Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 348 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi mahāpuṇyaṃ sthalaṃ govardhanātmakam |
mathurāyāḥ paścime tad vartate yojanadvaye || 1 ||
[Analyze grammar]

bhuktimuktipradaṃ kṣetraṃ prakramaṇena dehinām |
hṛdasyatra pāpanāśakaraḥ snānena vai nṛṇām || 2 ||
[Analyze grammar]

aindraṃ pūrve yamatīrthe dakṣiṇe vartate priya |
paścime vāruṇaṃ tīrthaṃ kauberaṃ tūttareṇa vai || 3 ||
[Analyze grammar]

tattattīrthe snānakartā tattalloke mahīyate |
prāṇatyāge mama smartā mama lokaṃ pragacchati || 4 ||
[Analyze grammar]

annakūṭasthalaṃ prāpya tasya kuryātpradakṣiṇam |
sa yāti paramaṃ lokaṃ dhanadhānyādismṛddhimat || 5 ||
[Analyze grammar]

snātvā mānasagaṃgāyāṃ dṛṣṭvā govardhane harim |
annakūṭaṃ parikramya na janurjāyate punaḥ || 6 ||
[Analyze grammar]

somavāre tvamāyāṃ vai gatvāgovardhanasthalam |
pitṝn santarpayed gayāpiṇḍatṛptistadā bhavet || 7 ||
[Analyze grammar]

govardhanaṃ parikramya dṛṣṭvā kṛṣṇanarāyaṇam |
rājasūyā'śvamedhānāṃ puṇyamāpnotyasaṃśayam || 8 ||
[Analyze grammar]

māsi bhādrapade śuklaikādaśyāṃ samupoṣayet |
snātvā mānasagaṃgāyāṃ brāhme sūryasya darśanam || 9 ||
[Analyze grammar]

kṛtvā govardhanaṃ natvā śṛṃge natvā hariṃ sthitam |
avatīrya sopavāsā kuryād gireḥ pradakṣiṇam || 10 ||
[Analyze grammar]

puṇḍarīkaṃ sthalaṃ gacchet kuṇḍe snānaṃ samācaret |
pitṛdevānarcayecca puṇḍarīkaṃ prapūjayet || 11 ||
[Analyze grammar]

evaṃ vidhānakartā sa prayāti bhavanaṃ hareḥ |
tataścāpsarase kuṇḍe snāyāt pitṝṃśca tarpayet || 12 ||
[Analyze grammar]

rājasūyā'śvamedhānāṃ phalaṃ vindettu tena vai |
tataḥ saṃkarṣaṇe tīrthe snāyāt tarpaṇamācaret || 13 ||
[Analyze grammar]

gohatyābrahmahatyādipāpānāṃ vilayo bhavet |
annakūṭasya nikaṭe śakratīrthe tataścaret || 14 ||
[Analyze grammar]

makhabhaṃgo mahendrasya yatra kṛṣṇena vai kṛtaḥ |
indro vavarṣa roṣeṇa sarṭanāśecchayā tadā || 15 ||
[Analyze grammar]

kṛṣṇena ca gavādīnāṃ rakṣayāya dhṛto giriḥ |
tatra ca bhojitā devā devyo gāvo maharṣayaḥ || 16 ||
[Analyze grammar]

gopā gopyaḥ pataṃgādyāḥ kīṭāḥ paśavaḥ pakṣiṇaḥ |
so'nnakūṭa iti nāmnā khyāto'bhavadgiristathā || 17 ||
[Analyze grammar]

tatra bhojanadānena jalārpaṇena vai tathā |
tarpaṇena ca yātrāluḥ śatayajñaphalaṃ labhet || 18 ||
[Analyze grammar]

tataḥ kadambakuṇḍe vai snātavyaṃ brahmalokade |
tato devagiriṃ gacchet snāyāt paśyecca bhāvataḥ || 19 ||
[Analyze grammar]

mahādevaṃ prapaśyecca kuṇḍe pitṝnpratarpayet |
vājapeyaphalaṃ prāpya svarge muktvā hariṃ vrajet || 20 ||
[Analyze grammar]

gaṃgāyāścottaraṃ yāvad devadevasya cakriṇaḥ |
sthale kṛṣṇasya saṃgrāmo'riṣṭāsureṇacā'bhavat || 21 ||
[Analyze grammar]

vṛṣāsuraṃ harirhatvā snātastatra punaḥ punaḥ |
rādhayā tu samāgatya kṛṣṇaḥ saṃsnāpitastadā || 22 ||
[Analyze grammar]

rādhākuṇḍamiti nāmnā khyātaṃ pāpaharaṃ śubham |
tatra snānenāśvamedharājasūyaphalaṃ bhavet || 23 ||
[Analyze grammar]

gonarabrahmahatyāyāḥ pāpaṃ snānena naśyati |
mokṣarājākhyatīrthaṃ ca natvendradhvajamāvrajet || 24 ||
[Analyze grammar]

indradhvajocchraye tīrthe snātvā natvā samāvrajet |
pañcatīrthā'bhidhaṃ kuṇḍaṃ gacched yātrāṃ samāpayet || 25 ||
[Analyze grammar]

yātrāphalaṃ śrīharaye nivedya niśi jāgaram |
govardhane prakartavyaṃ dvādaśyāṃ ca tataḥ prage || 26 ||
[Analyze grammar]

snātvā piṇḍaṃ tu nirvāpya natvā gacched bhajan harim |
ya evaṃ kurute yātrāṃ pitṝn sa tārayatyapi || 27 ||
[Analyze grammar]

pāpāni saṃvinirdhūya parabrahmā'dhigacchati |
aṣāḍhe'pi prakartavyamannakūṭaparikramam || 28 ||
[Analyze grammar]

etattu śṛṇuyād yaśca paṭhecca pāṭhayettathā |
yātrāphalaṃ labhet snānaphalaṃ kṛṣṇaprasannatām || 29 ||
[Analyze grammar]

śṛṇu lakṣmi suśīlākhyo vaiśyo vai dakṣiṇāpathe |
pratiṣṭhānapurāvāso bahuputraḥ samṛddhimān || 30 ||
[Analyze grammar]

udaraṃbhara evā'sau kuṭumbabharaṇe rataḥ |
snānaṃ dānaṃ japaṃ homaṃ devārcāṃ na karoti saḥ || 31 ||
[Analyze grammar]

satāṃ samāgamaścāpi kadāpi tena na kṛtaḥ |
kathāyāḥ śravaṇaṃ dharmakāryaṃ cāpi kṛtaṃ nahi || 32 ||
[Analyze grammar]

devānāṃ brāhmaṇānāṃ ca bhaktistasya na vidyate |
pāpamagnasya tu buddhirdharmadānāya nā'bhavat || 33 ||
[Analyze grammar]

matidātāramābhartsya tiraskaroti sarvathā |
evaṃ vai vartamānasya kālena maraṇaṃ hyabhūt || 34 ||
[Analyze grammar]

nirudakasthale śuṣke pretatvaṃ samupāgataḥ |
marudeśe kṣudhāviṣṭo bhraman tiṣṭhati duḥkhitaḥ || 35 ||
[Analyze grammar]

marau stambe vasati sma preto raudro bhayānakaḥ |
dīrghadaṃṣṭro lambahanurbiḍālāsyo mahodaraḥ || 36 ||
[Analyze grammar]

tatra gatena mārgeṇa krayavikrayakārakaḥ |
nirjagāma vaṇik kaścit taṃ nṛtyannabravīttadā || 37 ||
[Analyze grammar]

bhakṣyaṃ prāptaṃ mayā tvaṃ vai kvā'dhunā yātumicchasi |
māṃsaṃ te bhakṣayiṣyāmi pāsyāmi tava śoṇitam || 38 ||
[Analyze grammar]

pretasya vacanaṃ śrutvā dhairyaṃ kṛtvā''ha taṃ vaṇik |
kuṭumbabharaṇārthāya gacchāmi dhanavāñcchayā || 39 ||
[Analyze grammar]

vṛddhaḥ pitā me bhavane mātā patnī pativratā |
mayi saṃbhakṣite rakṣaḥ kuṭumba me mariṣyati || 40 ||
[Analyze grammar]

punaḥ pāpena yuktatvaṃ pretabhāvānna mokṣyase |
ityākarṇya sa pretastaṃ papraccha kuta āgamaḥ || 41 ||
[Analyze grammar]

vaṇik prāha mathurāyāḥ samāgato'smi te vanam |
govardhanaḥ śailavaro yamunā ca mahānadī || 42 ||
[Analyze grammar]

tayormadhye mathurāyāṃ vasāmi bahuvaṃśataḥ |
dhanaprāptyai pragacchāmi deśāntaraṃ daridrakaḥ || 43 ||
[Analyze grammar]

pretaḥ prāha śṛṇu dīna yadi kāryaṃ kuruṣva me |
samayena hi mokṣyāmi gaccha tvaṃ mathurāṃ prati || 44 ||
[Analyze grammar]

snānaṃ kṛtvā tu vidhivat cātuḥsāmudrike prahau |
piṇḍadānaṃ kuruṣva tvaṃ mama nāmnā prayatnataḥ || 45 ||
[Analyze grammar]

snānasya ca phalaṃ yaccha mama muktirbhaviṣyati |
tava gṛhe dhanaṃ tvasti dāridryaṃ nāsti te vaṇik || 46 ||
[Analyze grammar]

suvarṇabhāro gartastho gṛhe tiṣṭhati sañcitaḥ |
nivartasva susantuṣṭaḥ kuru me mokṣaṇaṃ vaṇik || 47 ||
[Analyze grammar]

vaṇik prāha kathaṃ te'sti jñānaṃ kūpaḥ pramokṣakaḥ |
rakṣaḥ prāha pratiṣṭhāne pure'gastyo mahāmuniḥ || 48 ||
[Analyze grammar]

lakṣmīnārāyaṇasaṃhitāyāḥ kathāmavācayat |
sāyaṃkāle kathāṃ śrotuṃ gato'haṃ viṣṇumandiram || 49 ||
[Analyze grammar]

śruto mayā tataḥ kūpaḥ pretānāṃ mokṣadāyakaḥ |
samudrāḥ kila tiṣṭhanti catvārastatra saṃgatāḥ || 50 ||
[Analyze grammar]

itiśrutā kathā tatra vācakāya janairbahu |
dānaṃ dattaṃ mayā śāṭhyād datto vai tāmraḍhabbukaḥ || 51 ||
[Analyze grammar]

tato me saṃgate kāle nidhanaṃ samapadyata |
yamarājaniyogena pūrvakarmabalena ca || 52 ||
[Analyze grammar]

pretatvaṃ samanuprāpto dānahomavivarjitaḥ |
tadā tīrthaṃ kṛtaṃ naiva pitarastarpitā nahi || 53 ||
[Analyze grammar]

dharmakāryaṃ kṛtaṃ naiva prāpto'haṃ pretatāṃ tataḥ |
ḍhabbukasya prabhāveṇa kathāyāḥ śravaṇena ca || 54 ||
[Analyze grammar]

jñānaṃ tu vidyate'dyāpi gaccha me mokṣaṇaṃ kuru |
vibhvākhyastu vaṇik prāha kathaṃ jīvasi me vada || 55 ||
[Analyze grammar]

rakṣaḥ prāha mayā naijagṛhāṃgaṇe praropitaḥ |
chāyārthaṃ pippalavṛkṣo jalena vardhitastataḥ || 56 ||
[Analyze grammar]

tasya varṣe dvivāraṃ ca bhavantyeva phalāni vai |
jantavastena jīvanti tatpuṇyena mamāpi ca || 57 ||
[Analyze grammar]

tṛptirbhavati me nityā jalānnavihitā yathā |
śrutvā vaṇik samāśvāsya pretaṃ ca mathurāṃ yayau || 58 ||
[Analyze grammar]

dravyaṃ niṣkāsya vai bhūmeḥ pretakāryaṃ cakāra ha |
catuḥsāmudrike kūpe piṇḍadānaṃ cakāra saḥ || 59 ||
[Analyze grammar]

preto'sau tatra cāgatya piṇḍān bhuktvā yayau divam |
vaṇik dravyaṃ tathā prāpya modate sma gṛhe nije || 60 ||
[Analyze grammar]

tīrthe lakṣmi gṛhe'raṇye devasthāne ca catvare |
yatra tatra mṛtāḥ piṇḍadānānmuktiṃ prayānti te || 61 ||
[Analyze grammar]

anyatra kṛtapāpasya tīrthe muktirhi niścitā |
mathurāyāṃ kṛtapāpasyāpi kūpārṇave kṣayaḥ || 62 ||
[Analyze grammar]

mathurāyāṃ kṛtaṃ pāpaṃ tatraiva tu vinaśyati |
eṣā purī mahāpuṇyā yasyāṃ pāpaṃ na vidyate || 63 ||
[Analyze grammar]

kṛtaghnaśca surāpaśca cauro bhagnavratastathā |
mathurāṃ yamunāṃ prāpya mucyate sarvakilbiṣaiḥ || 64 ||
[Analyze grammar]

tiṣṭhed yugasahasraṃ tu pādenaikena yaḥ kvacit |
tato'dhikaṃ bhavetpuṇyaṃ mathurāyāṃ nivāsinaḥ || 65 ||
[Analyze grammar]

mathurāvāsinaḥ sarve divyā devā hi mānavāḥ |
tīrthasnānaratāste'pi devā vai naramūrtayaḥ || 66 ||
[Analyze grammar]

anyatra viprasāhasrapūjanena tu yatphalam |
ekena pūjitenātra māthureṇa phalaṃ bhavet || 67 ||
[Analyze grammar]

anṛg vai māthuro yatra caturvedastathā'paraḥ |
na tu vedaiścaturbhiḥ syānmāthureṇa samaḥ kvacit || 68 ||
[Analyze grammar]

bhavanti sarvatīrthāni puṇyānyāyatanāni ca |
maṃgalāni tu sarvāṇi yatra vai māthuro dvijaḥ || 69 ||
[Analyze grammar]

sarve mokṣāstatra bhūtā bhaviṣyanti ca dehinām |
yatra vai māthuraṃ tīrthaṃ yamunāyā jalaṃ tathā || 70 ||
[Analyze grammar]

mathurāvāsino bodhyāḥ pārṣadā vai caturbhujāḥ |
paṭhanācchravaṇāttvasya caturbāhutvamāpnuyāt || 71 ||
[Analyze grammar]

śṛṇu tvanyat pravakṣyāmi māhātmyamasikuṇḍajam |
puṇyanagaravāstavyo rājā'bhūd vimatiḥ purā || 72 ||
[Analyze grammar]

vimatestu gṛhe tatra tvāgato nāradaḥ kvacit |
tasmai pādyaṃ tathā'rghyaṃ ca dattavān vimatistadā || 73 ||
[Analyze grammar]

pratigṛhya tatastaṃ ca nāradaḥ prāha dharmabhṛt |
ānṛṇyaṃ te pituḥ kartuṃ samartho'si nṛpeśvara || 74 ||
[Analyze grammar]

mama mitraṃ pitā te me samāsīnmānadaḥ sadā |
sumatināmakastasya nidhanottarameva tu || 75 ||
[Analyze grammar]

kṛtaṃ tvayā mahādānaṃ puṇyaṃ cāpyatipuṣkalam |
tīrthayātrā kṛtā naiva tayā''nṛṇyaṃ bhavet pituḥ || 76 ||
[Analyze grammar]

pituranṛṇatāṃ kṛtvā putro'sya dharmabhāg bhavet |
evamuktvā nāradastu yayau vai badarīvanam || 77 ||
[Analyze grammar]

rājāpi ca tato'pyaicchat tīrthayātrāṃ pituḥ kṛte |
tasya buddhiḥ samutpannā gacchāmo mathurāṃ purīm || 78 ||
[Analyze grammar]

iti niścitya rājā'sau tvāgato mathurāṃ purīm |
caturo vārṣikānmāsānmathurāyāṃ vasāmi vai || 79 ||
[Analyze grammar]

sarvatīrthāni cātraiva cāturmāsye vasanti ca |
iti vicārya rājā sa vāsaṃ dīrghaṃ cakāra vai || 80 ||
[Analyze grammar]

sahasramānavairyukto dāsadāsīprasevitaḥ |
bhṛtyāstīrtheṣu sarvatra kurvanti malavarjanam || 81 ||
[Analyze grammar]

dāsā dāsyaḥ śūdravarṇā vratāheṣvapi maithunam |
kurvanti ca tathā snāntyamaryādaṃ tīrthavāriṣu || 82 ||
[Analyze grammar]

prasahya brāhmaṇādīnāṃ nayantyupaskarādikam |
nindanti sādhūn viprāṃśca kathāṃ ca bhartsayanti vai || 83 ||
[Analyze grammar]

mūtratyāgādikaṃ devabhūmau kurvantyarodhinaḥ |
matsyān khādanti tānpāpān rājā daṇḍaṃ karoti na || 84 ||
[Analyze grammar]

tatpāpaṃ duṣṭatārājñaḥ śirasyeva bhavatyapi |
māse gate ca tīrthāni duḥkhādūcuḥ parasparam || 85 ||
[Analyze grammar]

rājā tvasmāt sthalānniṣkāsanīyaḥ sukhahetave |
yuddhaṃ vimatinā sārdhaṃ svayaṃ kartuṃ na śaknumaḥ || 86 ||
[Analyze grammar]

kalpagrāmaṃ vayaṃ gatvā varāhaṃ parameśvaram |
kaṣṭaṃ nivedayāmaḥ sa yogyaṃ samyak kariṣyati || 87 ||
[Analyze grammar]

kalpagrāme gatānyeva prārthayāṃcakrurādarāt |
jaya viṣṇo jaya pṛthvīpate rājapate jaya || 88 ||
[Analyze grammar]

tīrthakaṣṭavināśārthaṃ nārāyaṇa namo'stu te |
śrutyā varāhabhagavān prāha tīrthāni sādaram || 89 ||
[Analyze grammar]

varaṃ vṛṇuta bhadraṃ vo yadvo manasi vartate |
tīrthānyūcurhare kṛṣṇa no'bhayaṃ dātumarhasi || 90 ||
[Analyze grammar]

supāpinā vimatinā kṛtastrāsaḥ sudāruṇaḥ |
taṃ niyacchasva pāpiṣṭhaṃ māṃsādaṃ pāpisevitam || 91 ||
[Analyze grammar]

śrīvarāhastadā prāha haniṣyāmi mahāripum |
evaṃ tīrthaniyogena tvāgato mathurāṃ purīm || 92 ||
[Analyze grammar]

vārāhaḥ svāsinā rājñā yuddhaṃ cakāra dāruṇam |
sūdayāmāsa rājānaṃ varāhaḥ svāsinā tataḥ || 93 ||
[Analyze grammar]

khaḍgaṃ svasya dharāyāṃ ca dhārāgraṃ nihitaṃ bhuvi |
kṣaṇa viśrāntilābhāya niṣasāda bhuvastale || 94 ||
[Analyze grammar]

sā bhūmiḥ pāvanī yatra kuṇḍaṃ devarṣibhiḥ kṛtam |
asikuṇḍaṃ tu tatproktaṃ tīrthaṃ paramapāvanam || 95 ||
[Analyze grammar]

dvādaśyāṃ vā caturdaśyāṃ kuṇḍasnānaṃ hi muktidam |
tadā varāhatīrthe'haṃ tiṣṭhāmi mokṣadānakṛt || 96 ||
[Analyze grammar]

tīrthe tatra pradātavyā mūrtayo me caturvidhāḥ |
ekā varāhasaṃjñā ca nārāyaṇī dvitīyakā || 97 ||
[Analyze grammar]

vāmanasya tṛtīyā ca caturthī rāghavasya ca |
etāsāṃ darśanaṃ pūjā pratiṣṭhā dānamityapi || 98 ||
[Analyze grammar]

kartavyaṃ sarvathā tatra mokṣabhāk sa bhavettataḥ |
etāścatasro yaḥ paśyet snātvā kuṇve'sināmake || 99 ||
[Analyze grammar]

catuḥsāgaraparyantā krāntā tena vasundharā |
māthurāṇāṃ ca tīrthānāṃ phalabhāk sa bhaveddhruvam || 100 ||
[Analyze grammar]

suptotthito'pi dvādaśyāmasikuṇḍāpluto naraḥ |
mūrtīḥ paśyati yastāstu brahmabhūyāya kalpate || 101 ||
[Analyze grammar]

nāsti tatpunarāvṛttirnārāyaṇaprasādataḥ |
paṭhanācchravaṇāttvasya bhuktvā muktiṃ vrajet khalu || 102 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne mathurākṣetramāhātmye govardhanā'nnakūṭatadanyatīrthapradakṣiṇam pretarūpasya suśīlavaiśyasyoddhāraḥ vārāheṇa vimaternāśe'sikuṇḍaṃ vārāhakṣetramāhātmyaṃ cetyādinirūpaṇanāmā'ṣṭacatvāriṃśadadhikatriśatatamo'dhyāyaḥ || 348 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 348

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: