Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 343 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīlakṣmīruvāca |
ānādijñānamārtaṇḍa sarvasākṣin sanātana |
sarvalokavidhātā'si tvameva tīrthakṛtsadā || 1 ||
[Analyze grammar]

tava yogāccetanāni jaḍāni bhūjalāni ca |
dehinastārayantyeva tvamevaṃ tīrthamuttamam || 2 ||
[Analyze grammar]

jīvānāṃ dehalābhe'tra mokṣalābho mahānmataḥ |
vinā mokṣaṃ kṛtalābhāste sarve nidhanā'nvayāḥ || 3 ||
[Analyze grammar]

vṛndāvanaṃ māthuraṃ ca śālagrāmaṃ sanātanam |
tulasīkṣetrapatyādyaṃ tvayā proktaṃ purātanam || 4 ||
[Analyze grammar]

tvayā tatra katiprādurbhāvā labdhā vada prabho |
lapsyante cāpi ca kati kva vā bhūmau vada prabho || 5 ||
[Analyze grammar]

śrīnārāyaṇa uvāca |
are lakṣmi hyasaṃkhyātāḥ prādurbhāvā bhavanti me |
mānaveṣu ca deveṣu tiryakṣu paśupakṣiṣu || 6 ||
[Analyze grammar]

jalajeṣu vanajeṣu munisādhujaneṣu ca |
ṛṣiṣu satsu satīṣu sādhvīṣu santi bhūriśaḥ || 7 ||
[Analyze grammar]

praticaturyugaṃ kṛṣṇo bhavāmi bhuvi padmaje |
vṛndāvaneṣu deśeṣu māthureṣu yamītaṭe || 8 ||
[Analyze grammar]

vicarāmi viharāmi daityānāmantakṛdyathā |
nārāyaṇāḥ śataṃ pañcaśataṃ ca jalaśāyinaḥ || 9 ||
[Analyze grammar]

triṃśatkamaṭharūpāṇi matsyarūpāṇi viṃśatiḥ |
gopālāśca śataṃ cāṣṭaṃ buddhāḥ santi sahasraśaḥ || 10 ||
[Analyze grammar]

triṃśatparaśurāmāśca rāmā ekottaraṃ śatam |
anye'pi kāryavaśagā avatārā mama priye || 11 ||
[Analyze grammar]

ākasmikāstvayā sārdhaṃ kevalā vā bhavanti vai |
brahmāṇḍāni hyanekāni hyanekā daityadānavāḥ || 12 ||
[Analyze grammar]

surāśca tāpasāścāpi hyasaṃkhyāḥ kāmanāyutāḥ |
ārtānāmārtināśāyā'rthināmarthapradāptaye || 13 ||
[Analyze grammar]

sakāmānāṃ kāmapūrtyai saṃbhavāmi sthale sthale |
kvacidaṃśaḥ kvacitpūrṇaḥ kvacit tvāveśarūpataḥ || 14 ||
[Analyze grammar]

kalayā vā kvacit kvāpi kvacid vibhūtirūpataḥ |
sādhurūpastathā rājarūpaḥ sadgururūpataḥ || 15 ||
[Analyze grammar]

vyāsarūpaśca vijñānisvarūpaḥ saṃbhavāmi vai |
viṣṇurūpo'smyahameko muktimaṇḍalamadhyagaḥ || 16 ||
[Analyze grammar]

vṛndāvane mathurāyāṃ bahuvāraṃ janiṃ gataḥ |
tīrthānāṃ tīrthamūrdhanyaṃ mathurākṣetramasti yat || 17 ||
[Analyze grammar]

yuge yuge yamītīre saṃbhavāmi punaḥ punaḥ |
kṛṣṇarūpo dāsadāsīkoṭyabjecchāprapūrakaḥ || 18 ||
[Analyze grammar]

anantasṛṣṭinārīṇāṃ kāmecchābhaktikarṣitaḥ |
rājarūpaḥ koṭikāmagarvahā saṃbhavāmyaham || 19 ||
[Analyze grammar]

vasuḥ pitā ca me mātā devī bhrātā sukarṣaṇaḥ |
anye santu na vā santu hyebhiḥ saha vasāmyaham || 20 ||
[Analyze grammar]

prathame tu dvāpare'haṃ saṃkarṣaṇena saṃyutaḥ |
yugalo vasudevyośca prādurbhūto'bhavaṃ priye || 21 ||
[Analyze grammar]

tadā tatrā'surā hyāsan kālanemipravaṃśajāḥ |
tānahaṃ hatavān sarvān kṛṣṇaḥ pṛthvīsutāpatiḥ || 22 ||
[Analyze grammar]

ratvaṃ tadā''sīḥ kamalākhyā marutputrī mama priyā |
prathame dvāpare cāhaṃ kamalāpatikṛṣṇakaḥ || 23 ||
[Analyze grammar]

kālanaimeyavaṃśyānāṃ nāśako mathurāpure |
tadārabhya mathurāyāḥ kṣetraṃ paramapāvanam || 24 ||
[Analyze grammar]

mama pādatalaiḥ śuddha sarvadā vartate priye |
taduttaraṃ mama prādurbhāvāḥ santi sahasraśaḥ || 25 ||
[Analyze grammar]

tatrā'nyatra ca kamale tadantaṃ gaṇayāmi na |
bhaviṣyantyavatārāśca tān pragāsyanti mānavāḥ || 26 ||
[Analyze grammar]

vyāsāśca tān yathāyogyaṃ varṇayiṣyanti muktaye |
śṛṇu priye pavitraṃ tanmāthuraṃ kṣetramuttamam || 27 ||
[Analyze grammar]

na svarge na ca pātāle tīrthe vai mathurāsamam |
sā ramyā sarvathā divyā janmabhūmiḥ sadā mama || 28 ||
[Analyze grammar]

yatra vāsena manujāstathā'nyaprāṇinaḥ priye |
svarge ca mokṣaṇaṃ yānti golokamiva me sthalam || 29 ||
[Analyze grammar]

prayāge māghapūrṇāyāḥ phalaṃ nityaṃ yamījale |
kāśyāṃ varṣasahasrasya phalaṃ tvatra dinena vai || 30 ||
[Analyze grammar]

puṣkare kārtikīpūrṇāphalaṃ tvatra kṣaṇena vai |
māyāmūḍhā mathurāṃ vihāyā'nyatra bhramānta hi || 31 ||
[Analyze grammar]

mathurāśravaṇāccāpi līyante pāpakāṭayaḥ |
pṛthivyāṃ yāni tīrthāni kṣetrāṇi ca sarāṃsi ca || 32 ||
[Analyze grammar]

nadyo nadāstathā pūryo'raṇyāni ca vanānyapi |
mathurāyāṃ samāyāntyāṣāḍhe supte janārdane || 33 ||
[Analyze grammar]

mathurāmaṇḍale śrāddhāt tṛpyanti pitaro yugam |
mathurāvāsino lokā nidhane yānti matpadam || 34 ||
[Analyze grammar]

kubjāmrake saukarave janmasthāne viśeṣataḥ |
vasatāṃ tu vinā sāṃkhyaṃ yogaṃ mokṣosti niścitaḥ || 35 ||
[Analyze grammar]

annavastrapradātāro narā muktā na saṃśayaḥ |
bhaviṣyāmi varārohe dvāpare yugasaṃsthite || 36 ||
[Analyze grammar]

kṛṣṇo'haṃ ca yayātestu vaṃśe daityaniṣūdanaḥ |
yamunā yatra suvahā vaivasvatasutā priyā || 37 ||
[Analyze grammar]

gaṃgāṃ prāpya prayāge yā triveṇīti pravartate |
sarasvatīṃ ca saṃgṛhya prathitā pāpahāriṇī || 38 ||
[Analyze grammar]

yamī gaṃgāśataguṇā śreṣṭhā māthuramaṇḍale |
tatra tīrthāni cānyāni bhaviṣyanti mama priye || 39 ||
[Analyze grammar]

yeṣu snānājjalapānānmuktireva na saṃśayaḥ |
nidhane māthure kṣetre jāyate sa caturbhujaḥ || 40 ||
[Analyze grammar]

viśrāntisaṃjñakaṃ tīrthaṃ viśrāntighaṭanāpradam |
sarvaśreṣṭhaṃ mahāpuṇyaṃ snānād golokadaṃ nṛṇām || 41 ||
[Analyze grammar]

sarvatīrtheṣu yatsnānaṃ dānaṃ dhyānaṃ hutaṃ tapaḥ |
tatsarvaṃ labhate lakṣmi viśrāntitīrthadarśanāt || 42 ||
[Analyze grammar]

na tu yajñairna tapasā na dhyānena na saṃyamaiḥ |
tatphalaṃ labhate snāto yathā viśrāntighaṭṭake || 43 ||
[Analyze grammar]

kālatrayaṃ darśanācca tathā pradakṣiṇadvayāt |
namaskārapañcakācca viṣṇuloke mahīyate || 44 ||
[Analyze grammar]

mayā tatra yamunāyā ghaṭṭe viśrāntirāsthitā |
śāśvatī śāntiratrāsti yathā golokadhāmani || 45 ||
[Analyze grammar]

athā'nyanme paraṃ tīrthaṃ prayāgaṃ tatra vidyate |
devānāṃ durlabhaṃ guptaṃ sarvasaṃsāramokṣaṇam || 46 ||
[Analyze grammar]

yatra snāto mama lokaṃ yātyagniṣṭomapuṇyabhāg |
sakāmastu mahendraḥ syāttato yāti parāṃ gatim || 47 ||
[Analyze grammar]

athā'nyanye kanakhalaṃ tīrthaṃ snānāddivaḥ pradam |
athānyat tindukaṃ tīrthaṃ mama golokadhāmadam || 48 ||
[Analyze grammar]

pāñcāladeśe kāmpilyaṃ nagaraṃ dhārmikaprajam |
tatra tindukasaṃjño vai sadā vasati nāpitaḥ || 49 ||
[Analyze grammar]

kālena nāpitasyaiva kuṭumbaṃ tu kṣayaṃ gatam |
tataḥ sa mathurāṃ prāpto yamītīre'vasat sadā || 50 ||
[Analyze grammar]

kuṭumboddhāraṇārthaṃ vai śrāddhādi tena kāritam |
sa nityaṃ yamunāsnāyī kālena nidhanaṃ gataḥ || 51 ||
[Analyze grammar]

mathurāyāṃ brāhmaṇasya janma tvāsādya vai tataḥ |
vaiṣṇavaḥ paramo bhūtvā yayau golokadhāma saḥ || 52 ||
[Analyze grammar]

evaṃ tindukasaṃjño'sau jātismarastu bhūsuraḥ |
sarvān vijñāpya tattīrthaṃ khyāpayitvā mṛtiṃ yayau || 53 ||
[Analyze grammar]

athānyat paramaṃ sūryatīrthaṃ pāpavināśanam |
ārādhitā balinā vai dhanarājyasamīhayā || 54 ||
[Analyze grammar]

ūrdhvabāhurnirāhārastatāpā'tra paraṃ tapaḥ |
tasya prasanno bhagavān sūryanārāyaṇaḥ svayam || 55 ||
[Analyze grammar]

samāgatya baliṃ prāha kiṃ te tapasi kāraṇam |
baliḥ prāha trilokasya netraṃ sūryaṃ jagatprabhum || 56 ||
[Analyze grammar]

nirdhano'smi na me rājyaṃ dhanārthaṃ tapa ācaram |
sūryastasmai dadau cintāmaṇiṃ svāt mukuṭāt tataḥ || 57 ||
[Analyze grammar]

cintāmaṇiṃ sa saṃprāpya gataḥ pātālameva ha |
sūryo yamījale snātvā hiraṇyamaṇḍalaṃ yayau || 58 ||
[Analyze grammar]

evaṃ tīrthavaraṃ jātaṃ pāpatāpavināśakam |
snātvā svargaṃ tato mokṣaṃ vindate syāccaturbhujaḥ || 59 ||
[Analyze grammar]

ravivāre ca saṃkrāntau candrasūryagrahe tithau |
sūryatīrthasnānakartā rājasūyaphalaṃ labhet || 60 ||
[Analyze grammar]

athā'tra dhruvatīrthaṃ ca yatra tepe dhruvaḥ purā |
tatra snānena sāmrājyaṃ maraṇena dhruvasthalam || 69 ||
[Analyze grammar]

śrāddhenātra pitaraśca taranti yānti mokṣaṇam |
dhruvasya dakṣiṇe tatra tīrthaṃ vai tīrtharājakam || 62 ||
[Analyze grammar]

tatra snānena vai lakṣmi mama golokamāpnuyāt |
atha taddakṣiṇe lakṣmi ṛṣitīrthaṃ paraṃ matam || 63 ||
[Analyze grammar]

snātvā yāyād ṛṣilokaṃ golokaṃ prāṇavarjanāt |
tato'pi dakṣiṇe tīrthaṃ mokṣatīrthaṃ paraṃ mama || 64 ||
[Analyze grammar]

yatra snānād bhavenmuktirgolokaṃ cāpnuyānmama |
tatraiva koṭitīrthaṃ ca devānāmapi durlabham || 65 ||
[Analyze grammar]

tatra snānāt tathā dānājjapāddhomācca bhojanāt |
tarpaṇādupavāsācca brahmaloke mahīyate || 66 ||
[Analyze grammar]

tāritāḥ pitarastena koṭitīrthaniṣeviṇāt |
tathā sapta ca saptātha sapta vaṃśāśca tāritāḥ || 67 ||
[Analyze grammar]

atha vai vāyutīrthaṃ ca pitṝṇāṃ tārakaṃ param |
pitṝn piṇḍapradātārastārayantyeva sarvathā || 68 ||
[Analyze grammar]

gayāpiṇḍapradānasya phalaṃ tvatra hyavāpyate |
jyeṣṭhamāse viśeṣeṇa śrāddhāttaranti pūrvajāḥ || 69 ||
[Analyze grammar]

uktānyetāni tīrthāni bhuktimuktipradāni vai |
snānaṃ dānaṃ japo homaḥ syuḥ sahasraguṇā hi te || 70 ||
[Analyze grammar]

tīrthānāṃ smaraṇāccāpi vandanād darśanāttathā |
jalasya kaṇikāpānānmuktirbhavati śāśvatī || 71 ||
[Analyze grammar]

athātra tīrthamūrdhanyamavatārasamūhakam |
śrīkṛṣṇasyā'vatārā ye militvā janmanaḥ kṣaṇe || 72 ||
[Analyze grammar]

samāyātāḥ kṣaṇaṃ yatra sthitā yamītaṭe śubhe |
janmabhūmisamīpe tat tīrthaṃ gupta hi vartate || 73 ||
[Analyze grammar]

snānāttatra vāripānāt prokṣaṇādapi sarvathā |
pāpapradhvaṃsakaṃ golokavaikuṇṭhādilokadam || 74 ||
[Analyze grammar]

tatra vai maraṇānmuktirbhavedeva na saṃśayaḥ |
ekāhopoṣaṇādvāpi koṭiyajñaphalaṃ bhavet || 75 ||
[Analyze grammar]

rajaḥkaṇā mathurāyāḥ spṛśanti dehinastu yān |
te'pi muktiṃ prayāsyanti tiryakkīṭādayo'pi cet || 76 ||
[Analyze grammar]

deśāntare'pi tannāmagrahītā bhuktibhāṅ nanu |
yatra sākṣātparabrahma rājate tatra kiṃ na vai || 77 ||
[Analyze grammar]

dhanadhāmadharādāraputraputrīsamṛddhayaḥ |
kṣetrodyānādhikāritvarājyasattājaneśatāḥ || 78 ||
[Analyze grammar]

svarṇarūpyamahālakṣmīśrīsampadbhavanādayaḥ |
bhavantyeva hareryogād bhaktasyātra kṛpākaṇāt || 79 ||
[Analyze grammar]

tārakaṃ dhārakaṃ yadvad rakṣakaṃ pālakaṃ tathā |
svargadaṃ mokṣadaṃ cāpi tīrthaṃ māthuramuttamam || 80 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne mathurākṣetramāhātmye bhagavadavatārāṇāmānantyaṃ prathamadvāpare kṛṣṇāvatāraḥ viśrāntitīrthaprayāgakanakhalatindukasūryadhruvatīrtharājaṛṣimokṣakoṭivāyvavatāratīrthādipradarśananāmā tricatvāriṃśadadhikatriśatatamo'dhyāyaḥ || 343 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 343

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: