaikuṇṭhe yāti kalpakam |
punaḥ pṛthvyāṃ rājarājeśvaro bhaveddhi sāttvataḥ || 70 ||
[Analyze grammar]

kārtikīpūrṇimāyāṃ yo rāsamaṇḍalamācaret |
gopīrgopān śataṃ dvedhā śataṃ kṛtvā suvarṇajam || 71 ||
[Analyze grammar]

rādhākṛṣṇaṃ kārayitvā pūjayedupacārakaiḥ |
yathālabdhairbahuvidhairgolokaṃ yāti pūjakaḥ || 72 ||
[Analyze grammar]

brahmaṇo vayasā tatra sthitvā sṛṣṭau prayāti saḥ |
kṛṣṇabhaktiṃ punaḥ kṛtvā labdhvā mantraṃ harestataḥ || 73 ||
[Analyze grammar]

kṛṣṇasārūpyamāsādya pārṣado jāyate tu saḥ |
goloke vartate nityaṃ punarāvṛttivarjitaḥ || 74 ||
[Analyze grammar]

ekādaśīvratī yāti yāvadvai vedhaso vayaḥ |
vaikuṇṭhaṃ ca tataḥ kṣmāyāmāgatya punareva saḥ || 75 ||
[Analyze grammar]

haribhaktaḥ punaryāti vaikuṇṭhaṃ na patetpunaḥ |
bhādraśukle dvādaśyāṃ yaḥ śakraṃ saṃpūjayejjanaḥ || 76 ||
[Analyze grammar]

ṣaṣṭivarṣasahasrāṇi śakraloke mahīyate |
ravivāre'rkasaṃkrāntyāṃ saptamyāṃ śuklapakṣake || 77 ||
[Analyze grammar]

haviṣyānnapradātā'rkalokaṃ prayāti kalpakam |
punaḥ pṛthvyāṃ samāgatya nīrogī śrīyuto bhavet || 78 ||
[Analyze grammar]

jyeṣṭhaśuklacaturdaśyāṃ sāvitrīṃ tvāṃ prapūjayet |
modate sa brahmaloke saptamanvantarāvadhim || 79 ||
[Analyze grammar]

punaḥ pṛthvyāṃ śrīsameto jñānasampattiyug bhavet |
māghaśuklasya pañcamyāṃ pūjayed yaḥ sarasvatīm || 80 ||
[Analyze grammar]

mahīyate sa vaikuṇṭhe kalpamekaṃ punaḥ kaviḥ |
gosuvarṇapradātā golomadviguṇaṃ hareḥ || 81 ||
[Analyze grammar]

vaikuṇṭhe modate paścād viṣṇubhakto bhavet bhuvi |
rājarājeśvaro gomān vidyājñānasutādimān || 82 ||
[Analyze grammar]

bhojayed yaḥ sataḥ sādhūn sādhvīrviprāṃstathā'tithīn |
bhoktulomapramāṇābdaṃ modate viṣṇumandire || 83 ||
[Analyze grammar]

atrāgatya sukhī śrīmāṃścirajīvī parākramī |
yo dadāti harernāma viṣṇuloke mahīyate || 84 ||
[Analyze grammar]

nāmakoṭiṃ japan bodhyo jīvanmukto na saṃśayaḥ |
baikuṇṭhe viṣṇusāyujyaṃ prāpnoti śāśvataṃ hiṃ saḥ || 85 ||
[Analyze grammar]

śivārcakaḥ śivaṃ yāti bāṇareṇupramāṇakam |
yugā'yutaṃ tu kailāse sthitvā samrāṭ kṣitau bhavet || 86 ||
[Analyze grammar]

śālagrāmārcako bhakto prasādasya prabhakṣakaḥ |
mahīyate sa vaikuṇṭhe yāyādvai brahmaṇaḥ śatam || 87 ||
[Analyze grammar]

punaḥ pṛthvyāṃ nṛpo bhūtvā vaikuṇṭhaṃ yāti no patet |
tapovratādyanuṣṭhātā vaikuṇṭhaṃ yāti kalpakam || 88 ||
[Analyze grammar]

bhūtvā pṛthvyāṃ sa rājendrastato mukto bhaveddhi saḥ |
aśvamedhakratukārī śakrasyā'rdhāsane vaset || 89 ||
[Analyze grammar]

aśvaromapramāṇābdaṃ rājasūye caturguṇam |
naramedhe'śvamedhārdhaṃ gomedhe tu tathādṛśam || 90 ||
[Analyze grammar]

putreṣṭau tu tadardhaṃ syāllāṃguleṣṭau gomedhajam |
vipreṣṭau vṛddhiyāge ca phalaṃ gomedhajaṃ bhavet || 91 ||
[Analyze grammar]

padmeṣṭau tu tadardhaṃ ca viśokeṣṭau viśokajam |
vijayeṣṭau padmasamaṃ prājāpatye'pi tatsamam || 92 ||
[Analyze grammar]

ṛddhiyāge mahaiśvaryaṃ viṣṇuyāge tu vaiṣṇavam |
padaṃ puṇyaṃ labhed bhakto viṣṇulokaṃ ca śāśvatam || 93 ||
[Analyze grammar]

viṣṇuyajñaḥ pradhāno'sti sarvayajñeṣu sundari |
viṣṇuyajñātparo yajño nāsti śreṣṭhaphalapradaḥ || 94 ||
[Analyze grammar]

tatkartā bahukalpāntajīvī mukto bhavediha |
jñānena tejasā caiva viṣṇutulyo bhavedapi || 95 ||
[Analyze grammar]

aśvamedhaśatenaiva śakratvaṃ prāpyate divi |
sahasreṇa viṣṇupadaṃ saṃprāpa pṛthubhūpatiḥ || 96 ||
[Analyze grammar]

tīrthayajñatapovedavratānāṃ phalato'dhikam |
muktidaṃ śrīkṛṣṇanārāyaṇapādābjasevanam || 97 ||
[Analyze grammar]

kṛṣṇanārāyaṇasyaiva varṇanaṃ dhyānamarcanam |
kīrtanaṃ bhajanaṃ stotraṃ smaraṇaṃ vandanaṃ japaḥ || 98 ||
[Analyze grammar]

tatpādāmṛtanaivedyādanaṃ sarvepsitapradam |
bhaja tvaṃ svāminaṃ kṛṣṇanārāyaṇaṃ parātparam || 99 ||
[Analyze grammar]

gṛhāṇa ca patiṃ vatse sukhaṃ gaccha svamandiram |
ityuktvā maunamāsthāya yamastasthau hi padmaje || 100 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne pativratāmāhātmye sāvitrīpṛṣṭhakarmaphalapraśnānāṃ yamakṛtāni bahuvidhaphalottarāṇi cetyādinirūpaṇanāmaikonasaptatyadhikatriśatatamo'dhyāyaḥ || 369 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 369

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: