Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 310 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śrūyatāṃ ca tvayā lakṣmi prākkalpasya kathānakam |
sṛṣṭyāraṃbhe bhuvo bhāge samrāḍāsījjanā'dhipaḥ || 1 ||
[Analyze grammar]

nāmnā brahmasavitākhyastasya patnī pativratā |
patidharmaparā bhaktā bhūriśṛṃgābhidhā'bhavat || 2 ||
[Analyze grammar]

sevate sā sadā kṛṣṇanārāyaṇātmakaṃ patim |
dampatī bhagavadbhaktau gṛhadharmaparāyaṇau || 3 ||
[Analyze grammar]

kurvantau dānadharmādi sevayantau gurūn janān |
vartayantau harermārge viṣṇusevāparāyaṇau || 4 ||
[Analyze grammar]

atithīn pūjayantau ca vṛddheṣu vinayānvitau |
gavāṃ sevāṃ prakurvantau dayāvantau prajāsu ca || 5 ||
[Analyze grammar]

dīnānāṃ duḥkhahantārau nirdhanānāṃ prapoṣakau |
satāṃ sevāṃ prakurvantau duṣṭānāṃ tu niyāmakau || 6 ||
[Analyze grammar]

āstāṃ dharmaparau trāṇaparau kaṣṭaharau hi tau |
rājā brahmasavitrākhyo nityaṃ snātvā nadījale || 7 ||
[Analyze grammar]

sandhyāṃ japaṃ tathā homaṃ svādhyāyaṃ sma karoti vai |
annadānaṃ vastradānaṃ dravyadānaṃ karoti ca || 8 ||
[Analyze grammar]

devālayeṣu devānāṃ darśanārthaṃ pragacchati |
naivedyārthe sumiṣṭānnaṃ phalādyarpayati pradhīḥ || 9 ||
[Analyze grammar]

yogye tu samaye pūjāṃ kārayatyeva bhāvataḥ |
bhojayatyatithīn viprān sādhūn sādhvīryatīn munīn || 10 ||
[Analyze grammar]

dadāti dakṣiṇāṃ svarṇarūpyātmikāṃ sutoṣadām |
annasatreṣu cānnāni dāpayatyapi kośataḥ || 11 ||
[Analyze grammar]

dāsadāsīpravargāṇāṃ śṛṇoti prārthanāṃ muhuḥ |
apekṣitaṃ pradatvaiva sukhayatyatidharmavān || 12 ||
[Analyze grammar]

rājñī cāpi tathā devān pūjayatyaniśaṃ gṛhe |
darśanārthaṃ ca devānāṃ prayāti yānamantarā || 13 ||
[Analyze grammar]

anupānaccaraṇābhyāṃ yātrāṃ karoti nityadā |
jalaṃ patraṃ phalaṃ puṣpaṃ candanaṃ svarṇadakṣiṇām || 14 ||
[Analyze grammar]

devāya gurave datvā samāgacchati tadgṛham |
bhojayitvā janān bhuṃkte sā nṛpo'tti tathottaram || 15 ||
[Analyze grammar]

cāturmāsye vrataṃ rājñā gṛhītaṃ ghṛtadīpakāḥ |
dātavyā haraye'khaṇḍāḥ sarvadevālayeṣu vai || 16 ||
[Analyze grammar]

saptadvīpeṣu khaṇḍeṣu sāmudradvīpakeṣu ca |
yatra yatrā'bhavan devālayā rājye svake bhuvi || 17 ||
[Analyze grammar]

parameśāvatārāṇāmīśvarāṇāṃ ca yoginām |
devānāṃ sarvajātīnāṃ camatkārātmanā tathā || 18 ||
[Analyze grammar]

vibhūtīnāṃ ca tattvānāṃ devīnāṃ ca citāṃ tathā |
tīrthānāmadhidaivānāṃ jaḍānāṃ cetanāvatām || 19 ||
[Analyze grammar]

caityānāṃ sthāvarāṇāṃ ca jaṃgamānāṃ camatkṛtām |
yatra yatrā'bhavan surakṣmālayāstatra tatra ca || 20 ||
[Analyze grammar]

ghṛtadīpānakhaṇḍān sa sutejaskānakārayat |
svarṇapātreṣu saṃśuddhagoghṛtāni suvartikāḥ || 21 ||
[Analyze grammar]

dhārayitvā prakāśaṃ vai sarvadevebhya ādadau |
tasya rājye yadi kasmaicidapyarhasurāya cet || 22 ||
[Analyze grammar]

anarpitaḥ pradīpaścejjānātyayaṃ nṛpastadā |
sopavāsaḥ suvarṇānāṃ sahasraṃ ca dadātyapi || 23 ||
[Analyze grammar]

uddhoṣayati sarvatra cāturmāsye vrataṃ mama |
mama rājye tu sarvatra devebhyo mama dīpakāḥ || 24 ||
[Analyze grammar]

pradeyāḥ pūjakaistīrthajalebhyaścaityaśākhine |
devālayeṣu sarvatra bhavantu mama dīpakāḥ || 25 ||
[Analyze grammar]

sarvaparvakārtikādau bhavantvākāśadīpakāḥ |
gavāṃ ghṛtena me śreṣṭhajyotīṃṣi santu sarvathā || 26 ||
[Analyze grammar]

pañcāmṛtāplavanaṃ ca devānāṃ mama bhūyatām |
miṣṭānnāni mama santu devebhyo vinivedane || 27 ||
[Analyze grammar]

upacārāstathā santu sarvathā mama ṣoḍaśa |
navadhā śrīharerbhaktirjāyatāṃ matprabhojitaiḥ || 28 ||
[Analyze grammar]

cāturmāsye tu śākāni dugdhāni ca rasāstathā |
viprāṇāṃ sādhusādhvīnāṃ devānāṃ bhojane mama || 29 ||
[Analyze grammar]

dīnā'nāthakṛpaṇānāṃ bhojanāni bhavantu me |
gavāṃ grāsāḥ śunakādigrāmyādanāni santu me || 30 ||
[Analyze grammar]

kaṇānnādipradānaṃ ca pārāvatādipakṣiṇām |
pipīlikāprabhṛtīnāṃ piṣṭādyannaṃ samastu me || 31 ||
[Analyze grammar]

yajñānāṃ karmaṇāṃ siddhiḥ sādhanairastu me tathā |
ārārtrikādikaṃ devālayeṣu cāstu me'nvaham || 32 ||
[Analyze grammar]

jaladānaṃ vastradānaṃ mamāstu vaibhavāt sadā |
svarṇarūpyādimudrāṇāṃ pradānaṃ cāstu me sadā || 33 ||
[Analyze grammar]

ityevaṃ brahmasavitā rājā prāghoṣayad bhuvi |
bhūriśṛṃgā ca tatpatnī cakre patyā saha vratam || 34 ||
[Analyze grammar]

nityaṃ snātvā'rcayati sma śrīkṛṣṇapuruṣottamam |
maṇḍapaṃ kadalīstambhaiḥ śobhitaṃ toraṇādibhiḥ || 35 ||
[Analyze grammar]

kārayitvā navaṃ nityaṃ pūrayitvā ca maṇḍalam |
saptadhānyamayaṃ śreṣṭhaṃ sarvatobhadranāmakam || 36 ||
[Analyze grammar]

kārayitvā ca sauvarṇīṃ mūrtiṃ śrīpauruṣottamīm |
upacārairbahuvidhaiḥ pupūja bahubhāvataḥ || 37 ||
[Analyze grammar]

madhyāhne bhojanaṃ cāpi ṣaṭpaṃcāśadvidhaṃ dadau |
sāyaṃ nīrājayitvā ca nṛtyati dāsikāyutā || 38 ||
[Analyze grammar]

evaṃ karotyanudinaṃ puruṣottamasya toṣāya mānamahataṃ vigaṇayya rājñī |
kṛṣṇo'pi nṛtyamavalokya sukaṇṭhamiśraṃ tuṣṭo bhavatyapi na dṛṣṭipathaṃ prayāti || 39 ||
[Analyze grammar]

dampatī tau tathāvṛttau nityabhaktau haripriyau |
tṛtīyāyāḥ prage tvākarṇayāmāsaturaiśvarīm || 40 ||
[Analyze grammar]

ghoṣaṇāṃ dundubhiproktāṃ mahāścaryakarīṃ yathā |
śṛṇvantu nāgarāstadvadāraṇyakā divaukasaḥ || 41 ||
[Analyze grammar]

narā nāryaśca śṛṇvantu vacmi śrīpuruṣottamaḥ |
brahmadhāmeśvaraḥ sākṣādadhimāsādhidaivataḥ || 42 ||
[Analyze grammar]

parapakṣatṛtīyāyāṃ vrataṃ tu śraddhayānvitam |
kariṣyanti narā nāryo mama pūjanapūrvakam || 43 ||
[Analyze grammar]

ekabhuktena naktena phalenā'yācitena vā |
rājāno yadi vā rājñyaḥ prāpsyanti paramaṃ padam || 44 ||
[Analyze grammar]

prāpsyanti dharmakāmārthamokṣān lokānabhīpsitān |
putrapautrādivaṃśāṃśca kulavistārasadyaśaḥ || 45 ||
[Analyze grammar]

aiśvaryāṇi samagrāṇi prāpsyanti madvratena vai |
gṛhṇantvekadivasasya vratena śāśvataṃ sukham || 46 ||
[Analyze grammar]

paramaudāryasampanno dāsye'haṃ puruṣottamaḥ |
kṛṣṇanārāyaṇaḥ sarvasampadāmasmi yojakaḥ || 47 ||
[Analyze grammar]

adya bhojanadānena dāsye navanidhīn dhruvān |
adya suvarṇadānena dāsye kuberagaddikām || 48 ||
[Analyze grammar]

adya rasapradānena dāsye vāruṇasatpadam |
adya ratnapradānena dāsye surendratāṃ śubhām || 49 ||
[Analyze grammar]

adya puṇyapradānena dāsye vai dharmarājatām |
adya dhanapradānena dāsye'ṣṭavasuvigrahān || 50 ||
[Analyze grammar]

adya sarvasvadānena dāsye'ṣṭasiddhivaibhavān |
adya dīpapradānena dāsye trilokanetratām || 51 ||
[Analyze grammar]

adya payaḥpradānena dāsye śītāmṛtātmatām |
adyānnajaladānena dāsye sāmrājyamarthavat || 52 ||
[Analyze grammar]

adya rathādidānena dāsye svargavimānakam |
adya vastrapradānena dāsye vārdhyambarā kṣitim || 53 ||
[Analyze grammar]

adya kanyādidānena dāsye sahasrayoṣitaḥ |
adya gavāṃ pradānena dāsye pṛthvīṃ rasānvitām || 54 ||
[Analyze grammar]

adya gṛhapradānena dāsye brahmāṇḍagahvaram |
adya phalapradānena dāsye kalpadrumāvalim || 55 ||
[Analyze grammar]

adya bhūṣāpradānena dāsye svargaṃ subhūṣitam |
adya me pūjayā dāsye trilokipūjyatāṃ sadā || 56 ||
[Analyze grammar]

yadyadicchantu me bhaktastattad dāsye na saṃśayaḥ |
dundubhistvevamākhyāya kṣaṇaṃ mauno babhūva ha || 57 ||
[Analyze grammar]

rājā brahmasavitā ca bhūriśṛṃgā ca tatpriyā |
natvā taṃ dundubhiṃ pūjāṃ dadau kṛṣṇapradūtakam || 58 ||
[Analyze grammar]

adhimāse parapakṣe tṛtīyāyāstu dampatī |
cakāra vratamekānnaṃ bhuktvā dyumaṇivāñcchayā || 59 ||
[Analyze grammar]

cāturmāsye dīpadāne sūryo bhavāmi keśava |
sapatnīkastrilokānāṃ netrātmā saṃbhavāmyaham || 60 ||
[Analyze grammar]

evaṃ saṃkalpya rājā'sau tatpatnī cakraturvratam |
prātaḥ snātvā hariṃ smṛtvā dhyātveṣṭarūpamujjvalam || 61 ||
[Analyze grammar]

maṇḍape maṇḍale kṛṣṇanārāyaṇaṃ ghaṭe śubhe |
āropyā''narcaturbhaktyā sauvarṇaṃ puruṣottamam || 62 ||
[Analyze grammar]

pañcāmṛtaiḥ śuddhavārbhiḥ saṃsnāpyā''diśya cāmbare |
bhūṣāḥ puṣpāṇi hārādyān samarpayyā'tha candanaiḥ || 63 ||
[Analyze grammar]

dhūpadīpādibhirdevaṃ saṃpūjyā'kṣatakuṃkumaiḥ |
ṣaṭapaṃ'cāśadvidhaṃ tvannaṃ miṣṭaṃ mṛṣṭaṃ jalaṃ phalam || 64 ||
[Analyze grammar]

arpayāmāsatuścobhau bhaktyā śrīpuruṣottamam |
nīrājayāmāsatuśca cakratuḥ supradakṣiṇam || 65 ||
[Analyze grammar]

daṇḍavannamanaṃ kṛtvā cakratuḥ stavanaṃ tataḥ |
puṣpāṃjaliṃ dadatuśca prārthayāmāsatuḥ kṣamām || 66 ||
[Analyze grammar]

madhyāhne'pi tathā sāyaṃ rātrau cakraturarcanam |
nṛtyaṃ sajāgaraṃ tatra cakraturbahumānavaiḥ || 67 ||
[Analyze grammar]

prādurbabhūva bhagavān sarvatejonidhirhariḥ |
pūjayā ca vratenāpi cāturmāsyavratena ca || 68 ||
[Analyze grammar]

dīpadānena sarvatra prasanno'smyatibhaktitaḥ |
taveṣṭaṃ yat trilokānāṃ netrasthānaṃ mahattamam || 69 ||
[Analyze grammar]

dāsye tvambarasūryatvaṃ sabhāryastvaṃ ravirbhava |
ityākhyāya haristasmāt sthānādantarhito'bhavat || 70 ||
[Analyze grammar]

kṛtvā brahmasavitā ca nṛtyaṃ prajāgaraṃ tathā |
bhūriśṛṃgāsahitaḥ saḥ prātardānāni sandadau || 71 ||
[Analyze grammar]

maṇiratnāni ca gāśca mahiṣīrgajavājinaḥ |
ajā'vikāstathā svarṇarūpyapātrāmbarāṇi ca || 72 ||
[Analyze grammar]

dāsadāsīśca paryaṃkān gṛhāṇi bhavanāni ca |
kṣetrāṇi vāṭikāścaivodyānāni ca vanāni ca || 73 ||
[Analyze grammar]

annāni kūpavāpīṃśca bhūmiṃ kārpāsakāni ca |
kauśeyāni tathaurṇāni dadau cānarghyakāṇi saḥ || 74 ||
[Analyze grammar]

brāhmaṇībhyastu śṛṃgāravastūni vividhāni ca |
yatibhyastu bṛsīpātrakamaṇḍalvādikāni ca || 75 ||
[Analyze grammar]

gṛhasthebhyastu gārhasthyayogyavastūni sandadau |
kṣudhitebhyo dadau bhojyaṃ tṛṣitebhyo jalaṃ dadau || 76 ||
[Analyze grammar]

tattatsukhārthikebhyaḥ sa dadau tatsukhasādhanam |
arthibhyaḥ pradadau tvarthān sarvaṃ dadau tu śārṅgiṇe || 77 ||
[Analyze grammar]

evaṃ lakṣmi kṛtaṃ brahmasavitrā dānamuttamam |
kṛtaṃ tathaiva ca bhūriśṛṃgayā patisammatam || 78 ||
[Analyze grammar]

bhojayitvā'tha sādhvādīn bhoktuṃ yāti ca dampatī |
tatrā''yātastadā bhikṣurūpaḥ śrīpuruṣottamaḥ || 79 ||
[Analyze grammar]

svarṇarekhātmikā lakṣmīḥ rājate yasya vakṣasi |
pāṇḍurā'ṅkamayī śrīśca rājate sakthni vāmake || 80 ||
[Analyze grammar]

kare dakṣe dhvajo matsyaḥ svastikaśca dhanustathā |
rājante padmapatrākṣa tejaḥparidhikasya vai || 81 ||
[Analyze grammar]

dṛṣṭvā rājñī nṛpo bhikṣuṃ jñātvāṃ'kaistu narāyaṇam |
bhojayitvā pādasaṃvāhanaṃ cakraturādarāt || 82 ||
[Analyze grammar]

tāvad dvayostatra mūrtau jātaḥ samādhirāntaraḥ |
dṛṣṭaṃ brahmasavitrā tu sūryākhyaṃ golakaṃ mahat || 83 ||
[Analyze grammar]

tatra hiraṇmayaṃ svasya varṣma dṛṣṭaṃ parātparam |
yena tejomayaṃ sarvaṃ jagad yāti prakāśitām || 84 ||
[Analyze grammar]

dṛṣṭaṃ saṃjñāsvarūpaṃ ca svasyā vai bhūriśṛṃgayā |
hiraṇmayīṃ sūryapatnīṃ dṛṣṭvā tuṣṭiṃ jagāma sā || 85 ||
[Analyze grammar]

haristirobhavat tāvadutthitau tau samādhitaḥ |
āścaryacakitau jātau menāte pūrṇamānasau || 86 ||
[Analyze grammar]

sevete sma sadā kṛṣṇaṃ pratīkṣete sma sūryatām |
tāvad babhūva kalpasya nidhanaṃ kramayogataḥ || 87 ||
[Analyze grammar]

rājā rājñī layaṃ yātau prāptau sudivyavigrahau |
yānena sūryakāntena yayatuśca mahasstaram || 88 ||
[Analyze grammar]

niśāṃ tu kṣapayitvā tau kalpādau sarjanānvaye |
sūryarūpo babhūvā'yaṃ brahmasavitṛbhūpatiḥ || 89 ||
[Analyze grammar]

tatpatnī bhūriśṛṃgā ca babhūva viśvakarmajā |
saṃjñānāmnī sutā sā ca pitrā'rpitāṃ'śumāline || 90 ||
[Analyze grammar]

bhūriśṛṃgāsavitārau saṃjñāsūryau babhūvatuḥ |
sarvanetrapradau devau ko'nyo labhed raveḥ padam || 91 ||
[Analyze grammar]

iti prāptau paraṃ sthānaṃ yāvatsvargaṃ prakāśate |
dīpadānaprabhāveṇa tṛtīyāyā vratena ca || 92 ||
[Analyze grammar]

tasmād dīpāḥ pradātavyā devālayeṣu nityadā |
anandhatvaṃ prakāśitvaṃ divyatvaṃ tena cāpnuyāt || 93 ||
[Analyze grammar]

yathā brahmasavitā sa prāptavān sūryatāṃ nṛpaḥ |
śroturvaktuḥ kathāyāśca lābho vai tādṛśo bhavet || 94 ||
[Analyze grammar]

iti te kathitaṃ lakṣmi sūryanārāyaṇīyakam |
ākhyānaṃ paramaṃ divyaṃ pāvanaṃ puṇyadaṃ hitam || 95 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasahitāyāṃ prathame kṛtayugasantāne puruṣottamamāsamāhātmye pūrvakalpīyasya brahmasavitrākhyarājño bhūriśṛṃgākhyapatnīsahitasya dvitīyapakṣatṛtīyāyā vratena dīpādivividhadānena ca sūryanārāyaṇatāyāḥ saṃjñābhidhapannīprāptisahitāyā labdhiritinirūpaṇanāmā daśā'dhikatriśatatamo'dhyāyaḥ || 1310 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 310

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: