Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 347 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
athānyatte pravakṣyāmi mahālakṣmi śṛṇuṣva tat |
mathurāyā uttarasthe cakratīrthe'bhavattu yat || 1 ||
[Analyze grammar]

jambūdvīpe mahāgṛhodayapattanavāsakṛt |
brāhmaṇaḥ svasya kanyāṃ ca putraṃ cādāya vedavit || 2 ||
[Analyze grammar]

śālagrāmaṃ mahākṣetraṃ yayau yātrārthameva saḥ |
nivāsamakarot tatra snāyī tīrthasurārcakaḥ || 3 ||
[Analyze grammar]

devatānāṃ darśane'sya siddhaḥ kaścid dṛśeḥ pathi |
samāyātaḥ kalāpākhyagrāmavāsī narākṛtiḥ || 4 ||
[Analyze grammar]

siddho nityaṃ darśanārthaṃ samāyāti viyāti ca |
viprasya parṇaśālāyāṃ viśrāntiṃ labhate'pi ca || 5 ||
[Analyze grammar]

varṇayati sma kalāpagrāmasyātivibhūtikāḥ |
śrutvā viprasya gamane jātā buddhistato dvijaḥ || 6 ||
[Analyze grammar]

prāha siddhaṃ mama mitraṃ bhavānadya hi vartate |
kalāpaṃ māṃ naya mitra te paśyāmi vibhūtikāḥ || 7 ||
[Analyze grammar]

siddhaḥ prāha tu viprendra tatra te na gatirbhavet |
śarīraṃ śītavātaistu nāśaṃ yāsyati te dvija || 8 ||
[Analyze grammar]

tathāpi brāhmaṇaḥ prāha tava yogena māṃ naya |
evamabhyarthitaḥ siddhaḥ kanyāṃ putraṃ ca mitrakam || 9 ||
[Analyze grammar]

kare saṃgṛhyotpapāta vyomni yogabalena vai |
kalāpe svāśrame nyastaṃ siddhena brāhmaṇatrayam || 10 ||
[Analyze grammar]

tatra kālena yātena vipro rugṇo'bhavattadā |
mṛtyuyogyaṃ pitaraṃ ca ninye gaṃgātaṭaṃ sutaḥ || 11 ||
[Analyze grammar]

sutā cāpi svapitaraṃ sevate pathyavastubhiḥ |
ekadā parṇaśālāyāṃ pitrarthe pākamācarat || 12 ||
[Analyze grammar]

tadā kaścid brāhmaṇo'pi bhikṣārthaṃ gṛhamāgataḥ |
pṛṣṭo'sau bhadrayā tayā kva bhavāṃstvamihāgataḥ || 13 ||
[Analyze grammar]

sa prāha kānyakubjasya vipro'haṃ siddhatāṃ gataḥ |
vicarāmi mahātīrthe kalāpe'tra sukhī sadā || 14 ||
[Analyze grammar]

kanyayā''veditaḥ pitre bhrātre sa siddhadehavān |
pitrā dattā vicāryaiva kanyā siddhadvijāya sā || 15 ||
[Analyze grammar]

siddho'pyayaṃ hi jāmātā vasati śvaśuragṛhe |
kālena kṣaṇatāṃ prāptaṃ śvaśuraṃ paryapṛcchata || 16 ||
[Analyze grammar]

kathaṃ rogaḥ kadā tvasya vināśo'pi bhaviṣyati |
yathā rogavināśaḥ syāttathā karomi sevanam || 17 ||
[Analyze grammar]

jāmātṛvacanaṃ śrutvā śvaśuraḥ śāntimāvrajat |
prāha jāmātaraṃ bhavān siddhyā jānāti ced vada || 18 ||
[Analyze grammar]

jāmātā siddhimān dhyātvā śvaśuraṃ prāha bho dvija |
kalāpe'tra nivasatā śūdrānnaṃ bhakṣitaṃ tvayā || 19 ||
[Analyze grammar]

ajānatā'rpitaṃ tena bhakṣitaṃ cā'pyajānatā |
tena doṣeṇa rogo'yaṃ vartate varṣmaṇi dvija || 20 ||
[Analyze grammar]

pādayorvidyate cānnaṃ jānvorūrdhve na vidyate |
śūdrānnena vihīnasya vipra mṛtyurbhaviṣyati || 21 ||
[Analyze grammar]

jāmātṛvacanaṃ śrutvā''tmānaṃ vipro'tyagarhayat |
duḥkhena pīḍitaḥ kṣīṇo martumaicchad dvijottamaḥ || 22 ||
[Analyze grammar]

atha prabhāte jāmātā sutā putraśca te trayaḥ |
kāryārtha tu yayurgehād bahistāvat kṣaṇāntare || 23 ||
[Analyze grammar]

nirjanāvasaraṃ labdhvā maraṇaṃ pravicārya ca |
gaṃgātīrāt samuttiṣṭhan diśaḥ sarvā vilokayan || 24 ||
[Analyze grammar]

sannidhāvupalāṃ dṛṣṭvā gṛhītvā parṇakṛdgṛhe |
cūrṇayāmāsa tau pādau pīḍayā duḥkhito dvijaḥ || 25 ||
[Analyze grammar]

tataḥ prāṇān parityajya gato'sau svargamuttamam |
jāmātā ca sutā putraḥ kāryaṃ kṛtvā''yayurgṛham || 26 ||
[Analyze grammar]

tāvanmṛtaṃ tu taṃ vṛddhaṃ dṛṣṭvā ruruduratyati |
sarpaśṛṃgihatānāṃ ca daṃṣṭriprāṇihatasya ca || 27 ||
[Analyze grammar]

ātmaghātakṛtasyāpi nāsti saṃskārayogyatā |
kathamasya bhaved dāho vicāryeti punaśca te || 28 ||
[Analyze grammar]

prāyaścittaṃ vidhīyīta na dadyāccodakakriyām |
iti vidhiṃ samāśritya cakrurdāhādikaṃ tataḥ || 29 ||
[Analyze grammar]

prāyaścittaṃ tathā cakruryayurgrāmaṃ kalāpakam |
tatrasthaṃ mṛtaviprasya mitraṃ siddhaṃ praṇamya te || 30 ||
[Analyze grammar]

maraṇādikamāṃvedya kṣaṇaṃ cakruḥ praśocanam |
kalāpasthaśca siddho'yaṃ prāha jāmātaraṃ dvijam || 31 ||
[Analyze grammar]

brahmahatyā tu te jātā prāyaścittaṃ tataḥ kuru |
vṛddhasiddhavacaḥ bhūtvā jāmātā vākyamabravīt || 32 ||
[Analyze grammar]

na mayā brāhmaṇavadhaḥ kadācidapi vai kṛtaḥ |
kena doṣeṇa me pūjya brahmahatyā phalaṃ vada || 33 ||
[Analyze grammar]

jāmāturvacanaṃ śrutvā vṛddhasiddhastamabravīt |
tvayā tatpādayoḥ śūdrasyānnaṃ cāstīti darśitam || 34 ||
[Analyze grammar]

tadannasya kṣaye mṛtyurityapi darśitaṃ tathā |
vipreṇa tena ca tadvaccūrṇitau caraṇau svakau || 35 ||
[Analyze grammar]

mṛtyuḥ kṛtastatastatra doṣabhāk tvaṃ tathā'bhavaḥ |
iti tvayā vadhopāyo nirdiṣṭaśca dvijottama || 36 ||
[Analyze grammar]

tena doṣeṇa viprarṣe brahmahatyāphalaṃ tava |
āsannaśayanāccaiva bhojanāt kathanāttathā || 37 ||
[Analyze grammar]

pāpaṃ saṃkramate vyaktau sahasaṃcaraṇāttathā |
tataḥ śuddhiḥ prakartavyā mā'stu vāso mama gṛhe || 38 ||
[Analyze grammar]

kalpagrāmaṃ parityajya mathurāṃ yāhi bhūsura |
nānyatra tava śuddhiḥ syādityavehi prayāhi ca || 39 ||
[Analyze grammar]

śrutvā vṛddhasya tadvākyaṃ mathurāṃ te trayo yayuḥ |
patnī ca śālakastena jāmātrā siddhavidyayā || 40 ||
[Analyze grammar]

utpatatā vyomamārge tvānītau mathurāṃ prati |
brāhmaṇebhyo bahiḥsthāne vasatiṃ cakrurādarāt || 41 ||
[Analyze grammar]

mathurāyāṃ tadā rājñaḥ satre vai kuśikasya ca |
viprāṇāṃ dve sahasre tu bhuñjete medhyamanvaham || 42 ||
[Analyze grammar]

brahmayajñakṛtocchiṣṭaṃ bhuṃjate te trayastataḥ |
cakratīrthaṃ samāsādya snānaṃ ca kurvate sadā || 43 ||
[Analyze grammar]

patnī yajñaprasādaṃ svapatiṃ bhikṣā''gataṃ niśi |
bhojayitvā prabhuṃkte ca varṣārdhaṃ vigataṃ tathā || 44 ||
[Analyze grammar]

tato bhikṣārthamāyātaṃ siddhaṃ papracchurādarāt |
viprā yajñaprakartāraḥ kutra santiṣṭhase dvija || 45 ||
[Analyze grammar]

bhojanaṃ kuruṣe kutra sthitvā vad yathātatham |
siddhaśca kathayāmāsa vṛttāntaṃ svātmano hitam || 46 ||
[Analyze grammar]

bhikṣāṃ tvatra gṛhītvā'haṃ bhāryayā śālakena ca |
sahitaścakratīrthe'tra samāplāvya vibhajya ca || 47 ||
[Analyze grammar]

bhojanaṃ vai karomyatra brahmahatyānivṛttaye |
tacchrutvā brāhmaṇāḥ sarve ūcuḥ śuddho'si vai dvija || 48 ||
[Analyze grammar]

cakratīrthaprabhāveṇa pāpānmukto'si sarvathā |
viprāṇāṃ vacanāccaiva punaḥ śuddho'si vai dvija || 49 ||
[Analyze grammar]

iti viprakṛtāṃ śuddhiṃ cakratīrthakṛtāṃ tathā |
prāyaścittakṛtāṃ cāpi prasādasyā'śanāttathā || 50 ||
[Analyze grammar]

prāpya siddhaḥ pramumoda sabhāryāśālakastathā |
cakratīrthaṃ samāgatya bhikṣāṃ bhoktuṃ vyavasthitaḥ || 51 ||
[Analyze grammar]

patnī hṛṣṭena manasā bhartāraṃ vākyamabravīt |
bhojanaṃ kuru viprendra hatyāṃ lakṣyāmi te gatām || 52 ||
[Analyze grammar]

cakratīrthaprabhāveṇa hatyā naṣṭā dvijottama |
tasmādatra mathurāyāṃ nityaṃ sthātavyameva ha || 53 ||
[Analyze grammar]

te vyavasya trayastatra mathurāyāṃ sadā sthitāḥ |
kalāpaṃ saṃparityajya mathurā bhuktimuktidā || 54 ||
[Analyze grammar]

bhadreśvaraṃ tu tattīrthaṃ siddhasevitamityatha |
kalāpāddhi śataguṇaṃ cakratīrthaṃ hi puṇyadam || 55 ||
[Analyze grammar]

ahorātropavāsena brahmahatyā vinaśyati |
kiṃ tasya tu kalāpena vārāgāsyā'thavāpi kim || 56 ||
[Analyze grammar]

mathurā yadi saṃlabdhā cakratīrthaṃ ca sevitam |
api kīṭaḥ pataṃgo vā jāyate sa caturbhujaḥ || 57 ||
[Analyze grammar]

kāladharmaṃ samāpannāstrayaste brāhmaṇāḥ priye |
prāpurme divyagolokaṃ caturbhujā hi śāśvatāḥ || 58 ||
[Analyze grammar]

śṛṇu cānyat pravakṣyāmi balaṃ vaikuṇṭhatīrthajam |
mithilāvāsino lokāstīrthārthaṃ mathurāṃ gatāḥ || 59 ||
[Analyze grammar]

vaikuṇṭhatīrthamāsādya sthitāsteṣāṃ tu bhūsuraḥ |
kaścidāsīd brahmahatyāpāpena tvatipīḍitaḥ || 60 ||
[Analyze grammar]

rudhirasya tu vai dhārā sravantī tasya hastataḥ |
pratyakṣā dṛśyate bahutīrthasnāne'pi no gatā || 61 ||
[Analyze grammar]

kintu vaikuṇṭhatīrthasya snānena vilayaṃ gatā |
vismayo nātra kartavyo vaikuṇṭhasya phalaṃ hi tat || 62 ||
[Analyze grammar]

atra snātā pāpaśūnyo vaikuṇṭhaṃ pratigacchati |
punaranyat pravakṣyāmi lakṣmi gandharvakuṇḍajam || 63 ||
[Analyze grammar]

māhātmyaṃ snānakartā'smin gandharvaiḥ saha modate |
māthuraṃ maṇḍalaṃ padmaṃ yojanānāṃ tu viṃśatiḥ || 64 ||
[Analyze grammar]

karṇikāyāmahaṃ kṛṣṇo mṛtānāṃ muktidaḥ sadā |
paścime'haṃ harirgovardhanadhārī vasāmi ca || 65 ||
[Analyze grammar]

govindaścottare pūrve viśrāntau devaviśramaḥ |
dakṣiṇe'haṃ varāho'smi mahākāyo'tikeśavān || 66 ||
[Analyze grammar]

kṛte yuge nṛpatinā māndhātrā toṣito'smyaham |
mayā tuṣṭena hi tasmai pratimā mama cārpitā || 67 ||
[Analyze grammar]

kapilena bhagavatā taijasī divyarūpiṇī |
manasā nirmitā ramyā vārāhī pratimā śubhā || 68 ||
[Analyze grammar]

indro'pi dhyāyati nityaṃ kapilāt prāpya saukarīm |
mūrtiṃ svabhavane samarcayati sma samādarāt || 69 ||
[Analyze grammar]

rāvaṇo'pi gataḥ śakraṃ vijetuṃ svargamityapi |
śakraṃ jitvā praviṣṭastadbhavane tatra saukaram || 70 ||
[Analyze grammar]

rūpaṃ divyaṃ rāvaṇaṃ vai babandha bahuraśmibhiḥ |
rāvaṇaśca stutiṃ cakre trātumarhasi mādhava || 71 ||
[Analyze grammar]

mama tvaṃ bhaktiyuktasya prasādaṃ kuru sarvathā |
tadā prasanno bhagavān mumoca rāvaṇaṃ hariḥ || 72 ||
[Analyze grammar]

rāvaṇo'pi tadā mūrtiṃ laṃkāṃ netumiyeṣa yat |
tāmuddhartumaśakanna tadātivismayaṃ gataḥ || 73 ||
[Analyze grammar]

neme tatpādayoḥ prāha laṃkāṃ netuṃ mamā''śayaḥ |
vārāhaḥ prāha rakṣastvamavaiṣṇavo'si tena vai || 74 ||
[Analyze grammar]

nā''gamiṣye tato bhūyā vaiṣṇavaścennayasva mām |
rāvaṇo vaiṣṇavo bhūtvā nītavānnagarīṃ tu tām || 75 ||
[Analyze grammar]

rāmeṇa rāvaṇo nāśaṃ gamitaḥ pratimā tu sā |
ānītā svanagarīṃ ca pūjitā bahuvatsarān || 76 ||
[Analyze grammar]

tena śeṣasvarūpaḥ svabhrātā rakṣovināśane |
yojitaḥ sa mathurāyāṃ samāgatya tu rākṣasān || 77 ||
[Analyze grammar]

nāśayāmāsa ca tatra vārāhīṃ pratimāṃ hi tām |
ānayāmāsa rakṣārthaṃ sthāpayāmāsa vai vidheḥ || 78 ||
[Analyze grammar]

dhanyeyaṃ māthurī pṛthvī dhanyā lokāśca tadgatāḥ |
yaiḥ sadā snāpito dṛṣṭaḥ spṛṣṭo dhyāto'nucarcitaḥ || 79 ||
[Analyze grammar]

pūjitaśca varāho'yaṃ mokṣaṃ dāsyati sarvathā |
varāhasannidhau piṇḍadānānmuktāstu pūrvajāḥ || 80 ||
[Analyze grammar]

bhavatyeva gayāśrāddhaphalaṃ puṣkarajaṃ phalam |
śvetaṃ vārāhamālokya viśrāntiṃ lokayettathā || 81 ||
[Analyze grammar]

govindaṃ ca samālokya govardhanadharaṃ tataḥ |
vilokayediti lakṣmi kathito mahimā ca te || 82 ||
[Analyze grammar]

ya idṃ śṛṇuyāccāpi paṭhedvā pāṭhayettathā |
tasya varṇitapuṇyānāṃ prāptiḥ syānmokṣaṇaṃ bhavet || 83 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne mathurākṣetramāhātmye cakratīrthe kalāpagrāmavāstavyaviprasya brahmahatyāpātakanāśākhyānaṃ muktiśca |
vaikuṇṭhatīrthe mithilāyā viprasya brahmahatyāpātakanāśākhyānaṃ kapilabhagavatā manasotpāditavārāhasya paramparayā mathurāyāṃ pratiṣṭhānamityādinirūpaṇanāmā saptacatvāriṃśadadhikatriśatatamo'dhyāyaḥ || 347 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 347

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: