Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 342 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīlakṣmīruvāca |
rurukṣetraṃ kathaṃ jātaṃ rurutīrthaṃ ca kīdṛśam |
tanme vada kṛpāsindho śrotumicchāmi sarvaśaḥ || 1 ||
[Analyze grammar]

śrīnārāyaṇa uvāca |
purā vipro devadatto bhṛguvaṃśodbhavo'bhavat |
divyaṃ tapo'tapad yatra mṛgākīrṇāśrame purā || 2 ||
[Analyze grammar]

varṣāṇāmayutaṃ jātaṃ tapasi vartato muneḥ |
vyacintayattadā tvindro vighnaṃ kartuṃ tapasyataḥ || 3 ||
[Analyze grammar]

kāmaṃ vasantasahitaṃ gandharvān sasakhīn punaḥ |
pramlocāṃ preṣayāmāsa malayānilamityapi || 4 ||
[Analyze grammar]

indrasyā''jñāṃ samādāya yayustasyāśramaṃ prati |
samīpopavane ramye kokilā''lāpaguñjite || 5 ||
[Analyze grammar]

rasālakusumāmodavyāpipavanaśītale |
bhramaranādasaṃghuṣṭe gandharvagītagarjite || 6 ||
[Analyze grammar]

paṃkajanetrasaṃśobhajjalasthalātimañjule |
praviśya sā tu pramlocā gītaṃ sumadhuraṃ jagau || 7 ||
[Analyze grammar]

munirdhyānāduparato gandharvā gītimārabhan |
kāmo labdhā'vasaraṃ ca vicakarṣa dhanustadā || 8 ||
[Analyze grammar]

muniḥ kṣubdha iti jñātvā sāyakān samayūyujat |
munistato vicacārā''śramaṃ śṛṇvan sugītikām || 9 ||
[Analyze grammar]

dūrād dadarśa tanvaṃgīṃ kandukakrīḍanānvitām |
tasyāḥ samīpamagamat sāpi samīpamāgatā || 10 ||
[Analyze grammar]

sammohito munistāṃ cā'pṛcchat kā tvaṃ kathaṃ vane |
sā prāha munisevārthamāgatā'smi gṛhāṇa mām || 11 ||
[Analyze grammar]

atha tāṃ hasamānāṃ sa ramayāmāsa kāmataḥ |
bahūnahargaṇānevaṃ ramamāṇo yadṛcchayā || 12 ||
[Analyze grammar]

nirvedaṃ prāptavān sadyastadovāca punaḥ punaḥ |
aho māyābalaṃ paśya yayā'haṃ bhṛśamohitaḥ || 13 ||
[Analyze grammar]

jānannapi tapobhraṃśaṃ prāpto devabalātkṛtam |
pumān strīdarśanādeva dravate tadvimohitaḥ || 14 ||
[Analyze grammar]

nā'parādhastato nāryāḥ pumān yadajitendriyaḥ |
evaṃ vicāraṃ kṛtvā tāṃ visasarja munistataḥ || 15 ||
[Analyze grammar]

tyaktvā vighnamayaṃ sthānaṃ gatvā bhṛgvāśramaṃ prati |
kṛtasnānastu gaṇḍakyāṃ pūrvasyāṃ diśi nirjane || 16 ||
[Analyze grammar]

atapyata tapo ghoraṃ bhṛgutuṃge śivopari |
śivaḥ sākṣāt samāgatyovāca taṃ munisattamam || 17 ||
[Analyze grammar]

viṣṇuśivāvabhedena paśyaṃstvaṃ siddhimāpyasyasi |
etacchivasthale liṃgaṃ samaṃgamiti tatkṛtam || 18 ||
[Analyze grammar]

samaṃgeśvaratīrthaṃ tajjātaṃ vai gaṇḍakītaṭe |
devadattastathā jñātvā sāyujyaṃ paramaṃ gataḥ || 19 ||
[Analyze grammar]

pramlocāpi munergarbhaṃ pakvaṃ kanyāsvarūpiṇam |
prāgāśrame parityajya yayau svargaṃ tataḥ priye || 20 ||
[Analyze grammar]

rurubhirmṛgavaryaiḥ sā kanyā saṃpoṣitā satī |
yuvabhiḥ prārthyamānā'pi citte kaṃcana nā'dhyagāt || 21 ||
[Analyze grammar]

cintayānā hariṃ kṛṣṇaṃ tapasi pratitiṣṭhati |
māse sā prathame bālā phalāhāraparāyaṇā || 22 ||
[Analyze grammar]

ekāntaraṃ dinaṃ prāpya dvitīye tridināntare |
tṛtīye pañcamadine caturthe saptamāntare || 23 ||
[Analyze grammar]

pañcame navarātreṇa ṣaṣṭhe pañcadaśāhake |
māsena saptame ceti śīrṇaparṇāśanā'ṣṭame || 24 ||
[Analyze grammar]

tyaktvā tānyapi sā bālā vāyvāhārā babhūva ha |
evaṃ varṣaśate yāte tasyāḥ pratyakṣatāṃ gataḥ || 25 ||
[Analyze grammar]

ahaṃ viṣṇuryadā'vocaṃ varaṃ yācaya durlabham |
sā nanāma ca māṃ dṛṣṭvā pratyuvāca kṛtāñjaliḥ || 26 ||
[Analyze grammar]

anenaiva svarūpeṇa matsthāne sthātumarhasi |
mannāmnā kṣetrametacca khyātaṃ bhavatu sarvathā || 27 ||
[Analyze grammar]

maddeho'tra tīrthabhūmau rurutīrtho'stu pāvanaḥ |
mama tīrthe kṛtasnāno dhūtapāpā bhavejjanaḥ || 28 ||
[Analyze grammar]

bhuktiṃ muktiṃ tathā yāyād varān dehi jagatpate |
iti datvā varāṃstasyai tatraivāntarhitaḥ sthitaḥ || 29 ||
[Analyze grammar]

sāpi kālena sañjātā tīrtharūpā tathā'bhavat |
tasyā niyamyarṣīkāṇi yataḥ pratyakṣatāṃ gataḥ || 30 ||
[Analyze grammar]

ṛṣīkeśa itikhyātaḥ sthānaṃ cāpi tathāvidham |
rurukṣetramṛṣīkeśakṣetraṃ tīrthaṃ taducyate || 31 ||
[Analyze grammar]

atha goniṣkramaṇākhyaṃ kṣetraṃ vadāmi tacchṛṇu |
aurvo nāma pūrvakalpe prajāpatirabhūt priye || 32 ||
[Analyze grammar]

atra sṛṣṭau samāgatya tapo ghoraṃ samācarat |
necchati tatphalaṃ kiñcidevaṃ kālo mahān gataḥ || 33 ||
[Analyze grammar]

himādreḥ śikharāt so'pi gaṃgādvāramupāgataḥ |
padmapuṣpādilabdhyarthaṃ tadā vai śaṃkaraḥ svayam || 34 ||
[Analyze grammar]

taṃ nirgataṃ ṛṣiṃ jñātvā''śramaṃ cakāra bhasmasāt |
tata āśramamāyātaṃ aurvo dagdhaṃ vilokya tat || 35 ||
[Analyze grammar]

uvāca krodhatāmrākṣo nirdahanniva dāhakam |
yenaiṣa āśramo dagdhaḥ sopi tapto'stu sarvathā || 36 ||
[Analyze grammar]

tatkṣaṇādeva deveśi īśopi kāmadāhakaḥ |
mahaddāhena santaptaḥ śaṃbhurdevīmuvāca ha || 37 ||
[Analyze grammar]

aurvasya tu tapo dṛṣṭvā bhītairdevairudāhṛtam |
dahyate'tra jagatsarvaṃ sa tu kiñcinna cecchati || 38 ||
[Analyze grammar]

ko vā pratividhistatra yathā sarvasya saṃbhavet |
evamukte mayā krodhādīkṣitastasya cāśramaḥ || 39 ||
[Analyze grammar]

dagdho'bhavat kṣaṇenaiva vayaṃ tasmādvinirgatāḥ |
etadduḥkhena santapto manyunā ca pariplutaḥ || 40 ||
[Analyze grammar]

aurvaḥ śaśāpa roṣeṇa tena taptā vayaṃ śive |
tena dāhena santapto na śaknomi viceṣṭitum || 41 ||
[Analyze grammar]

ato nārāyaṇaṃ prati gacchāmaḥ śāpaśāntaye |
tato nārāyaṇaṃ jñātvā nivedya sahitāstataḥ || 42 ||
[Analyze grammar]

aurvaṃ gatvā samūcustaṃ śāpatāpaṃ nivāraya |
aurva uvāca surabhīgaṇamānīya mādhava || 43 ||
[Analyze grammar]

śaṃkarādīn snāpayantu dugdhaiḥ śāpaḥ praśāmyati |
etasminnantare lakṣmi mayā gāvo'vatāritāḥ || 44 ||
[Analyze grammar]

saptasaptatiḥ kalyāṇyaḥ saurabheyyaḥ payodharāḥ |
tenā''plāvitadehāśca parāṃ śāntimupāgatāḥ || 45 ||
[Analyze grammar]

śaṃkarādyāstadetadvai goniṣkramaṇanāmakam |
kṣetraṃ tīrthaṃ paraṃ puṇyamaurvakṣetraṃ jagurvaram || 46 ||
[Analyze grammar]

tatra snānaṃ prakurvīta gālokaṃ tena cāpyate |
śaṃkhacakragadāyukto mama loke mahīyate || 47 ||
[Analyze grammar]

mūlavaṭasya mūle'tra patanti pañcadhārikāḥ |
pañcadhārākṛtasnānaṃ pañcayajñaphalapradam || 48 ||
[Analyze grammar]

bhuktimuktipradaṃ kṣetraṃ pañcadhāraṃ prakīrtitam |
atha pañcapadaṃ kṣetraṃ yatra pañcamahāśilāḥ || 49 ||
[Analyze grammar]

matpūrvāṃ diśamāśritya vartante sudṛḍhā yataḥ |
brahmapadadvayaṃ tatra kuṇḍamadhyagatā śilā || 50 ||
[Analyze grammar]

urdhvaṃ nālaparīṇāhaṃ tatra viṣṇupadaṃ mama |
tatra snātāḥ śuddhalokān yānti bhāgavatapriyān || 51 ||
[Analyze grammar]

idaṃ brahmapadaṃ kṣetraṃ dhārā patati paścimām |
tatra snātvā brahmaloke modate brahmaṇā saha || 52 ||
[Analyze grammar]

atha koṭivaṭaṃ nāma tīrthaṃ vāyudiśi dhruvam |
tatra snānaṃ prakurvīta pañcakrośāntarasthite || 53 ||
[Analyze grammar]

yajñakoṭiphalaṃ bhuktvā mama lokaṃ prapadyate |
atha viṣṇusaro ramyaṃ pūrvottaraṃ sutīrthakam || 54 ||
[Analyze grammar]

pañcakrośasuvistāraṃ parvato'pi tathā''yataḥ |
tasya pradakṣiṇaṃ kurvan yāvatpadāni sundari || 55 ||
[Analyze grammar]

bhramamāṇasya jāyante tāvadvarṣasahasrakam |
pratipadaṃ sa puṇyātmā brahmaloke mahīyate || 56 ||
[Analyze grammar]

tatra kṣetre mahāścaryaṃ jyeṣṭhe śukle prajāyate |
dvādaśyāṃ tu gavāṃ śabdāḥ śrūyante vyomamārgataḥ || 57 ||
[Analyze grammar]

etad gosthalakaṃ tīrthaṃ tāpapāpavināśakam |
etadadhyāyavaktuśca tasya śrotustathā'naghe || 58 ||
[Analyze grammar]

pratyakṣaraṃ sahasraṃ vai varṣāṇāṃ mama dhāmani |
vāsaḥ syāccaikaviṃśatikuloddhāro bhavettathā || 59 ||
[Analyze grammar]

gavāṃ kṣetraṃ mahābhāge pañcayojanamaṇḍalam |
gaṃgāyāḥ pūrvato bhāge tiṣṭhāmyahaṃ sadā'tra vai || 60 ||
[Analyze grammar]

athā'paraṃ stutasvāmināmakaṃ kṣetramuttamam |
dvāparaṃ yugamāsādya tatra tiṣṭhāmi sundari || 61 ||
[Analyze grammar]

śāṇḍilyajājalibhṛgukapilasāyaṇādayaḥ |
te māṃ saṃsthāpayiṣyanti dharmamūrtiṃ mahīṃ gatam || 62 ||
[Analyze grammar]

saṃkarṣaṇo vāsudevaḥ pradyumno hyaniruddhakaḥ |
te'pi tatra sthitā bhaviṣyanti lokahitāya vai || 63 ||
[Analyze grammar]

matprasādena manujāḥ siddhiṃ yāsyanti matparām |
mātsaryaṃ ye kariṣyanti maddharme mama rūpake || 64 ||
[Analyze grammar]

teṣāṃ nā'yaṃ paro loko mātsaryopahatātmanām |
mātsaryaṃ sarvanāśāya mātsaryaṃ dharmanāśakam || 65 ||
[Analyze grammar]

bahukarmasamāyuktā dānādhyayananiṣṭhitāḥ |
tapasā jñānayuktā vā nityaṃ satkarmasūdyatāḥ || 66 ||
[Analyze grammar]

api mātsaryasaṃdagdhā na te paśyanti māṃ kvacit |
na kartavyaṃ tataḥ sarvairmātsaryaṃ śāntighātakam || 67 ||
[Analyze grammar]

mātsaryā'bhidhadoṣeṇa bahavo nidhanaṃ gatāḥ |
śṛṇu lakṣmi bhūtagirau pratimā tvāyasī mama || 68 ||
[Analyze grammar]

vārāharūpiṇī tvāste hyabhedyā dṛśyate tu sā |
kecitpaśyanti kāṃsyāṃ tāṃ kecidāyasīmityapi || 69 ||
[Analyze grammar]

pāṣāṇīmapare cānye vajrāṃ paśyanti saukarīm |
kecitpaśyanti tāṃ mūrti maṇipūragirau sthitām || 70 ||
[Analyze grammar]

sarvakilbiṣamuktāste yānti vai paramāṃ gatim |
vārāhakṣetramevaitat pṛthivyuddhārarūpadhṛk || 71 ||
[Analyze grammar]

athānyatte pravakṣyāmi pañcārūmetitīrthakam |
tatra snāturbhavet svarge vāso'psaro'bhisevite || 72 ||
[Analyze grammar]

atha tīrthaṃ bhagukuṇḍo mama dakṣiṇabhūtale |
tatra snātā bhavenmukto dhruvadeśe pramodate || 73 ||
[Analyze grammar]

atha tīrtha maṇikuṇḍo'gādhavārdhiḥ surālayaḥ |
maṇayo yatra dṛśyante malayaścaṃcalaḥ sthitaḥ || 74 ||
[Analyze grammar]

tatra snātvā ratnabhāgī rājā bhūtvā vimucyate |
mama pūrvaṃ trikrośasthaṃ dhūtapāpetināmakam || 75 ||
[Analyze grammar]

kṣetraṃ kuṇḍe jalaṃ svarṇaprabhaṃ mārakatauोjjvalam |
tatra snātā dhūtapāpaścendrarājyaṃ pravindati || 76 ||
[Analyze grammar]

vartate ca camatkāro maṇipūre girau mama |
tāvanna patati dhārā yāvatpāpaṃ na dhūyate || 77 ||
[Analyze grammar]

vṛkṣamaśvatthamityuktaṃ nirmalastatra gacchati |
paścimāyāṃ cāmalakavṛkṣaḥ sarvaphalodayaḥ || 78 ||
[Analyze grammar]

pāpāni sparśanāccāpi kṣālayatyatipāpinaḥ |
devaiḥ stuto mahākṣetre maṇipūrasthito'nvaham || 79 ||
[Analyze grammar]

stutasvāmīti me nāma devaireva viniścitam |
paṭhanācchravaṇāccāpi bhuktimuktipradaṃ nṛṇām || 80 ||
[Analyze grammar]

atha lohārgalaṃ kṣetraṃ himālayasamāśritam |
śreṣṭhaṃ pañcadaśāyāmaṃ samantātpañcayojanam || 81 ||
[Analyze grammar]

tatrottaradiśi svarṇapratimāyāṃ vasāmyaham |
devānāṃ duḥkhadāstatra dānavā hyabhavaṃstadā || 82 ||
[Analyze grammar]

daityāśca mānavāṃstatra pīḍayanti sma sarvadā |
mayā caivāntanaraṃ kṛtvā kṛtvā māyāṃ tu vaiṣṇavīm || 83 ||
[Analyze grammar]

sīmānamargalaṃ kṛtvā kṣiptvā cakraṃ mahaujasam |
śatakoṭisahasrāṇāṃ dānavānāṃ kṣayaḥ kṛtaḥ || 84 ||
[Analyze grammar]

tato devā mānavāśca sukhaṃ prāptā hi tatsthale |
evaṃ lohārgalaṃ nāma kṣetraṃ taddhi mayā kṛtam || 85 ||
[Analyze grammar]

evaṃ lohārgalaḥ kuṇḍastīrthaṃ mayā kṛtaṃ śubham |
tatrā'śvaḥ śuklavarṇo vai dāne deyo divaḥpradaḥ || 86 ||
[Analyze grammar]

atha pañcasaraḥ kuṇḍaṃ tīrthaṃ gandharvalokadam |
caturdhārāḥ patantyatra śaṃkhavarṇāśca muktidāḥ || 87 ||
[Analyze grammar]

tato nāradakuṇḍaṃ ca tīrthaṃ pañcapravāhavat |
tato vasiṣṭhakuṇḍaṃ ca tīrthaṃ tisṛpravāhavat || 88 ||
[Analyze grammar]

pañcakuṇḍaṃ pañcadhārāyutaṃ tīrthaṃ supuṇyadam |
saptarṣikuṇḍatīrthaṃ ca saptadhārāprapātanam || 89 ||
[Analyze grammar]

śarabhaṃgakuṇḍatīrthaṃ śarabhaṃgānadīyutam |
kuṇḍamagnisaronāmatīrthaṃ vahnigṛhapradam || 90 ||
[Analyze grammar]

bṛhaspatikuṇḍatīrthaṃ dhāraikā himaniḥsṛtā |
vaiśvānarakuṇḍatīrthaṃ dhāraikā himaniḥsṛtā || 91 ||
[Analyze grammar]

kārtikeyakuṇḍatīrthaṃ dhārāḥ pañcadaśottamāḥ |
samāpatanti himaparvatāt snānāttu puṇyadāḥ || 92 ||
[Analyze grammar]

umākuṇḍamiti kṣetraṃ gaurī yatra januṃ yayau |
snātvā gaurīṃ prapaśyedvai gauryā loke sa modate || 93 ||
[Analyze grammar]

maheśvarasya vai kuṇḍaṃ yatra tūdvāhitā hyumā |
tatra snātā rudralokaṃ yāti raudryabhisevitaḥ || 94 ||
[Analyze grammar]

prakhyātaṃ brahmakuṇḍaṃ ca vedā yatra samutthitāḥ |
catasro vedadhārāśca prapatanti himālayāt || 95 ||
[Analyze grammar]

pūrve śubhrottare svarṇā paścime nīlavarṇikā |
dakṣiṇe tvindragopābhā dhārā vedacatuṣṭayam || 96 ||
[Analyze grammar]

tatra snāto brahmalokaṃ vindate nātra saṃśayaḥ |
evaṃ lohārgalaṃ kṣetraṃ pañcaviṃśatiyojanam || 97 ||
[Analyze grammar]

mayā himālayo devastīrthānāṃ kāraṇaṃ kṛtaḥ |
yasmād dravanti saritaḥ pāvanyo muktidā nṛṇām || 8 ||
[Analyze grammar]

devāstatra nivasanti ṛṣayo nivasanti ca |
ahaṃ vasāmi lokānāṃ kalyāṇārthaṃ samudraje || 903 ||
[Analyze grammar]

tattattīrthe kṛtasnānadānadharmā janā dhruvam |
svargaṃ mokṣaṃ prayāntyeva kṛpayā mama sarvadā || 100 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne rūrukṣetraṛṣīkegoniṣkramaṇapañcapadabrahmapadakoṭivaṭaviṣṇusaraḥ |
stutasvāmivarāhakṣetrapañcāsamabhṛgukuṇḍamaṇikuṇḍalohārgalapañcasaronāradavaśiṣṭhasaptarṣiśarabhaṃgāgnibṛhaspativaiśvānarakārti |
keyomāmaheśvarabrahmakuṇḍāditīrthānāṃ nirūpaṇanāmā dvicatvāriṃśadadhikatriśatatamo'dhyāyaḥ || 342 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 342

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: