Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 361 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śrūyatāṃ ca tvayā lakṣmi citraguptanideśanam |
yattvadhikaṃ punaścoktaṃ nāciketā jagād tān || 1 ||
[Analyze grammar]

dūtā gṛhṇantu taṃ śīghraṃ yathā kālo na vai kramet |
kā kṛpā kriyate tatra gṛhṇantu ghnantu mā ciram || 2 ||
[Analyze grammar]

mā'tra vrīḍā prakartavyā mā tiṣṭhantu parāṅmukhāḥ |
kiṃ na gacchatha vegena vā mā sta dīrghasūtriṇaḥ || 3 ||
[Analyze grammar]

śīghraṃ gacchata tatraiva samānayata satvaram |
nā'śaktirdarśayitavyā gaṇanīyā na satkriyā || 4 ||
[Analyze grammar]

na vivāho na vai tāpasatvaṃ naiṣṭhikatā tathā |
na navastrīramaṇaṃ vā pātivratyaṃ satītvakam || 5 ||
[Analyze grammar]

sādhvītvaṃ bālakatvaṃ vā dānasthatvaṃ ratisthitiḥ |
rājyakāryaṃ sabhāsthānaṃ vyomayānaṃ prapūjanam || 6 ||
[Analyze grammar]

mā gaṇanīyaṃ kimapi yathā kālo'natikramet |
śīghramatrā''nayadhvaṃ vai yathākarma praśāsanam || 7 ||
[Analyze grammar]

śīghraṃ tvaṃ bhava sarpaśca bhava tvaṃ vyāghra ityapi |
sarīsṛpo jalagrāho bhava tvaṃ kṛmiralpakaḥ || 8 ||
[Analyze grammar]

bhava tvaṃ vyādhirūpaśca bhavātisāra ityapi |
chardiḥ punarbhava tvaṃ ca karṇarogo viṣūcikā || 9 ||
[Analyze grammar]

jvaro bhavā'nilavyādhistvaṃ ca bhava jalodaraḥ |
apasmārastvamunmādo viṣṭaṃbho vibhramo bhava || 10 ||
[Analyze grammar]

drutaṃ dravata vegena sarve gacchata mā ciram |
yathānyāyaṃ yathākarma yathākālaṃ ca dehinaḥ || 11 ||
[Analyze grammar]

dharṣayantu karṣayantu samānayantu mā ciram |
āyuṣyānte mārayantu yathā kālo na sampatet || 12 ||
[Analyze grammar]

jāgrataṃ vā nidritaṃ vā mūrchitaṃ vā suṣuptakam |
yathāvācyaṃ prakuruta yathākālo na gacchati || 13 ||
[Analyze grammar]

yathā''jñāpayati rudro yathā saṃkarṣaṇaḥ prabhuḥ |
yathā brahmā dharmarājaścitraguptastathā prabhuḥ || 14 ||
[Analyze grammar]

ityājñāpayati citraguptastathā prayānti ca |
yamadūtā ānayanti dehinastatra sannidhau || 15 ||
[Analyze grammar]

teṣāṃ karmāṇi cālokya daṇḍaṃ diśati tatra vai |
yamaśca citraguptaśca vadāmi yacchrutaṃ mayā || 16 ||
[Analyze grammar]

ayaṃ tu puṇyavān dātā yātu svargaṃ mahīkṣitām |
ayaṃ bhavatu vṛkṣo vai tīryagayaṃ prajāyatām || 17 ||
[Analyze grammar]

ayaṃ nāgo bhavatveva yātvayaṃ paramāṃ gatim |
svapūrvajā'vamantā'yaṃ yātu narakaṃ dāruṇam || 18 ||
[Analyze grammar]

dāratyāgakaraṃ tvenaṃ kṣapayantu hi raurave |
mucyantāṃ ta ime cānye mucyantāṃ pāpavarjitāḥ || 19 ||
[Analyze grammar]

svargaṃ prayāntu dharmiṣṭhā uṣitvā bahukalpakān |
sarvasmṛddhimaye bhūmau mānuṣe yāntu sajjanum || 20 ||
[Analyze grammar]

brāhmaṇārthe gavārthe vā rāṣṭrārthe nidhanaṃ gatam |
śakrasya tvamarāvatyāṃ preṣayantu ca mā ciram || 21 ||
[Analyze grammar]

kalpamekaṃ tatra vāso bhavatvasya sukhāvahaḥ |
bahudānarataṃ cainaṃ sarvajīvānukampakam || 22 ||
[Analyze grammar]

gandhamālyaiḥ pūjayantu samarpayantu copadāḥ |
vijyatāṃ cāmeraireṣo yānamasmai pradīyatām || 23 ||
[Analyze grammar]

vaihāyasena yānena yātvayaṃ tvindrapattanam |
śaṃkhatūryā'bhighoṣeṇa satkṛto labhatāṃ sukham || 24 ||
[Analyze grammar]

ayaṃ gacchatu sallokaṃ kīrtimatāṃ śubhāspadam |
guṇaiḥ sevādibhirindrāyuṣyo'stu vai triviṣṭape || 25 ||
[Analyze grammar]

ratnasvarṇapradātā'yamaśvinorlokametu vai |
bahvannadānakartā'yaṃ śivalokaṃ prayātu vai || 26 ||
[Analyze grammar]

miṣṭānnasya ca dugdhasya dogdhā gordānakāryayam |
hemavastrasya sandātā tisraḥ koṭyastriviṣṭape || 27 ||
[Analyze grammar]

tiṣṭhatu cyuta evātra ṛṣivaryo bhavet kṣitau |
pitṛtarpayitā cāyaṃ satyalokaṃ prayātu vai || 28 ||
[Analyze grammar]

sarvakāmapradaścāyaṃ sarvabhūtahite rataḥ |
kṣiterdātāṃ prayātveva bahukālaṃ triviṣṭapam || 29 ||
[Analyze grammar]

evaṃ puṇyakṛto yāntu svargānyatheṣṭabhogadān |
pāpakṛto hyadho yāntu nirayān kleśasaṃcayān || 30 ||
[Analyze grammar]

evaṃ śrutaṃ mayā viprāḥ śrutaścāpi phalodayaḥ |
kathayāmi ca tatsarvaṃ śṛṇudhvaṃ vai samāhitāḥ || 31 ||
[Analyze grammar]

ayaṃ cātithyasatkartā sarvabhūtānukampanaḥ |
samānnadānakartā ca śeṣabhojanabhāgayam || 32 ||
[Analyze grammar]

vairājasya padaṃ yātu sarvabhāgyasukhānvitaḥ |
enaṃ gāsyanti gandharvā gamane'psarasastathā || 33 ||
[Analyze grammar]

dīyatāmāsanaṃ divyaṃ dīyatāṃ vyomavāhanam |
yānyānkāmānkāmayate dīyatāṃ mama śāsanāt || 34 ||
[Analyze grammar]

svargakāmānpitṛkāmānsatyakāmānvirājagān |
samarpayantu vai tvasmai dāsadāsīparicchadān || 35 ||
[Analyze grammar]

dattānyanena dānāni ratnasvarṇagavādayaḥ |
mahiṣīgajaturagāḥ kṣetraṃ codyānavāṭikāḥ || 36 ||
[Analyze grammar]

kanyādānāni bahūni cānnadānānyapīha yat |
prekṣyatāṃ sa mahābhāgo bhoktuṃ divi sahānugaḥ || 37 ||
[Analyze grammar]

yāvat svargād vimānāni samāgacchanti kṛtsnaśaḥ |
tataḥ sa pravarairyānaiḥ sānugaḥ saparicchadaḥ || 38 ||
[Analyze grammar]

devānāṃ bhavanaṃ yātu devatābhiḥ supūjitaḥ |
tatraiva ramatāṃ puṇyo yāvatsvargaṃ hi tiṣṭhati || 39 ||
[Analyze grammar]

athainaṃ yajñakartāraṃ naikakanyāpradāyakam |
pūjayantu sarvakāmaiḥ padaṃ yātu sa vaiṣṇavam || 40 ||
[Analyze grammar]

tatraiṣa ramatāṃ puṇyaḥ sahasramayutaṃ samāḥ |
bhūtānukampako hyeṣa kriyatāmasya pūjanam || 41 ||
[Analyze grammar]

varṣāṇāmayutaṃ divyaṃ tiṣṭhatu diviṃ devavat |
athā'nena pradattāni chatraṃ pātraṃ tathā'mbaram || 42 ||
[Analyze grammar]

upānahau ca bhojyāni tasmai pūjāṃ prayacchatha |
hastapadmacamatkāro vidyādharo bhavatvayam || 43 ||
[Analyze grammar]

mahāpadmāni catvāri svarge tiṣṭhatu sarvadā |
anenā'nāthadīneṣu dattaṃ kṣīraṃ dadhiṃ ghṛtam || 44 ||
[Analyze grammar]

nīyatāṃ rasavatsvargaṃ pūjāṃ tvasmai prayacchatha |
gorasasya ca pūrṇāni bhājanāni prayacchatha || 45 ||
[Analyze grammar]

datvā svabāndhavebhyaḥ sa pītvā svajanabāndhavaiḥ |
yātvanasūyake svarge ramatāṃ varṣakoṭayaḥ || 46 ||
[Analyze grammar]

bahusundaranārībhiḥ sevyamāno'maraḥ sadā |
golokeṣu sadā cāyaṃ vasatu bhogyasaṃbhṛtaḥ || 47 ||
[Analyze grammar]

ikṣusārapradātā'yaṃ dugdhasārā'rpako hyayam |
annasārapradātā ca vastrabhūṣā'rpakastathā || 48 ||
[Analyze grammar]

gṛhakṣetrapradātā ca sarvopaskaraṇā'rpakaḥ |
golokeṣu nīyatāṃ ca vṛṣavāhanasaṃyutaḥ || 49 ||
[Analyze grammar]

sarvadevātmikā devyo yatra tiṣṭhanti sevikāḥ |
amṛtaṃ dhārayantyaśca sevante'harniśaṃ śubhāḥ || 50 ||
[Analyze grammar]

dadhi dugdhaṃ ghṛtaṃ puṣṭiḥ pavitraṃ tīrthamamṛtam |
dadhnā tṛpyanti devādyāḥ kṣīreṇa tu maheśvaraḥ || 51 ||
[Analyze grammar]

ghṛtena pāvako nityaṃ pāyasena pitāmahaḥ |
sakṛd dattena prīyante varṣāṇāṃ tu trayodaśa || 52 ||
[Analyze grammar]

pañcagavyena pītena vājimedhaphalaṃ labhet |
gavyaṃ tu paramaṃ medhyaṃ gāvo medhyā hi devatāḥ || 53 ||
[Analyze grammar]

dānteṣu maruto devā jihvāyāṃ tu sarasvatī |
khuramadhye tu gandharvāḥ khurāgreṣu tu pannagāḥ || 54 ||
[Analyze grammar]

sarvasandhiṣu sādhyāśca candrādityau tu locane |
kakude ca nakṣatrāṇi lāṃgūle dharma āsthitaḥ || 55 ||
[Analyze grammar]

apāne sarvatīrthāni lakṣmīstiṣṭhati śakṛti |
prasrāve jāhnavī devī staneṣvasyāstu sāgarāḥ || 56 ||
[Analyze grammar]

ṛṣayo romakūpeṣu vidyādharāstu romasu |
tvaci vaikuṇṭhamevā'sti pārśvayorayanadvayam || 57 ||
[Analyze grammar]

kṣamā dhṛtiśca śāntiśca puṣṭirvṛddhiḥ smṛtirmatiḥ |
medhā lajjā vapuḥkīrtirvidyā śāntiśca santatiḥ || 58 ||
[Analyze grammar]

kriyonnatyādikā dharmapatnyo goṣu vyavasthitāḥ |
yatra gāvastatra devā lakṣmīrdharmaśca rakṣakāḥ || 59 ||
[Analyze grammar]

godātā labhate sarvaṃ prāsādān bhavanāni ca |
strīryuvatīrdāsadāsīḥ śayanāsanapānakam || 60 ||
[Analyze grammar]

bhogyabhogān pānagṛhabhakṣyabhojanasaṃcayān |
vājino vāraṇān yānavāhanāni ca vāṭikāḥ || 61 ||
[Analyze grammar]

dadata gopradātāraṃ citraguptājñayā'nugāḥ |
imaṃ tvāmrapradātāraṃ tathodyānasamarpakam || 62 ||
[Analyze grammar]

dadatā''mravaṇaṃ ramyaṃ divyakanyāṃ parīṃ śubhām |
ityevaṃ bahudhā tatrā''karṇitaṃ dṛṣṭamityapi || 63 ||
[Analyze grammar]

gṛhād gṛhāntaraṃ sthalāt sthalāntaraṃ tu gacchatā |
kaṣṭātkaṣṭataraṃ saumyāt sukhātsukhataraṃ tathā || 64 ||
[Analyze grammar]

karmahāniḥ karmamahodayo''pyālokito mayā |
tato'haṃ bhagavān dharmarājasya saṃsadi tvayam || 65 ||
[Analyze grammar]

tāvattatra samāyāto nārado dyotitaprabhaḥ |
yamarājaḥ pūjayitvā taṃ nyaṣādayadāsane || 66 ||
[Analyze grammar]

prāha pūtā vayaṃ sarve deśaḥ pūtastavā''gamāt |
yatkāryaṃ yena vā kāryaṃ prabrūhi bhagavanniti || 67 ||
[Analyze grammar]

śrutvā tu nāradaḥ prāha saṃśayaṃ chindhi me param |
amaratvaṃ kathaṃ yānti dānena niyamena vā || 68 ||
[Analyze grammar]

vratena tapasā vāpi japenopāsanena vā |
kenā'tulāṃ śriyaṃ yānti kīrtiṃ sthānaṃ ca śāśvatam || 69 ||
[Analyze grammar]

kena gacchanti narakaṃ pāpiṣṭhaṃ lokagarhaṇam |
sarvamākhyāhi tattvena bhaviṣyati hitaṃ param || 70 ||
[Analyze grammar]

yamarājastamuvāca śṛṇvatāṃ tatra vartinām |
dharmeṇa tu janā yānti svargaṃ puṇyasamarjitam || 71 ||
[Analyze grammar]

adharmeṇa tu nirayān bandhāṃśca bahujātikān |
agnicinnarakaṃ naiva yāti kadāpi nārada || 72 ||
[Analyze grammar]

putravān bhūmidaḥ śūro vedaśāstraviśāradaḥ |
jñānavān satyavartmā ca patnīvrataḥ pativratā || 73 ||
[Analyze grammar]

śāṭhyakāpaṭyahīnāśca svāmibhaktāstu dehinaḥ |
ahiṃsakā akṛtaghnā brahmacaryādiniṣṭhitāḥ || 74 ||
[Analyze grammar]

dānino dvijabhaktāśca pitṛbhaktaśca sādhavaḥ |
satā dāsā pāradāryarahitāśca dayālavaḥ || 75 ||
[Analyze grammar]

sarvabhūtātmavettāro na yānti nirayān kvacit |
yātanāpūrṇakānduḥkhānpāpiṣṭhāṃstamasāvṛtān || 76 ||
[Analyze grammar]

ye janā jñānavanto'tra ye ca vidyāṃ parāṃ gatāḥ |
udāsīnā na gacchanti svāmyarthe ca hatā janāḥ || 77 ||
[Analyze grammar]

sarvahite ratāḥ śuśrūṣakā dātāra eva ye |
tilagopṛthivīsvarṇakanyādānakarāstathā || 78 ||
[Analyze grammar]

annadā jaladāścāpi satrasaṃcālakāstathā |
yājinaḥ kṛtinaścāturmāsyavratārthinaśca ye || 79 ||
[Analyze grammar]

kārtikādivratavanto gurvājñāvartanāstu ye |
maunādiguṇavanto'pi nityaṃ svādhyāyakārakāḥ || 80 ||
[Analyze grammar]

dāntāḥ saumyāḥ svātmabhāvāḥ parvendriyajayāstathā |
nivṛttāḥ sarvakāmebhyo nirāśā nirjitendriyāḥ || 81 ||
[Analyze grammar]

na gacchanti nirayāṃste'maratvaṃ prāpnuvanti ca |
bhaktyā'maratvaṃ saṃyānti kṛṣṇanārāyaṇasya vai || 82 ||
[Analyze grammar]

jñānā'bhayapradānena naiṣṭhikaniyamena ca |
brahmavratena jñānātmatapasā oṃ harirjapāt || 83 ||
[Analyze grammar]

kṛṣṇanārāyaṇopāstyā hyamaratvaṃ tu śāśvatam |
kṛṣṇanārāyaṇasevā śriyaṃ lakṣmīṃ dadāti hi || 84 ||
[Analyze grammar]

satāṃ sevā gavāṃ sevā kīrtiṃ sthānaṃ dadāti hi |
lokagarhitakāryeṇa yāti sthānaṃ tu garhitam || 85 ||
[Analyze grammar]

tapasā prāpyate svargaṃ tapasā prāpyate yaśaḥ |
āyuḥprakarṣo bhogāśca tapasaiva bhavanti hi || 86 ||
[Analyze grammar]

jñānaṃ vijñānamārogyaṃ rūpasaubhāgyasampadaḥ |
dhanapatnīsutadāsāḥ tapasā sarvamāpyate || 87 ||
[Analyze grammar]

evaṃ maunena vāksiddhiḥ santoṣātsukhamuttamam |
upabhogāśca dānena brahmacaryeṇa jīvitam || 88 ||
[Analyze grammar]

ahiṃsayā tvanudvego dīkṣayā kulajanma ca |
phalamūlāśino rājyaṃ svargaḥ parṇāśino bhavet || 89 ||
[Analyze grammar]

payobhakṣā divaṃ yānti dravyadā yānti cāḍhyatām |
guruśuśrūṣayā śrāddhadānena śubhasantatim || 90 ||
[Analyze grammar]

rasadānā gavādyāśca bhavanti tṛṇaśāyinām |
svayaṃ triṣavaṇād brahma jalapāteṣṭalokabhāg || 91 ||
[Analyze grammar]

yajñakartā svaḥ prayāti saubhāgyena pramodate |
annadānena ca prāpnotyannaṃ medhāṃ smṛtiṃ divam || 92 ||
[Analyze grammar]

chatradānena sāmrājyaṃ gṛhadānād gṛhādikam |
rathayānapradānena yānavāhanavān bhavet || 93 ||
[Analyze grammar]

vastradātā suśṛṃgārān dhanaputrāṃśca saṃlabhet |
pānīyadātā tṛptiṃ vai śāśvatīṃ labhate divi || 94 ||
[Analyze grammar]

annapānādidānena kāmabhogaiḥ sutṛpyate |
puṣpagandhaphalavṛkṣadātā strīratnavadgṛham || 95 ||
[Analyze grammar]

śayanānyanulepāṃśca gandhakajjaladhūpakān |
srajo dadāti yaḥ śayyāmārāmaṃ phalipādapam || 96 ||
[Analyze grammar]

saḥ strīsmṛddhaṃ gajavājipūrṇaṃ gṛhaṃ prapadyate |
dhūpadīpapradātā ca prāpnoti vasusāmyatām || 97 ||
[Analyze grammar]

gajagovṛṣadānena svargaṃ śāśvatamāpyate |
ghṛtadānena tejasvī sukumāro hi jāyate || 98 ||
[Analyze grammar]

tailadānena vai snigdhaścamatkārakaro bhavet |
madhumiṣṭaśarkarādidātā tṛptagṛho bhavet || 99 ||
[Analyze grammar]

dīpadānād dyutimān syāt pāyasena vapurdṛḍham |
kṛsarānnāt snigdhasaumyabhāvaṃ labhate surūpitām || 100 ||
[Analyze grammar]

phalaistu labhate putraṃ puṣpaiḥ saubhāgyamityapi |
rathairdivyaṃ vimānantu yānaṃ vāhanamityapi || 101 ||
[Analyze grammar]

abhayasya pradānena prāṇadānena cā'pyatha |
sarvakāmapradānena sarvānkāmānavāpnuyāt || 102 ||
[Analyze grammar]

iti te kathitaṃ lakṣmi phalaṃ yamena bhāṣitam |
nāradāya tu tatsarvaṃ viprebhyo nāciketasā || 103 ||
[Analyze grammar]

śrutvā tu nārado natvā yamarājaṃ punaḥ punaḥ |
yayau pūjāṃ gṛhītvā ca satyaloke vihāyasā || 104 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kutayugasantāne yāmyacakre citraguptājñayā pāpināmānayanāya dūtānāṃ pravṛttiḥ dattadānānāṃ phalodayāḥ nāradāya dharbharājoktaḥ phalodayaḥ prāptiścetyādinirūpaṇanāmaikaṣaṣṭayadhikatriśatatamo'dhyāyaḥ || 361 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 361

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: