Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 359 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi nāciketā dṛṣṭavān yamayātanāḥ |
jagād brāhmaṇān sarvān yathādṛṣṭā vadāmi te || 1 ||
[Analyze grammar]

nāciketā dvijānprāha rājā pretapurādhipaḥ |
sabhāmadhye mayā dṛṣṭo bahukāryavicakṣaṇaḥ || 2 ||
[Analyze grammar]

me tvekamṛṣabhaṃ yamaḥ satkārārthaṃ dadau tathā |
āsanaṃ pādyamarghyaṃ ca pūjāṃ me vidhinā dadau || 3 ||
[Analyze grammar]

nyaṣādayat kāṃcanasyāsane māṃ puṣpaśobhite |
pūrvaṃ raudramukhaḥ kintu tadā saumyānano'bhavat || 4 ||
[Analyze grammar]

lohite tasya netre'pi jajñāte padmasadṛśe |
evaṃ dṛṣṭvā mayā tatra viśvastaṃ bhāvanānvite || 5 ||
[Analyze grammar]

atha stutiḥ kṛtā tasya suśāntahṛdayena vai |
tvaṃ vai karmaphaladātā pitṝṇāṃ paramo mahān || 6 ||
[Analyze grammar]

śrāddhe dhātā vidhātā ca dharmarāja namo'stu te |
kālakāla karmavettṛn pretanātha namostu te || 7 ||
[Analyze grammar]

daṇḍapāṇe pāśahasta dharmamūrte namo'stu te |
sūryavarṇaṃ kṛṣṇavarṇaṃ havyakavyād te namaḥ || 8 ||
[Analyze grammar]

surūpa krūrarūpā'pi nyāyamūrte ca te namaḥ |
na tvāṃ cālayituṃ śaktāstāpasā ṛṣayo'pi vā || 9 ||
[Analyze grammar]

itistotraṃ śubhaṃ śrutvā yamarāja uvāca mām |
parituṣṭo'smi bhadraṃ te brūhi kiṃ karavāṇi te || 10 ||
[Analyze grammar]

ahaṃ tadā'vadad tasmai deśaṃ te darśaya prabho |
pāpānāṃ ca śubhānāṃ ca draṣṭumicchāmi yātanāḥ || 11 ||
[Analyze grammar]

citraguptaṃ pradhānaṃ te draṣṭumicchāmi darśaya |
yamarājaḥ samāhūya dūtaṃ māṃ cāpyapreṣayat || 12 ||
[Analyze grammar]

citraguptaṃ prati prītyā māṃ dṛṣṭvā citraguptakaḥ |
pratyutthāya cakārātisvāgataṃ vai kṛtāṃjaliḥ || 13 ||
[Analyze grammar]

uvācainaṃ darśayantu bhṛtyāḥ pretanivāsanam |
asya rakṣā ca guptiśca bhavadbhiḥ kriyatāmiti || 14 ||
[Analyze grammar]

sandiṣṭā māṃ tvaramāṇā dūtā ninyuḥ phalālayam |
dvārābhyāśe mayā dṛṣṭaṃ śṛṇutaitadbhayāvaham || 15 ||
[Analyze grammar]

yamadūtā bandhayanti nirdahanti ca dehinaḥ |
pāṭayanti prahāraiśca tāḍayanti punaḥ punaḥ || 16 ||
[Analyze grammar]

veṇuyaṣṭiprahāraiśca praharanti ca pāpinaḥ |
bhagnā bhinnāḥ chinnagātrā bhagnapṛṣṭhaśirodharāḥ || 17 ||
[Analyze grammar]

rudanti karuṇaṃ ghoraṃ trātāraṃ nāpnuvanti te |
kecinnarake pacyante dahyante cograpāvake || 18 ||
[Analyze grammar]

tailapāke vipacyante kṣāre klidyanta eva ca |
kecid yantre prapīḍyante śoṇitaṃ sravate tataḥ || 19 ||
[Analyze grammar]

vaitaraṇī nadī tatra vahati dustarā'ghinām |
āropyante mahāśūle badhyante pādayostathā || 20 ||
[Analyze grammar]

prakṣipyante vaitaraṇīnadyāṃ daśanti daṃṣṭriṇaḥ |
adha ūrdhvaṃ jalāvarttabhramitā ūrmiduḥkhitāḥ || 21 ||
[Analyze grammar]

vilokyante sahasrāṇi śuṣyanti tvapare'nile |
mañjantaśca vamantaśca mūrchayantaśca dehinaḥ || 22 ||
[Analyze grammar]

dṛśyante bahavastatra trātāraṃ nāpnuvanti te |
athā'nye bahubhirdūtairāropya kūṭaśālmalim || 23 ||
[Analyze grammar]

asiśaktiprahāraiśca tāḍyante lohakaṇṭakaiḥ |
kūṣmāṇḍā yātudhānāśca kāṃścit saṃcūrṇya yānti ca || 24 ||
[Analyze grammar]

rākṣasā māṃsabhoktāraḥ khādanti ghnanti cāparān |
cūṣayitvā'parān kecid visṛjanti kṣitau tathā || 25 ||
[Analyze grammar]

tato jīvena saṃyuktāścūṣitā api vai punaḥ |
yathāpūrvāḥ prajāyante cūṣayanti ca tānpunaḥ || 26 ||
[Analyze grammar]

pāpāste pāhi muñceti vadantyapi yamānugāḥ |
pāpapratiphalārthaṃ vai sūdayanti punaḥ punaḥ || 27 ||
[Analyze grammar]

pāṣāṇavarṣaiḥ kecittu pāṃśuvarṣaistathā'pare |
mṛdyante vidrutāḥ praviśanti bile jvalanti ca || 28 ||
[Analyze grammar]

dūtairhatā mahāgnau te pacyante vaṃśatāḍitāḥ |
jalaṃ pradīyatāṃ ceti bruvate naḥ prasīdatha || 29 ||
[Analyze grammar]

taptaṃ jalaṃ dīyate ca pibanti hṛdaye tadā |
dahyanti cāntaraistāpaiḥ krośanti ca bhayaṃkaram || 30 ||
[Analyze grammar]

atha puṇyavatāṃ bhūmirdṛṣṭā yatra mayā muhuḥ |
sukhino'pi prāṇino vai dṛṣṭā modabharāstathā || 31 ||
[Analyze grammar]

yeṣāmagre'nnamiṣṭānnabhakṣyāṇāṃ santi rāśayaḥ |
dadhikṣīrarasāścāpi kṛsarānnaṃ ca pāyasam || 32 ||
[Analyze grammar]

phalānāṃ rāśayaścāpi peyānāṃ kalaśā hradāḥ |
bhojyacośyasulehyāni bahūni santi sannidhau || 33 ||
[Analyze grammar]

dravyāṇi tailapūgādicarvaṇāni vibhānti ca |
tapo'rjitāni divyāni tiṣṭhanti sukṛtātmanām || 34 ||
[Analyze grammar]

mālyāni dhūpagandhāśca vastrabhūṣāparicchadāḥ |
manoharāstathā kāntā kāntimatyo ramanti ca || 35 ||
[Analyze grammar]

pramadāḥ sarvavibhūṣā yuvatyo bhojanāni vai |
kāntān svarṇāsane pariveṣayanti vilokitāḥ || 36 ||
[Analyze grammar]

gṛhītakuṃbhamaṇikāḥ pātrahastāstathā'parāḥ |
sumanaḥpādyahastāśca bhojayanti sahasraśaḥ || 37 ||
[Analyze grammar]

nūpuraśṛṃkhalāśobhikiṃkiṇījālasusvanāḥ |
sannidhāya subhogyāni tiṣṭhanti ca manoharāḥ || 38 ||
[Analyze grammar]

sevante cātiviśrāntān yūno rūpaguṇākarān |
brūvate miṣṭamadhurasvaraṃ kāle ca yoṣitaḥ || 39 ||
[Analyze grammar]

athopadeśakartāro dūtāścāpyavalokitāḥ |
nighnantaśca hasantaśca krūrā niṣṭhuravādinaḥ || 40 ||
[Analyze grammar]

bho bhoḥ kṛtaghnā lubdhāśca sarvadānavivarjitāḥ |
parāpavādaniratāḥ parātmaduḥkhadā janāḥ || 41 ||
[Analyze grammar]

sulabhāni na dattāni vibhave sati laukike |
pānīyamatha kāṣṭhāni miṣṭānnaṃ sukhamāgatam || 42 ||
[Analyze grammar]

tena vadhyā bhavanto vai jātā yamakarairiha |
karmaṇāṃ tu kṣayaṃ kṛtvā vimuktā yāntu vai bhuvam || 43 ||
[Analyze grammar]

punaḥ pāpaṃ na kartavyaṃ daridrakulajanmibhiḥ |
puṇyaṃ samyak prakartavyaṃ puṇyāḥ svargaṃ hi bhuñjate || 44 ||
[Analyze grammar]

tataḥ satyaratā bhūtvā dayāvantaḥ sudhārmikāḥ |
gacchantu paramaṃ sthānaṃ pṛthivyāṃ vā mahatkule || 45 ||
[Analyze grammar]

kṛṣṇā''rādhanayā bhaktyā bhaviṣyati parāgatiḥ |
yadvā sundaranārīṇāṃ smṛddhaṃ svargamavāpsyatha || 46 ||
[Analyze grammar]

iti spaṣṭaṃ mayā tatrā''karṇitaṃ sūpadeśanam |
athā'pyagre nītavanto bhṛtyā māṃ bhūmikāntaram || 47 ||
[Analyze grammar]

ardanaṃ tāḍanaṃ yatra mardanaṃ chedanaṃ tathā |
cūrṇanaṃ bhedanaṃ yatra dāhanaṃ kaccarādivat || 48 ||
[Analyze grammar]

jīvānāṃ vai mayā dṛṣṭaṃ pāpināṃ trāsadāyakam |
notsahe varṇanaṃ kartuṃ dayārdrahṛdayaṃ yataḥ || 49 ||
[Analyze grammar]

tathāpyāgrahayuktatvād ṛṣayaḥ pravadāmyaham |
yatra kṣititalaṃ sarvamāyasaiḥ kaṇṭakaiścitam || 50 ||
[Analyze grammar]

viṣamaṃ viṣasaṃlagnaṃ vahnivyāptaṃ tamomayam |
athātra chinnapādāśca chinnapāṇiśirodharāḥ || 51 ||
[Analyze grammar]

pāpācārā vapuṣmantaḥ pātyante yamabhṛtyakaiḥ |
striyaḥ kṛtyāsvarūpāśca pratīkṣante vyavāyinaḥ || 52 ||
[Analyze grammar]

āgatān vahnisaṃtapte nikṣipanti śilātale |
kliśyanti bahavo duṣṭāstrātāraṃ nāpnuvanti te || 53 ||
[Analyze grammar]

athā'nye tu śvabhirghorairāpādatalamastakam |
bhakṣyamāṇā mayā dṛṣṭāḥ prakrośanto muhurmuhuḥ || 54 ||
[Analyze grammar]

athā'nye ca mayā dṛṣṭā mahādaṃṣṭrāḥ kṛśodarāḥ |
kṣudhitāstṛṣitāḥ sūcīmukhā pīḍyanta eva te || 55 ||
[Analyze grammar]

annāni bhojyavastūni milanti naiva vāryapi |
ayaḥsāramayī nārī vahnitaptā hi kṛtyakā || 56 ||
[Analyze grammar]

āliṃgati naraṃ tatra dhāvante tvanudhāvati |
vadatyahaṃ te bhaginī hyahaṃ bhāryā sutasya te || 57 ||
[Analyze grammar]

mātṛsvasā pitṛsvasā mātulānī ca te hyayam |
gurubhāryā sutā te'smi pūrvaṃ prasahya dharṣitā || 58 ||
[Analyze grammar]

puṃstvaṃ pāpaphalaṃ pāpa mokṣyase nahi duṣkṛtāt |
jvālayiṣye haniṣye'haṃ kathaṃ dhāvasi dūrataḥ || 59 ||
[Analyze grammar]

śrāvayanti bodhayanti cābhidravanti pāpinām |
anupīḍya durātmānaṃ dharṣayanti sudāruṇam || 60 ||
[Analyze grammar]

kiṃ krandasi duṣkarmin tvāṃ pariṣvakto ratiṃ kuru |
yatra kvāpi dhāvasi tvāṃ na tyakṣye pāradārikam || 61 ||
[Analyze grammar]

etat kutuhalaṃ dṛṣṭaṃ yuvatyastādṛśānnarān |
lohayaṣṭiprahārādyaistāḍayanti punaḥ punaḥ || 62 ||
[Analyze grammar]

athā'nye duḥkhino dṛṣṭāstāḍitā daṇḍamudgaraiḥ |
vyāghrasiṃhaśṛgālādyaiḥ rākṣasairgardabhaiḥ śvabhiḥ || 63 ||
[Analyze grammar]

bhakṣyanta śvāpadaiḥ kākairgṛdhraiśca kṛkalāsakaiḥ |
athānye ca mayā dṛṣṭā vidāritā vibheditāḥ || 64 ||
[Analyze grammar]

asitālavane dūtairjvālāvane pradāhitāḥ |
chinnā dagdhā hanyamānā vidhṛṣṭāśca nadanti te || 65 ||
[Analyze grammar]

tān vayāṃsyāyasaistuṇḍairdaṃṣṭrābhiḥ śvādayastathā |
kravyādā hiṃsakā vyāghrāḥ khādanti ruṣitāstadā || 66 ||
[Analyze grammar]

ṛkṣadvīpe mayā dṛṣṭā yamaṛkṣairvipāṭitāḥ |
kecinmudgarabhagnāṃgāḥ śūlalagnāstathā pare || 67 ||
[Analyze grammar]

anye kṣiptā mayā dṛṣṭā vāpīhradanadīṣu te |
rudhirasya taḍāgeṣu kūpapuṣkariṇīṣu ca || 68 ||
[Analyze grammar]

pūtimāṃsakṛmikīṭā'medhyeṣu ca sarassu ca |
jighrantaḥ pāpino gandhaṃ majjantaścāvalokitāḥ || 69 ||
[Analyze grammar]

asthipāṣāṇarudhiravarṣābhiścūrṇitāstathā |
dhāvantaśca plavantaśca hā hatāḥ sma prabhāṣiṇaḥ || 70 ||
[Analyze grammar]

krandantaḥ karuṇastatra ruddhā viddhāḥ śrutā mayā |
sthūlasthāṇuprabaddhāśca kecidudbandhane dhṛtāḥ || 71 ||
[Analyze grammar]

śilābhirarditāścānye śastraiśca śakalīkṛtāḥ |
mayā vai duḥkhino dṛṣṭāḥ krandanaṃ dāruṇaṃ śrutam || 72 ||
[Analyze grammar]

darśitāśca tato dūtairaṣṭau narakā dāruṇāḥ |
taptaṃ cāpi mahātaptaṃ mahārauravarauravau || 73 ||
[Analyze grammar]

saptatālaḥ kālasūtraṃ tāmisro'ndhatāmisrakaḥ |
prathame prathamaṃ duḥkhaṃ dvitīyaṃ dviguṇaṃ tvakam || 74 ||
[Analyze grammar]

tṛtīye triguṇaṃ kaṣṭaṃ caturthe tu caturguṇam |
pañcame pañcaguṇakaṃ ṣaṣṭhe ṣaḍguṇakaṣṭakam || 75 ||
[Analyze grammar]

saptame saptaguṇakamaṣṭame'ṣṭaguṇaṃ tvakam |
duḥkhitānāṃ tatra duḥkhaṃ duḥkhād duḥkhataraṃ tataḥ || 76 ||
[Analyze grammar]

duḥkhamevā'tra na sukhaṃ duḥkhairduḥkhaṃ vivṛdhyate |
upāyastatra naivāsti yena svalpaṃ sukhaṃ bhavet || 77 ||
[Analyze grammar]

śabde sparśe rase rūpe gandhe śārīramānasaiḥ |
duḥkhāntagāmibhirduḥkhaiḥ pīḍyante pāpakāriṇaḥ || 78 ||
[Analyze grammar]

āyasaiḥ kaṇṭakaistīkṣṇaistaptaistaptā''vṛtā sthalī |
antarīkṣaṃ khagānīkairagnijihvaiḥ samāvṛtam || 79 ||
[Analyze grammar]

bubhukṣā'ti pipāsā'ti uṣṇamatyuṣṇamityapi |
śītaṃ cāpyatiśītaṃ ca vāyurjvālā'timiśritaḥ || 80 ||
[Analyze grammar]

pātukāmo jalaṃ dūtairnīyate sara uṣṇakam |
prekṣate dhāvati pātuṃ pibatyantaḥ pradahyati || 81 ||
[Analyze grammar]

tasya pakvāni māṃsāni rākṣasā matsyakādayaḥ |
avadhṛtya samutpāṭya khādanti ca hasanti ca || 82 ||
[Analyze grammar]

atha kṣārodake taiśca kṣipyate vai mahāhrade |
kṣārahūtā bhakṣayanti samāṃso jāyate punaḥ || 83 ||
[Analyze grammar]

karīṣagarte santapte kuṃbhīpāke bhayaṃkare |
peśīṃ peśīṃ supakvāṃ ca samutpāṭya tu dehinaḥ || 84 ||
[Analyze grammar]

khādanti yamagāḥ piṣṭvā daśanaiḥ svādavedinaḥ |
iti dṛṣṭā mayā pāpāḥ krośanto'dūravartinaḥ || 85 ||
[Analyze grammar]

atha śṛṃgāṭakasthalyāṃ dṛṣṭāḥ sutaptavāluke |
sthale dahyante chidyante vidhyante kaṇṭakaiśca ye || 86 ||
[Analyze grammar]

bhidyante cāpi pātyante pīḍyante yamadūtakaiḥ |
kṛṣyante ca viśasyante hyutkocyante ca pāpinaḥ || 87 ||
[Analyze grammar]

śyāmāḥ śabalāḥ śvapadāḥ khādanti sarpavṛścikāḥ |
athānyaśca mayā dṛṣṭo narakaḥ kūṭaśālmaliḥ || 88 ||
[Analyze grammar]

kṛṣyante pāpinastatra yāvadasthyavaśeṣitāḥ |
kuṭyante prāṇinastatra dūtaiścūrṇyanta ugrakaiḥ || 89 ||
[Analyze grammar]

chinnaṃgāḥ sarvagātreṣu vindanti duḥkhamulbaṇam |
athānyā ca mayā dṛṣṭā nadī kardamavālukā || 90 ||
[Analyze grammar]

agnijvālāpravāhā ca vahneyavyālanakrakā |
āgneyajhaṣasaṃvyāptā hyuttāryante tu tāṃ marāḥ || 91 ||
[Analyze grammar]

tathā sarid vaitaraṇī dṛṣṭā lavaṇakardamā |
carmamāṃsā'sthipaṃkā ca samajjālālalohitā || 92 ||
[Analyze grammar]

vajradaṃṣṭrā karkaṭakā vajrajihvāśca jantavaḥ |
mahāviṣāśca makarā jhaṣāścāpyasthibhedanāḥ || 93 ||
[Analyze grammar]

yatra pāpān bhakṣayanti gilanti cotkiranti ca |
punarvai māṃsalāḥ prāgvad bhavantyeva ca pāpinaḥ || 94 ||
[Analyze grammar]

athāgre bhūtale śūnyāgāraṃ dṛṣṭaṃ sagahvaram |
mūṣakā vajradantāśca saviṣā bhakṣayanti tān || 95 ||
[Analyze grammar]

mūṣakairjagdhagātrāśca hyasthimātrāvaśeṣitāḥ |
punarvai vāyunā spṛṣṭā bhavanti māṃsalāstu te || 96 ||
[Analyze grammar]

athāgre rukṣakavanaṃ dṛṣṭaṃ raudrapatatriyuk |
māṃsādaiḥ pakṣibhiryatra vṛkṣārūḍho'pi bhakṣyate || 97 ||
[Analyze grammar]

nirmāṃso nistvagasthī ca niḥśirājālakastathā |
nirakṣiśrāvaṇaḥ pāpaḥ kriyate tīkṣṇacañcubhiḥ || 98 ||
[Analyze grammar]

athāgre tu mayā dṛṣṭo vaṭavṛkṣo mahāruṇaḥ |
vajrakāṣṭho hyapradāhyo dolāsahasrasaṃyutaḥ || 99 ||
[Analyze grammar]

yadadho yamacullī vai daśayojanavistṛtā |
triyojanasugambhīrā nityaṃ prajvālitā hi sā || 100 ||
[Analyze grammar]

pretānāṃ tu sahasrāṇi prayutānyarbudāni ca |
prakṣipyante'tra satataṃ rākṣasairyamakikaraiḥ || 101 ||
[Analyze grammar]

vaṭaśākhāvaddharajjvā pāpinaṃ tvantarālake |
adhaḥśirasaṃ ta badhvā bharjayanti tvadanti ca || 102 ||
[Analyze grammar]

cullyāṃ kṣipanti kaścicca bharjitānapyadanti ca |
yamabhṛtyāstathā pretā āsvādayanti harṣitāḥ || 103 ||
[Analyze grammar]

cullīkukṣeḥ śakunikā'bhidhā nadī tu veginī |
vasāmedovahā yāti tatra kṣipanti pāpinaḥ || 104 ||
[Analyze grammar]

tatrā'tha dṛṣṭamatyugraṃ yātanāsaptakaṃ tataḥ |
ekaikaṃ dustaraṃ ghoraṃ bhuṃkte pāpī yathākramāt || 105 ||
[Analyze grammar]

daśa tatra mahāśūlāḥ kuṃbhīpākāstrayodaśa |
vahnitapteṣu śūleṣu protāḥ pacyanta eva te || 106 ||
[Analyze grammar]

śuṣkodapāne sadhūmre hyadhaḥśīrṣo'valambate |
taptatailakaṭāhe ca jvālyate pacyate tathā || 107 ||
[Analyze grammar]

karīṣagarte nikṣiptaḥ pacyate medavahninā |
evaṃ dṛṣṭā mayā jīvāḥ pacyamānāḥ pradāhitāḥ || 108 ||
[Analyze grammar]

atho yamanadī dṛṣṭā taptatrapupravāhikā |
tatra nimajjya jīvā vai pacyante pāpakāriṇaḥ || 109 ||
[Analyze grammar]

atha śītajalā dṛṣṭā dīrghikā śītakānanā |
yatra śītajalaṃ pītvā kṣaṇaṃ viśrāntirāpyate || 110 ||
[Analyze grammar]

bhakṣyaṃ bhojyaṃ yamasvasā yamī dadāti tatra vai |
tataḥ śūlatraho nāma pāṣāṇaḥ śatayojanaḥ || 111 ||
[Analyze grammar]

parvato hi mayā dṛṣṭo jīmūtastatra varṣati |
jīvāstatra nimajjanti tvagre gacchanti vai tataḥ || 112 ||
[Analyze grammar]

tataḥ śṛṃgārakavana dṛṣṭaṃ sadaṃśamakṣikam |
dṛṣṭaḥ pāpī ca vā spṛṣṭaḥ kṛmirūpo hi jāyate || 113 ||
[Analyze grammar]

athānyā bhūmikā dṛṣṭā yatra paśyati bāndhavān |
mātaraṃ pitaraṃ putrān dārāṃstathā priyān janān || 114 ||
[Analyze grammar]

teṣāmagre vadhyamānaḥ krandate trāsadaṃ tadā |
laguḍairmudgarairdaṇḍairjānubhirveṇubhistathā || 115 ||
[Analyze grammar]

muṣṭibhiśca yaṣṭibhiśca kaśābhiḥ śṛṃkhalādibhiḥ |
athānyā bhūmikā dṛṣṭā pretasthāvaratāpradā || 116 ||
[Analyze grammar]

tatra yāto vrajed pretaḥ sthāvaraṃ bhāvameva yat |
ṣaṣṭivarṣasahasrāṇi paśubhāve tu vindati || 117 ||
[Analyze grammar]

svedajo jāyate paścāt tataḥ pakṣī prajāyate |
goyonau tu tato gatvā punarbhavati mānavaḥ || 118 ||
[Analyze grammar]

yādṛk saṃsāracakraṃ vai tadbhāve tvasti rekhitam |
tathā tā yātanā bhuktvā viprādiṣu prajāyate || 119 ||
[Analyze grammar]

ityantaṃ vai mayā dṛṣṭaṃ yamadūtaiḥ pradarśitam |
śrāntā matsahitā dūtā yayuste citraguptakam || 120 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne yāmyacakre nāciketaḥkṛtayamarājastutiḥ vividhanarakāvalokanāya yamarājā''jñā duḥkhadanirayayātanāvalokanam yātanāvarṇanam nāciketasā sahitānāṃ dūtānāṃ citraguptaṃ pratyāgamanamityādinirūpaṇanāmaikonaṣaṣṭyadhikatriśatatamo'dhyāyaḥ || 359 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 359

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: