Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 360 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi citraguptagṛhe tu nāciketasā |
yad dṛṣṭaṃ tat kathayāmi nāciketā jagāda tān || 1 ||
[Analyze grammar]

śṛṇvantu brāhmaṇāḥ sarve citraguptāṃgaṇe mayā |
yad dṛṣṭaṃ ca tataścāpi tatsarvaṃ kathayāmi vaḥ || 2 ||
[Analyze grammar]

citraguptena cā''diṣṭā mandehā nāma rākṣasāḥ |
anye dūtāśca vijñaptāḥ karmiṇāṃ yātanākṛte || 3 ||
[Analyze grammar]

nānārūpadharā ghorāḥ sāyudhāḥ piśitāśanāḥ |
bho bho mandehakā vīrāstathā dūtāḥ savikramāḥ || 4 ||
[Analyze grammar]

jīvān badhnantu gṛhṇantu pāpakān yātanākṛte |
mārayantu khādayantu mardayantu yathā kṛtam || 5 ||
[Analyze grammar]

ityājñaptā rākṣasāste dūtāśca kāmarūpiṇaḥ |
sannaddhāstvaritaṃ bhīmā gajāśca siṃharūpiṇaḥ || 6 ||
[Analyze grammar]

vyāghraśṛgālamahiṣavyālavṛścikarūpiṇaḥ |
gṛdhraśyenaphaṇiṛkṣagardabhādisvarūpiṇaḥ || 7 ||
[Analyze grammar]

śūlaśaktiprahārāste yaṣṭitomarapāṇayaḥ |
paṭṭiśāsikhaḍgayuktā dūtā ghoraparākramāḥ || 8 ||
[Analyze grammar]

bhindhi chindhi ca gṛhṇīṣva vadanti raktalocanāḥ |
khādanti ghnanti mandehāścitraguptapraperitāḥ || 9 ||
[Analyze grammar]

vyādhīnāṃ tu sahasrāṇi dūtānāmayutāni ca |
jvarāśca kālamuṇḍāśca keṃkarākṣā sahasraśaḥ || 10 ||
[Analyze grammar]

ārabdhā mardanaṃ kartuṃ pāpināṃ pāpakarmiṇām |
dharmarājena sandiṣṭacitraguptasya śāsanāt || 11 ||
[Analyze grammar]

yathānyāyaṃ daṇḍayogyā baddhā bandhaistu rākṣasaiḥ |
agninā tāpitāḥ kecid daśanābhiśca carvitāḥ || 12 ||
[Analyze grammar]

durācārānpāparatānnirghṛṇānpāpacetasaḥ |
śvānaḥ śvāpadapaśavo bhakṣayanti durātmakān || 13 ||
[Analyze grammar]

citraguptaḥ sthitastatra nyāye śrāvayati jvarān |
dūtāṃśca rākṣasāṃstadvai mayā pratyakṣataḥ śrutam || 14 ||
[Analyze grammar]

pitṛghnaṃ mātṛgoghnaṃ ca samāropya tu śālmalīm |
sutīkṣṇaiḥ kaṇṭakairdūtā vipāṭayantu mā ciram || 15 ||
[Analyze grammar]

pācake pakṣiṇāmenaṃ pācayantu narādhamam |
paśūnāṃ tvanyajantūnāṃ taptatailakaṭāhake || 16 ||
[Analyze grammar]

tāmrataptakhale kṣiptvā pradīpte havyavāhane |
prāṇināṃ bharjakaṃ cainaṃ bharjayantu yathākṛtam || 17 ||
[Analyze grammar]

śayanāsanahartāraṃ vahnidāyinameva tu |
vaitaraṇyāṃ prakṣipantu vahnau paścāt kṣipantu ca || 18 ||
[Analyze grammar]

tīrthakṣetradharmakṣetranāśakaṃ pātayantu vai |
vidhyantu tasya marmāṇi kīlakairvahnitāpitaiḥ || 19 ||
[Analyze grammar]

piśunasya kūṭasākṣipradasyā'sya tu karṇayoḥ |
jihvāyāṃ ca nindakasya dīyantāṃ vahnikīlakāḥ || 20 ||
[Analyze grammar]

kāpaṭyayājakaṃ dhūrtaṃ śaṭhaṃ dāṃbhikamatra hi |
baddhvā tu bandhane kīle dīyatāṃ tu na kiṃcana || 21 ||
[Analyze grammar]

vācā duṣṭasyā'nṛtasya vakturjihvā'sya chidyatām |
prasahya kāmamohena vyavāyino'sidhārayā || 22 ||
[Analyze grammar]

chitvā pāpasya liṃgaṃ ca kṣāramagniśca dīyatām |
anena kṛtvā ṣaḍyantraṃ dāyādā bahavo janāḥ || 23 ||
[Analyze grammar]

vināśitāḥ svārthahetorbhedayantu śarairhi tam |
suvarṇasteyinaṃ tvenaṃ kṛtaghnaṃ pitṛnāśakam || 24 ||
[Analyze grammar]

goghnaṃ mudgaraiḥ saṃcūrṇya kṣāre'gnau bharjayantu vai |
imaṃ kanyāharaṃ vipraṃ khādantu kṛtyakā drutam || 25 ||
[Analyze grammar]

piśunaṃ brāhmaṇaṃ vyāghrāḥ khādantu tīkṣṇadaṃṣṭrakāḥ |
ima pacantu pākeṣu bahudhā marmabhedinam || 26 ||
[Analyze grammar]

devāgnipūjayā hīnaṃ vīraghnaṃ devanindakam |
karkaṭeṣu mocayantu devadravyavināśakam || 27 ||
[Analyze grammar]

kṣipantvimaṃ hrade tapte sarvayājanayājakam |
adānakārakaṃ dharmavikrayiṇaṃ khalaṃ dvijam || 28 ||
[Analyze grammar]

toyabhojanahartāraṃ ghnantu daṇḍaiḥ sudāruṇaiḥ |
veṇudaṇḍakaśābhiśca lohadaṇḍaiścipīṭakaiḥ || 29 ||
[Analyze grammar]

jalamasmai na dātavyaṃ bhojanaṃ ca kadācana |
hataṃ viśvāsya hantāraṃ pācayantu mahānale || 30 ||
[Analyze grammar]

devadravyaṃ hṛtaṃ yena tamenaṃ pācayantvapi |
rājñastu mārake gurormārake bālamārake || 31 ||
[Analyze grammar]

yojayantu rājayakṣmarogaṃ kṣipantu kandare |
kūṭaśālmalivṛkṣe strīghātakaṃ ghātayantu vai || 32 ||
[Analyze grammar]

māṃsādaṃ tu varṣaśataṃ bhakṣayantu yamānugāḥ |
tataḥ pākeṣu ghoreṣu pacyatāṃ sa narādhamaḥ || 33 ||
[Analyze grammar]

tato mānuṣatāṃ prāpya garbhastho mriyatāṃ muhuḥ |
daśagarbhamṛto bhūtvā kleśabhāgī prajāyatām || 34 ||
[Analyze grammar]

bubhukṣārugvikāraiśca satataṃ tatra pīḍyatām |
yantreṇa pīḍyatāṃ tveṣo mitraviśvāsaghātakaḥ || 35 ||
[Analyze grammar]

dīpyatāṃ jvalane ghore tato varṣaśatadvayam |
tataḥ śvayonimāpanno rogī bhavatu sarvadā || 36 ||
[Analyze grammar]

tato rogārtadehastho mānuṣo jāyatāmayam |
rasahartā lavaṇādihartā'yaṃ jāyatāṃ kṛmiḥ || 37 ||
[Analyze grammar]

varṣāṇāṃ tu śataṃ pañca viṣṭhākṛmiśca jāyatām |
tataḥ śakuntastatpaścād vṛko bhavatu nīrase || 38 ||
[Analyze grammar]

imamagnipradaṃ vahnau tāpayantu muhurmuhuḥ |
paścānmṛgo varṣaśataṃ kīṭo varṣaśataṃ tataḥ || 39 ||
[Analyze grammar]

tato'tiduḥkhayukto'sau mānuṣo jāyatāṃ ghṛṇī |
paradravyāpahārāṃśca raurave pātayantvimān || 40 ||
[Analyze grammar]

kumbhīpākeṣu saṃpacya kṣipantu rāsabhe kule |
paścānmalādavārāhe tataścaurakule nare || 41 ||
[Analyze grammar]

yatra duḥkhaparītāśca kṛtaṃ vai bhuṃjate graḥ |
paropaghātinaṃ tvenaṃ baddhvā'dhomastakaṃ drume || 42 ||
[Analyze grammar]

agninā pācayantvenaṃ kṣipantu lubdhajanmasu |
tato varṣaśate pūrṇe muñcantvenaṃ yamānugāḥ || 43 ||
[Analyze grammar]

piśunaṃ vajratīreṇa praviddhya vahane tataḥ |
kṣipantu sūkarayonau tato nakulajanmasu || 44 ||
[Analyze grammar]

imamānṛtikaṃ kṣetrahārakaṃ kūṭasākṣiṇam |
prakṣipantvandhatāmisre tatastiryakpaśudrume || 45 ||
[Analyze grammar]

yathākarma januṃ labdhvā badhiro'ndhaśca mānuṣe |
mūkaḥ kāṇo vyādhiyukto jāyatāṃ vai punaḥ punaḥ || 46 ||
[Analyze grammar]

bhūmiharaṃ kṣetraharaṃ baddhvā vai pācayantvimam |
paścātsa jāyatāṃ pāpo mārjāraḥ kṣudhayā'rditaḥ || 47 ||
[Analyze grammar]

imaṃ śākunikaṃ pāpaṃ śvabhirgṛdhraiśca dāruṇaiḥ |
ghātayantu tataścainaṃ kṣipantu kukkuṭe kule || 48 ||
[Analyze grammar]

daṃśayonau maśakeṣu kṣipantu pāpakarmiṇam |
imaṃ saukarikaṃ pāpaṃ mahiṣā ghātayantu vai || 49 ||
[Analyze grammar]

tataḥ sūkarayonau ca mahiṣe kukkuṭe śaśe |
jambūke kramaśo gatvā bhakṣyo bhavatu tatra saḥ || 50 ||
[Analyze grammar]

tato vyādho bhavatveṣaḥ pāpātmā'raṇyavāsavān |
athocchiṣṭānnadātāraṃ pacantvaṃgārakairmuhuḥ || 51 ||
[Analyze grammar]

bhinnacāritraduḥśīlāṃ bharturvyalīkakāriṇīm |
āyasānpuruṣānsaptā''liṃgayantu samantataḥ || 52 ||
[Analyze grammar]

śūnī bhavatu saṃkaṣṭā sūkaro duḥkhitā tvanu |
paścāddāsījanma labdhvā bahubhogyā bhavatviyam || 53 ||
[Analyze grammar]

anena bhṛtyā bahavo vañcito duḥkhitāḥ kṛtāḥ |
raurave narake tvenaṃ nikṣipantu durāsade || 54 ||
[Analyze grammar]

paścādayaṃ krūrajātau sarpādau jāyatāṃ tataḥ |
sūkare ca śṛgāle ca bake meṣe ca vājini || 55 ||
[Analyze grammar]

bhūtvā bhūtvā gardabhādau śvajātau vṛṣajātike |
tato vai jāyatāṃ dāsavarge duḥkhatare hyayam || 56 ||
[Analyze grammar]

etatsarvaṃ śrutaṃ dṛṣṭaṃ viprāḥ pratyakṣameva ha |
anyānyapi ca pāpāni citragupto dideśa tān || 57 ||
[Analyze grammar]

dharmavratādihīnānāṃ pāpapakṣānugāminām |
yamakārāgrahe varṣasāhasraṃ vāsameva ca || 58 ||
[Analyze grammar]

kārayantu yamadūtā hiṃsāvihāriṇā tathā |
sūcakānāṃ ca kāryapradūṣakāṇāṃ gurudruhām || 59 ||
[Analyze grammar]

dāvāgnisaṃpradātṝṇāṃ pācanaṃ pāvake bhaṭāḥ |
kurvantu ca tato garbhe prerayantu ca mānuṣe || 60 ||
[Analyze grammar]

alpāyuṣo vyādhigrastā bhaviṣyanti svapāpataḥ |
garbhe eva mariṣyanti yadvā naśyanti bālakāḥ || 61 ||
[Analyze grammar]

aprāptayauvanāḥ kecid mariṣyanti prahiṃsakāḥ |
kāṣṭhapāśe śastrapāśe vāyau vahnau jale'thavā || 62 ||
[Analyze grammar]

patanena tathā nāśaṃ te yāsyanti viṣeṇa vā |
mātāpitṛvadhakaṣṭaṃ prāṇātipatanaṃ tathā || 63 ||
[Analyze grammar]

prāpsyante svajanādduḥkhaṃ hiṃsakā ghātakāstathā |
lohakāḥ kārukā gartakārakāḥ prāṇihiṃsakāḥ || 64 ||
[Analyze grammar]

mūtrāṇḍanāśakā ye ca garadāḥ puradāhakāḥ |
ye tu pañjarakartāraḥ śūlādyaistu praghātakāḥ || 65 ||
[Analyze grammar]

piśunāḥ kalahāścāpi mithyādūṣaṇakāriṇaḥ |
paśunāśakarā jīvodvejakā ye ca ghātakāḥ || 66 ||
[Analyze grammar]

paśyantāṃ narake ghore yātanāsu punaḥ punaḥ |
karmakṣaye januṃ prāptā hīnāṃgāḥ saṃbhavantu te || 67 ||
[Analyze grammar]

daridrāḥ karmabhistatra karṇayoḥ chedanaṃ tathā |
nāsāpracchedanaṃ hastapādapracchedanaṃ tathā || 68 ||
[Analyze grammar]

prāpnuvantu mānasaṃ śārīraṃ duḥkhaṃ tu sarvadā |
galaduḥkhāḥ śiroduḥkhāḥ kukṣyāmayā bhavantu te || 69 ||
[Analyze grammar]

jaḍā'ndhabadhirā mūkāḥ paṃgavaḥ karasarpiṇaḥ |
ekapakṣahatāḥ kāṇāḥ kunakhāścāmayāvinaḥ || 70 ||
[Analyze grammar]

kubjāḥ khañjā vikalāśca phullapādā ghaṭodarāḥ |
galatkuṣṭhāḥ śvitrakuṣṭhā vātā'ṇḍāścāṇḍavarjitāḥ || 71 ||
[Analyze grammar]

pramehamadhumehārtā yoniśūlā'kṣiśūlakāḥ |
śvāsahṛdguhyaśūlāśca plīhagulmādirogiṇaḥ || 72 ||
[Analyze grammar]

bhavantu mānuṣe bhāve svakarmaphalabhoginaḥ |
mithyāpralāpinaḥ krūrān pācayantu yamānugāḥ || 73 ||
[Analyze grammar]

karkaśānnindakān dūtāḥ piśubhānkaṭukāṃstathā |
snehakṣayakarān rūkṣānmarmaghnān vākpradūṣakān || 74 ||
[Analyze grammar]

gālīdānniṣṭhurāṃstyaktalajjān śaṭhāṃśca nirdayān |
samatsarān serṣyāścaṇḍān bandhayantu narādhamān || 75 ||
[Analyze grammar]

tatastiryakkīṭapakṣipaśuṣvetāna kṣipantu vai |
tato manuṣyabhāve te bhavantu lokanāśakāḥ || 76 ||
[Analyze grammar]

paribhūtā avijñānā naṣṭacittā akīrtayaḥ |
anarcyāścāpyanarhāśca svajanairavamānitāḥ || 77 ||
[Analyze grammar]

lokadveṣakarā dveṣyā mitrajñātinirākṛtāḥ |
mithyākalaṃkabhoktāro vajraśastraviṣādibhiḥ || 78 ||
[Analyze grammar]

nāśaṃ prāptā bhavantvete mithyākalaṃkadūṣaṇāḥ |
athā'nyattu śrutaṃ tatra citraguptoditaṃ bahu || 79 ||
[Analyze grammar]

steyahāraṃ prahāraṃ ca nītihāraṃ karoti yaḥ |
steyakarmāṇi kurvanti prasahya haraṇāni ca || 80 ||
[Analyze grammar]

karacaṇḍāśino ye ca rājacchāyopajīvinaḥ |
pīḍayanti prajāḥ sarvāstānnarā'dhamapāpinaḥ || 81 ||
[Analyze grammar]

suvarṇamaṇimuktādikūṭakrayānukārakān |
samaye ca kṛtaghnāṃśca svārthamātraparāyaṇān || 82 ||
[Analyze grammar]

bhūtapretābhicāraghnān dhātubhedakarāṃstathā |
nyāsārthahārakānmantramohanādikarāṃstathā || 83 ||
[Analyze grammar]

kṣudropādhikarān dīrghaṃ pācayantu prapāpinaḥ |
dīnanirdhanakṛpaṇaparāśritādikaṣṭadān || 84 ||
[Analyze grammar]

nikṣipantu mahāgarte'ndhakāre vṛścikānvite |
karmakṣaye tu tāṃstatra yojayantu janau jane || 85 ||
[Analyze grammar]

yatra caurabhayaṃ vārikṣudbhayaṃ rājato bhayam |
āpadbhayaṃ mahadītibhayaṃ vyādhibhayaṃ tathā || 86 ||
[Analyze grammar]

dhūrtaprajājano yatra nagaraṃ śaṭhavāsitam |
upasargāḥ kṣaṇaṃ yatra na tyajanti kadācana || 87 ||
[Analyze grammar]

atha śrutaṃ mayā cānyacchṛṇutātra dvijāḥ punaḥ |
ta ete pāpakarmāṇo jāyantāṃ yatra pīḍanam || 88 ||
[Analyze grammar]

bahuduḥkhaparikliṣṭāṃ garbhavāse'pi pīḍitāḥ |
ekahastā dvihastā vā vṛkṇāśca vikṛtodarāḥ || 89 ||
[Analyze grammar]

rugṇanāḍīkṛtaduḥkhā hīnāṃgā vāyurogiṇaḥ |
sadā rorūyamāṇāśca dārahīnā vyavāyinaḥ || 90 ||
[Analyze grammar]

apatyahīnā kṛpaṇā bhairavasvanavālakāḥ |
ucchiṣṭabhojakāścātivedanābhiḥ susaṃvṛtāḥ || 91 ||
[Analyze grammar]

rūpato guṇato hīnā balataḥ śīlatastathā |
bhṛtyānāmapi bhṛtyāste tṛṇībhūtā bhavantu te || 92 ||
[Analyze grammar]

nityaṃ yatra nṛpadaṇḍo vadho vā kṛcchrameva vā |
vṛṣṭiśītakṛtodvegāḥ sarvakārye kṣayā''gamāḥ || 93 ||
[Analyze grammar]

akīrtibhāginaścāpi śubhe'pyaśubhabhāginaḥ |
suvṛṣṭyāmapi yeṣāṃ vai kṣetraṃ vṛṣṭirvivarjayet || 94 ||
[Analyze grammar]

aśanirvā pated yatra kṣetraṃ tadvā vinaśyati |
na sukhaṃ nāpi maraṇaṃ kleśo yeṣāṃ tu bhālake || 95 ||
[Analyze grammar]

tatra bhavantu te pāpāḥ stenādyā lokakaṣṭadāḥ |
atha prasahya dārādiprasaktānāṃ tu yātanām || 96 ||
[Analyze grammar]

śṛṇutā'tra bhaṭā yatra nikṣeptavyā hi pāpinaḥ |
tiryaṅmānuṣadeheṣu prasahya kāminastu ye || 97 ||
[Analyze grammar]

kāmukyo vā viharanti dharmacāritradūṣikāḥ |
prasahya vā bhayaṃ datvā ye caranti kulāṃganāḥ || 98 ||
[Analyze grammar]

varṇasaṃkarakartārastān kṣipantvanale muhuḥ |
bahuvarṣasahasrāṇi pācayantu tataśca tān || 99 ||
[Analyze grammar]

kṣipantu mānuṣe bhāve yatra saṃkīrṇayonijāḥ |
veśyālaṃghaṭakūṭāśca naikamaithunakukṣijāḥ || 100 ||
[Analyze grammar]

strībandhakāḥ strīvināśāḥ strīveṣāḥ strīvihāriṇaḥ |
strīdāsāḥ strībhogabhogyāḥ strībhāvāḥ strīprakarmiṇaḥ || 101 ||
[Analyze grammar]

bībhatsadarśanā yatra tatra kṣipantu tān janān |
nāryo'pi tatsvabhāvāśca tadvad bhavantu duḥkhagāḥ || 102 ||
[Analyze grammar]

iti śrutaṃ mayā sarvaṃ nāciketā jagāda tān |
iti te kathitaṃ lakṣmi citraguptanideśanam || 102 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyā prathame kṛtayugasantāne yāmyacakre pāpināṃ daṇḍadānāya citraguptakṛtājñayā vividhayātanāsu mandehādirākṣasaiḥ kṛtanāraki |
pīḍanādipradarśananāmā ṣaṣṭyadhikatriśatatamo'dhyāyaḥ || 360 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 360

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: