Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 358 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi nāciketāḥ svānubhūtaṃ jagāda tān |
kathyamānaṃ mayā viprāḥ śṛṇvantu yamakautukam || 1 ||
[Analyze grammar]

yamamārge gacchatā tu mayā dṛṣṭā hiṃ dehinaḥ |
puṇyāḥ puṇyavimānādivāhanaiḥ sahitāḥ sukhāḥ || 2 ||
[Analyze grammar]

pāpāḥ sādhanaśūnyāśca yamadūtaiḥ sutāḍitāḥ |
mārge tu vikaṭe yānti yamasthānaṃ suduḥkhitāḥ || 3 ||
[Analyze grammar]

pāpakṛtān kathayāmi dṛṣṭā ye mārgagā mayā |
asatyavādinaḥ krūrā jantustrībālaghātakāḥ || 4 ||
[Analyze grammar]

sādhubrahmahaṇo duḥkhakarā viśvāsaghātakāḥ |
śaṭhāḥ kṛtaghnā lolubhāḥ paradārābhihāriṇaḥ || 5 ||
[Analyze grammar]

kanyāghātakarā ye ca dharmamārgavināśakāḥ |
prasahya pāpakartāro madyamāṃsādisevinaḥ || 6 ||
[Analyze grammar]

jihmā vinindakā mātṛpitṛgurupraghātakāḥ |
mātāpitrostyājakāśca satīsādhvīsuduḥkhadāḥ || 7 ||
[Analyze grammar]

gurudveṣakarā devadveṣiṇo vaṃcakāḥ khalāḥ |
gṛhakṣetraharāḥ setubandhanāśakarāstathā || 8 ||
[Analyze grammar]

śraddhāhīnā nāstikāśca nirdayāḥ śaucavarjitāḥ |
dāraputravihīnāśca vratabhaṃgādikārakāḥ || 9 ||
[Analyze grammar]

dvijā dvijatvahīnāśca bhraṣṭācārā vidharmiṇaḥ |
sarvabhakṣāḥ sarvakāryāḥ sarvamithunakāriṇaḥ || 10 ||
[Analyze grammar]

ātatāyijanāścāpi pāpisaṃgakarāstathā |
patipatnīkleśadāśca patikleśapradāḥ striyaḥ || 11 ||
[Analyze grammar]

nārīkleśapradāścāpi vittahāriṇa eva ye |
kapaṭamānakartāro mithyādoṣakalaṃkadāḥ || 12 ||
[Analyze grammar]

kūṭauṣadhapradātāro vārtābhirvañcakāstathā |
agniśastraprahātāraścakre tilādipīḍakāḥ || 13 ||
[Analyze grammar]

devālayānnasatrādibhaṃjakā vṛkṣanāśakāḥ |
kūṭaśāsanakā ye ca sūcakāḥ karṇabhedakāḥ || 14 ||
[Analyze grammar]

tīrthapradūṣakā ye ca kalaheṣṭātiniṣṭhurāḥ |
narāḥ striyastathākarmakarā dṛṣṭā mayā pathi || 15 ||
[Analyze grammar]

gatāste yamasadanaṃ citraguptādyadhiṣṭhitam |
ahaṃ drāgeva gatavān yamarājagṛhāṃgaṇam || 16 ||
[Analyze grammar]

satyavratākṣarāṇyeva phālake mama te bhaṭāḥ |
vācayitvā praṇamanti darśayanti ca mārgakam || 17 ||
[Analyze grammar]

yamarājagṛhaṃ ramyaṃ mahāprākāraveṣṭitam |
dṛṣṭaṃ mayā'sanaṃ tasya gopure divasatrayam || 18 ||
[Analyze grammar]

kṛtaṃ paścād yamaḥ sākṣādāyātaḥ svāgatāya me |
sammānya ninye māṃ tasya viśālabhavanāntaram || 19 ||
[Analyze grammar]

varān datvā tato mahyaṃ dharmarājapuraṃ mahat |
darśitaṃ tadbhaṭaistasyājñayā dṛṣṭaṃ mayā'bhitaḥ || 20 ||
[Analyze grammar]

yojanānāṃ sahasraṃ tu vistarād dviguṇāyatam |
dviguṇaṃ pariveṣeṇa parikhābhiḥ samāvṛtam || 21 ||
[Analyze grammar]

bhavanairāvṛtaṃ divyairjāmbūnadamayaiḥ śubhaiḥ |
harmyaiḥ śatottarabhūmiprāsādaiḥ śikharānvitaiḥ || 22 ||
[Analyze grammar]

aṭṭālikānvitasaudhaiḥ kalaśānvitamandiraiḥ |
sauvarṇena ca mahatā prākāreṇābhiveṣṭitam || 23 ||
[Analyze grammar]

yatra yamapurībhṛtyāḥ pradhānāścādhikāriṇaḥ |
śravaṇā yāmyāḥ kālāśca bhaṭādyā vai nivāsinaḥ || 24 ||
[Analyze grammar]

tatramiṣṭasalilāśca nadyaḥ sarāṃsi dīrghikāḥ |
kūpāstaḍāgā nālinyo rājante vallikādrumaiḥ || 25 ||
[Analyze grammar]

dāsyo dūtyastathā patnyaḥ sevikā kanyakāḥ sutāḥ |
vasanti tatkuṭumbāni yamarājaprajātmakāḥ || 26 ||
[Analyze grammar]

gajavājirājahaṃsoṣṭrakagovṛṣabhādayaḥ |
nānājātipaśavo'pi vidyante tūpakārakāḥ || 27 ||
[Analyze grammar]

śukasārasamenādyāḥ pakṣivrātā vasanti vai |
sarvajīvaiḥ samākīrṇaṃ yamarājasya satpuram || 28 ||
[Analyze grammar]

puṣpodakā nadī vṛkṣavallīṣaṇḍasuśobhitā |
udyānādilasattīrā svarṇasopānavālukā || 29 ||
[Analyze grammar]

pratisaudhaṃ gatā yasyā nalinyo jalavāhikāḥ |
tatra miṣṭaśītavārihradeṣu divyavarṣmaṇaḥ || 30 ||
[Analyze grammar]

gandharvāḥ kinnarā dūtāḥ kinnaryo'pi suśobhanāḥ |
viśālajaghanā bhūṣācaṃcadgātrā ratipradāḥ || 31 ||
[Analyze grammar]

krīḍanti snānakāle vai kāmarūpadharāḥ striyaḥ |
rāmayanti narastatra yathākāmaṃ yathāsukham || 32 ||
[Analyze grammar]

tāṃ nadīṃ kṣobhayantyaśca gāyanti svapriyaiḥ saha |
divyamauktikaratnādikṛtasopānavistarām || 33 ||
[Analyze grammar]

vaivasvatīṃ nāmanadīṃ nagaramadhyagāminīm |
divyatoyāṃ sadā pūrṇāṃ kundābhahaṃsarājitām || 34 ||
[Analyze grammar]

padmavallīpuṣpaṣaṇḍavālakhilyādiśobhitām |
sugandhyamṛtavimalasalilāṃ saṃninādinīm || 35 ||
[Analyze grammar]

phalapuṣpataruṣaṇḍaiḥ kandamūlādibhiryutām |
nāryaḥ svarūpā avagāhya krīḍanti madavihvalāḥ || 36 ||
[Analyze grammar]

tathā gāyanti sahitā gītavāditratālakaiḥ |
kanyāsamūhā yattīrodyāneṣvārāmakeṣu ca || 37 ||
[Analyze grammar]

avatāreṣu ghaṭṭeṣu narā nāryo manoharāḥ |
viharanti pragāyanti tantrimṛdaṃgagītibhiḥ || 38 ||
[Analyze grammar]

gandhaḥ sugandhaḥ pavano'gurucandanavāsitaḥ |
śītamandaśca harmyeṣu caratyāmodakārakaḥ || 39 ||
[Analyze grammar]

vimānāni ca yānāni vaihāyasagamāni ca |
pracaranti jale vyomni sakāntapramadāni ca || 40 ||
[Analyze grammar]

rājamārgā vasataya ānandānandasaṃplutāḥ |
yāvadvidhasmṛddhiyuktā āpaṇādivirājitāḥ || 41 ||
[Analyze grammar]

sabhāgṛhāṇi divyāni divyapradarśanāni ca |
divyanāṭakanṛtyādigītigṛhāṇi santi ca || 42 ||
[Analyze grammar]

evaṃ dṛṣṭaṃ yamapuraṃ vistṛtaṃ sukhasaṃbhṛtam |
puṇyavatāṃ tu dvitīyaṃ vaikuṇṭhamiva bhāṣate || 43 ||
[Analyze grammar]

atha tadgopuraṃ ramyaṃ svarṇabhūmivirājitam |
daśayojanavistāraṃ tato dviguṇamāyatam || 44 ||
[Analyze grammar]

prākārobhayapārśvaṃ ca prāsādaśataśobhitam |
samālikhadivā''kāśaṃ nānāyantraprajālakam || 45 ||
[Analyze grammar]

svargamiva prakāśāḍhyaṃ dharmadarśipraveśanam |
devarṣipuṇyasatkarmakāriṇāṃ supraveśanam || 46 ||
[Analyze grammar]

tatraiva vihitaṃ dvāraṃ śāradrābhracayaprabham |
manuṣyāṇāṃ sukṛtīnāṃ praveśastatra nirmitaḥ || 47 ||
[Analyze grammar]

atha dhūmrasamavarṇaṃ bahudoṣasamanvitam |
āyasaṃ gopuraṃ tatra dakṣiṇaṃ bhīmadarśanam || 48 ||
[Analyze grammar]

raudraṃ taptaṃ dāvakaraṃ praveśo yatra pāpinām |
nṛśaṃsānāṃ ghātakānāṃ kravyādānāṃ durātmanām || 49 ||
[Analyze grammar]

pāpānāṃ khalu sarveṣāṃ jīvaduḥkhapradāyinām |
gopuraṃ paścimaṃ tatra bahuśastrādinirmitam || 50 ||
[Analyze grammar]

audumbaravahnijālasamāliptaṃ vidāhakam |
duṣkṛtīnāṃ praveśārthaṃ yamena kāritaṃ svayam || 51 ||
[Analyze grammar]

tatra pure sarvaratnamayī divyā sabhā''yatā |
yamena yojitā sā ca dharmitapasvimānavaiḥ || 52 ||
[Analyze grammar]

satyavādijitakrodhā'lubdhā'rāgaiḥ suśobhitā |
sā sabhā dharmayuktānāṃ sā sabhā pāpakāriṇām || 53 ||
[Analyze grammar]

sā sabhā sarvalokasya śubhasyaivā'śubhasya ca |
karmaṇāṃ nyāyadātrī sā sarvoṣāṃ dharmasaṃhitā || 54 ||
[Analyze grammar]

yatra madhyastharūpā nirapekṣā dharmapāṭhakāḥ |
cintayanti phalānyeva sarvalokahitāya vai || 55 ||
[Analyze grammar]

yathānyāyaṃ yathālekhaṃ yathākālanivedakāḥ |
manurvyāso'trirāpastambaśca śukro bṛhaspatiḥ || 56 ||
[Analyze grammar]

nāciketā gautamaśca śaṃkho likhita ityapi |
pulastyo bhṛguraṃgirā vahnirvāyuryugāstathā || 57 ||
[Analyze grammar]

patnīvrataśca pulahastathā'nye dharmapāṭhakāḥ |
yamena sahitāḥ sarve cintayanti pratikriyām || 58 ||
[Analyze grammar]

sarve kāryapracūrāste kuṇḍalāṃgadabhūṣitāḥ |
brahmadattamukuṭāditejobhirdurnirīkṣaṇāḥ || 59 ||
[Analyze grammar]

atha tatpārśvayordivyāḥ ṛṣayo brahmavādinaḥ |
vedatadaṃgamarmajñāḥ satyadharmapuraskṛtāḥ || 60 ||
[Analyze grammar]

tatra caivaṃ mayā dṛṣṭvā ṛṣayaḥ pitaraḥ khalu |
bhavane dharmarājasya pragāyantaḥ purā kathāḥ || 61 ||
[Analyze grammar]

teṣāṃ pārśve mayā dṛṣṭaḥ kṛṣṇavarṇo mahāhanuḥ |
ūrdhvākṛtirūrdhvaromā mahādaṃṣṭro bhayānakaḥ || 62 ||
[Analyze grammar]

kruddho vāmakare dhṛtvā mahograṃ daṇḍameva ca |
darśayan svamukhe śaśvad durdṛśyāṃ vikarālatām || 63 ||
[Analyze grammar]

śikṣārthaṃ dharmarājena sandiṣṭo'nekarūpadhṛka |
śṛṇoti nirṇayān kālo yunakti dehinastathā || 64 ||
[Analyze grammar]

tathā'nye kālasadṛśāḥ kiṃkarā gaṇanāparāḥ |
phalayoktāra evātra koṭiśaḥ śāsanaṃkarāḥ || 65 ||
[Analyze grammar]

yamena satkṛtā samyag divyagandhānulepanaiḥ |
saṃhartrī sarvalokānāṃ ghorā vai yātanāmayī || 66 ||
[Analyze grammar]

bibhyati hyasurāstasyāḥ ṛṣayaśca tapodhanāḥ |
asurāśca surāścaiva yogino'pi mahaujasaḥ || 67 ||
[Analyze grammar]

tasyā dehāt samudbhūtā vyādhayaḥ kālanirmitāḥ |
mahāghorā mahākleśā daṇḍadāne'titatparāḥ || 68 ||
[Analyze grammar]

mayā dṛṣṭāstathā dṛṣṭo mahākrodhaḥ sudāruṇaḥ |
prakṛtyā durvinītaśca jarāmaraṇavarjitaḥ || 69 ||
[Analyze grammar]

mahāsattvo vikarālo mṛtyurnāmā pumāṃstathā |
divyatejomayo dṛṣṭo sarvapāśasamanvitaḥ || 70 ||
[Analyze grammar]

gāyakā hāsakāścāpi sarvajīvaprabodhakāḥ |
kālajñāśca mayā dṛṣṭāstejobhūṣāmbarānvitāḥ || 71 ||
[Analyze grammar]

anekāśca jvarā dṛṣṭā rogāśca vedanāstathā |
nārīnarasvarūpāśca jīvabhakṣakarā hi te || 72 ||
[Analyze grammar]

krodhadāvānaladātryo nānākṛtyā vilokitāḥ |
tīvraroṣā nāśayitryo nānārūpadharāḥ striyaḥ || 73 ||
[Analyze grammar]

tatra halahalāśabdaḥ prāṇiśoṣaṇahetave |
śruto hyavirataṃ krūro dharmarājasamīpataḥ || 74 ||
[Analyze grammar]

kūṣmāṇḍā yātudhānāśca rākṣasā māṃsabhojinaḥ |
ekapādā dvipādāśca tripādā bahupādakāḥ || 75 ||
[Analyze grammar]

ekabāhurdvibāhuśca tribāhurbahubāhavaḥ |
śaṃkukarṇāḥ śūrpakarṇā nalakarṇāstathā'pare || 76 ||
[Analyze grammar]

kṛkalāsamukhāstvanye tathānye makarānanāḥ |
anye vyāghrabiḍālāsyā vikarālapranetrakāḥ || 77 ||
[Analyze grammar]

sakuṭhārāḥ sakuddālāḥ sacakrāḥ śūlahastakāḥ |
śaktitomarabhūśuṇḍīdhanurmudgarapāṇayaḥ || 78 ||
[Analyze grammar]

asikuntadharāstvanye vicitrabhakṣyahastakāḥ |
athānye puruṣā dṛṣṭāḥ sarvaśobhāvaśobhitāḥ || 79 ||
[Analyze grammar]

keyūraśṛṃkhalācitramukuṭakaṭakānvitāḥ |
sragviṇo vastraśobhāḍhyā sugandhagandhamoditāḥ || 80 ||
[Analyze grammar]

vājikuṃjarahaṃsādiyuktāstvanye tu yānagāḥ |
śarabharṣabhasārasacakramayūrasaṃsthitāḥ || 81 ||
[Analyze grammar]

tathā saumyā mayā dṛṣṭā dṛṣṭāstvanye bhayānakāḥ |
ujjvalāścā'pare tatra malinā api sarvathā || 82 ||
[Analyze grammar]

navojjvalāmbarāḥ kecit kecijjīrṇāṃśukāstathā |
sāttvikāḥ sumanasaśca tathā'nye krūramānasāḥ || 83 ||
[Analyze grammar]

mṛṣṭavacanamādhuryāstathā'nye śatamārakāḥ |
kaliḥ kṛṣṇā mahākṛtyā kāliścāpyavalokitāḥ || 84 ||
[Analyze grammar]

dharmahastā yaśohastāḥ kīrtihastāstathā'pare |
ete kṛtāntasānnidhye vartante tadvacaḥparāḥ || 85 ||
[Analyze grammar]

paśubhakṣyā narabhakṣyā nārībhakṣyāstathā'pare |
śavabhakṣyā bālabhakṣyāḥ pakṣibhakṣyā hyanekaśaḥ || 86 ||
[Analyze grammar]

āmabhakṣyāḥ pakṣibhakṣyāḥ padmahastā yamānugāḥ |
mahādaṃṣṭrā vikarālā vahnivāryaparābhavāḥ || 87 ||
[Analyze grammar]

agnidehā jaladehā loṣṭhavarṣmāṇa ityamī |
śastrā'ghātyā mayā dṛṣṭā vāyvaspṛśyāstathā'pare || 88 ||
[Analyze grammar]

yamarājabhaṭā hyete siddhimanto'valokitāḥ |
sakubhakāḥ sapakṣāśca vyomādisarvagāminaḥ || 89 ||
[Analyze grammar]

aprāṇarodhavaśagā yamabhṛtyā vilokitāḥ |
sarvagrāhyā sarvaspṛśyāḥ sarvadṛśyā vilokitāḥ || 90 ||
[Analyze grammar]

yāvantaścātra vai brahmāṇḍe janā bhuvaneṣu ca |
dehināṃ ca svabhāvā vai yādṛgguṇāstu cetanāḥ || 91 ||
[Analyze grammar]

jaḍā yādṛgguṇāḥ santi mūrtā'mūrtāni yāni ca |
sthāvarā jaṃgamāścāpi yayā bhavanti yādṛśāḥ || 92 ||
[Analyze grammar]

teṣāṃ sarvavidhānāṃ vai daṇḍadānāya te bhaṭāḥ |
sarvaśaktiyutāḥ sarvasiddhiyuktā niyāmakāḥ || 93 ||
[Analyze grammar]

alepāścā'parābhūtāsteṣāmaviṣayāstathā |
bhavanti kiṃ varṇayāmi pārasteṣāṃ na vidyate || 94 ||
[Analyze grammar]

iṣṭarūpadharā iṣṭasiddhisāmarthyayoginaḥ |
iṣṭatarkakarā daṇḍadāne'pradhṛṣyaśaktayaḥ || 95 ||
[Analyze grammar]

kecit sūkṣmaśarīrā vai kecitparvatarūpiṇaḥ |
kecidbrahmāṇḍatulyatvaṃ gṛhṇanti kāryasaṃgame || 96 ||
[Analyze grammar]

kecinnadanadīrūpāḥ kecijjvālāsvarūpiṇaḥ |
kecitsūryasamā uṣṇāḥ kecicchītahimālayāḥ || 97 ||
[Analyze grammar]

yādṛśaṃ daṇḍatattvaṃ vai tādṛśāste bhavanti hi |
mayā dṛṣṭā bahurūpā āścaryaṃ prāptavānaham || 98 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne yāmyacakre mārge dṛṣṭāḥ pāpinaḥ yamarājasya puraṃ gṛha prākāro gopurāṇi kṛtāntakālamṛtyukiṃkarakṛtyādīnāṃ rūpādyākṛtinirdaśādisāmarthyādinirūpaṇanāmā'ṣṭapaṃcāśadadhikatriśatatamo'dhyāyaḥ || 358 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 358

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: