Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 302 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

| śrīnārāyaṇa uvāca |
athāpi te kathāṃ lakṣmi kathayāmi surañjanīm |
adhimāse hareścānugrahā'nto naiva vidyate || 1 ||
[Analyze grammar]

navamyāṃ tu niśi pṛṣṭaṃ dundubhaye tu śārṅgiṇā |
uddhoṣyate nu sarvatra kiṃ vā kvacitkvacitsthale || 2 ||
[Analyze grammar]

dundubhiḥ prāha sarvatra yāṃ diśāmabhilakṣya tu |
prātaḥkālād ghoṣayāmi sāyaṃkālāvadhiṃ prabho || 3 ||
[Analyze grammar]

bahavaḥ khalu kurvanti dehino vratamatra vai |
kṛpālābhaṃ ca gṛhṇanti bhuktiṃ muktiṃ manāk kṛtāt || 4 ||
[Analyze grammar]

tāvat tatra samāyātā pṛthvī samprārthanāya vai |
bhagavan devadeveśa vaikuṇṭhanātha mādhava || 5 ||
[Analyze grammar]

asaṃkhyaprāṇināṃ mokṣo'dhimāse sāmprataṃ tvayā |
vidhīyate'tikṛpayā tato'haṃ sukhinī bhṛśam || 6 ||
[Analyze grammar]

mamāpi devadevasya vrataṃ kāryaṃ samādarāt |
puruṣottamamāsasya vratināṃ saṃpramokṣaṇam || 7 ||
[Analyze grammar]

svargayogastava yogo dhanadhānyādisampadaḥ |
putrapautrayaśolābhā yadyadiṣṭaṃ bhavecca tat || 8 ||
[Analyze grammar]

kṛpayā dīyataṃ sarve gataṃ vaikuṇṭhatulyatām |
ahaṃ tu dhanyabhāgyā'smi dundubhistava yanmayi || 9 ||
[Analyze grammar]

muktakaṇṭhena sarvebhyo vijñāpayatyudāratām |
adhimāse kṛpā yā ca kṛtā tvayā dayālunā || 10 ||
[Analyze grammar]

mayi saiva kṛpā jātā jīvā yatpuṇyabhāginaḥ |
pāpahīnāḥ pavitrāśca bhaviṣyanti sadā mayi || 11 ||
[Analyze grammar]

pāpabhāreṇa bhagavan kadāpi pīḍitā nahi |
bhaviṣyāmi bhavadbhaktabāhulyātpuṇyaśālinī || 12 ||
[Analyze grammar]

sārdhadvayā'bdādhimāse'pyekā'haṃ ca vrataṃ tava |
kariṣyanti janā ye ye te sarve dhūtapāpakāḥ || 13 ||
[Analyze grammar]

anyoddhārasamarthāśca bhaviṣyanti sadā mayi |
ityahaṃ bahu tuṣṭā'smi bhāvisvāsthyapralābhataḥ || 14 ||
[Analyze grammar]

asajjanānāṃ bhāreṇa bhavāmi pīḍitā prabho |
asantaśca janāḥ kāle prabhaviṣyanti bhāvini || 15 ||
[Analyze grammar]

brāhmaṇā vedahīnāśca vedamātṛvihīnakāḥ |
vaidikaiḥ karmabhirhīnā bhārarūpā mayi prabho || 16 ||
[Analyze grammar]

śaucasantoṣahīnāśca tapobhirvarjitāstathā |
svādhyāyeśapraṇidhānairhīnā bhārātmakā mayi || 17 ||
[Analyze grammar]

ahiṃsāvratahīnāśca piśunāḥ satyavarjitāḥ |
asteyavratahīnāśca vyavāyābhiratāstathā || 18 ||
[Analyze grammar]

tṛṣṇā''vṛtā parasvāpaharā bhārātmakā mayi |
dayāhīnāḥ śīlahīnāḥ parāvanaticintakāḥ || 19 ||
[Analyze grammar]

mithyākalaṃkavaktāro nindakā dveṣiṇastathā |
śraiṣṭhyaunnatyāsahā ye te bhārarūpāḥ sadā mayi || 20 ||
[Analyze grammar]

parātmaduḥkhakartāro guṇe doṣā'bhidhāyakāḥ |
svārthamātraparā viprā bhārarūpā mayi sthitāḥ || 21 ||
[Analyze grammar]

snānasandhyāvihīnāśca devapūjādivañcitāḥ |
ātmaniṣṭhādirahitā jaḍā bhārātmakā mayi || 22 ||
[Analyze grammar]

yajñavighnaprakartāro vaiśvadevavināśakāḥ |
saṃskārabhāvanāhīnā viprā bhārātmakā mayi || 23 ||
[Analyze grammar]

sūtakānatimantāro hetuvādāśca nāstikāḥ |
brahmopāsanayā hīnā viprā bhārātmakā mayi || 24 ||
[Analyze grammar]

bhaktibhāvavihīnāśca śūnyā adhyātmavidyayā |
pitṛtarpaṇaśūnyāśca viprā bhārātmakā mayi || 25 ||
[Analyze grammar]

paropakārahīnāśca dānapuṇyavivarjitāḥ |
jihvāśiśnakṛtā'dharmā viprā bhārātmakā mayi || 26 ||
[Analyze grammar]

parakaṣṭapradātāraḥ parakāryaprabhañjakāḥ |
parāparādhakartāro viprā bhārātmakā mayi || 27 ||
[Analyze grammar]

ayogye bījadātāro hyayogyakṣetrakarṣukāḥ |
chaladharmātighātāśca viprā bhārātmakā mayi || 28 ||
[Analyze grammar]

prasahya bhoginaḥ krūrāḥ parākrandanahetavaḥ |
kūṭacārāḥ kṣveḍaguptā madhuvācaḥ pratārakāḥ || 29 ||
[Analyze grammar]

vārtayā viṣasektāro bhārarūpāḥ sadā mayi |
viśvāsaghātakā ye ca kṛtaghnā bālaghātakāḥ || 30 ||
[Analyze grammar]

ajñapraghātakā ye ca śaraṇāgataghātakāḥ |
kuṭumbaghātakā mātāpitṛnārīpraghātakāḥ || 31 ||
[Analyze grammar]

dharmaghnā mokṣaghātāśca bhārarūpā mayi prabho |
abhakṣyabhakṣakā jātibhraṃśasaṃkarakārakāḥ || 32 ||
[Analyze grammar]

stryapatyanāśakā vṛttidhanaprāṇāpahārakāḥ |
ātatāyikriyāduṣṭā agnidā garadāstathā || 33 ||
[Analyze grammar]

māraṇoccāṭanakṛtyā garbhaghātādikāriṇaḥ |
asthānatāḍane krūrakarmāḍhyā bhārakā mayi || 34 ||
[Analyze grammar]

abrāhmaṇā brāhmaṇatve svakartavyavihīnakāḥ |
parasaukhyavihantāraḥ sadā bhārātmakā mayi || 35 ||
[Analyze grammar]

anudyogāḥ sadālasyā parabhāgyopajīvinaḥ |
dṛptāścaivā'nadhikāre sadā bhārātmakā mayi || 36 ||
[Analyze grammar]

amārgagā mṛdūnāṃ svabalenā'rdanakārakāḥ |
adaṇḍye daṇḍakartāraḥ sadā bhārātmakā mayi || 37 ||
[Analyze grammar]

pālyānāṃ pālakā ye na pūjyānāṃ pūjakāśca na |
mānyānāṃ mānakartāro na ye te bhārakā mayi || 38 ||
[Analyze grammar]

paśūnāṃ duḥkhakartāraścāśritānāmarakṣakāḥ |
dāsānāṃ duḥkhakartāro bhārarūpā sadā mayi || 39 ||
[Analyze grammar]

śiṣyapratārakāḥ śikṣakāśca śiṣyā vivartinaḥ |
bhṛtyapratārakā āḍhyā āḍhyaghnāḥ karmacāriṇaḥ || 40 ||
[Analyze grammar]

śiṣyāśca guravaścāpi svasvakartavyavarjitāḥ |
pratārakāstathā'nyonyaṃ sarve bhārātmakā mayi || 41 ||
[Analyze grammar]

sevakāḥ svāmihantāraḥ svāminaḥ sevakārdanāḥ |
dāsā dāsatvahīnāśca sarve bhārātmakā mayi || 42 ||
[Analyze grammar]

rājā na rakṣako yatra na prajā puṇyakāriṇī |
śaṭhāḥ prajāsu ye rājñi sarve bhārātmakā mayi || 43 ||
[Analyze grammar]

atrātā kṣatriyo'dātā vaiśyaḥ śūdro'pyasevakaḥ |
svasvadharmahanaḥ sarve bhārarūpā mayi prabho || 44 ||
[Analyze grammar]

jananyājñākarī yā na putrī snuṣāpi tādṛśī |
mātā yā hitakartrī na śvaśrūścāpi ca tādṛśī || 45 ||
[Analyze grammar]

dampatyoryatra naikyaṃ ca kalahaśca dvayoḥ sadā |
patisevāghṛṇā patnī patnīduḥkhakaraḥ patiḥ || 46 ||
[Analyze grammar]

putrāḥ pitṛnideśe na pitā putravinindakaḥ |
sevyasevakatāhīnāste sarve bhārakā mayi || 47 ||
[Analyze grammar]

brahmacārī brahmacarye yo na tiṣṭhati rāgataḥ |
gṛhasthastyāgadharmāśca puraskṛtya pravartate || 48 ||
[Analyze grammar]

vānaprastho'pi satṛṣṇaḥ sannyāso nyāsavarjitaḥ |
anyadharmagrahītāraste sarve bhārarūpiṇaḥ || 49 ||
[Analyze grammar]

dadhidugdhaghṛtatailarasasāṃkaryakārakāḥ |
annapatrakaṇaśākapuṣpasāṃkaryakārakāḥ || 50 ||
[Analyze grammar]

khādyapeyasusaṃdhāryabhogyasāṃkaryakārakāḥ |
jīvaghātakarā vaidyāḥ sarve te bhārarūpiṇaḥ || 51 ||
[Analyze grammar]

madyamāṃsāśanā martyāḥ parapiṇḍopajīvinaḥ |
vastrabhūṣādisāṃkaryakarā vai bhārarūpiṇaḥ || 52 ||
[Analyze grammar]

kūṭapaṇyāḥ kūṭamānāḥ kūṭatulāpramāpinaḥ |
kūṭasaṃkhyākarā daivajñā api bhārarūpiṇaḥ || 53 ||
[Analyze grammar]

vyāpārā''deyadeyādo pratāraṇakarāḥ khalāḥ |
prasahya luñcakā martyāḥ sadā bhārātmakā mayi || 54 ||
[Analyze grammar]

akarmaṭhā vyasaninaḥ śanigrahasamā bhuvi |
rāhugrāsasamā ye ca sarpadaṃśasamāstathā || 55 ||
[Analyze grammar]

cipīṭakāsamā ye ca badrīkaṇṭakarūpiṇaḥ |
mīnaśyenasamā ye ca bakamārjārakarmakā || 56 ||
[Analyze grammar]

bahiḥ śuklā hṛtsu raktāścātmani kṛṣṇakajjalāḥ |
martyā devā dānavā vā svargyāḥ pātālavāsinaḥ || 57 ||
[Analyze grammar]

sarve te bhārarūpā vai pāpakarmāṇa eva te |
pīḍayeyuśca māṃ kāle yeṣāṃ māhātmyameva na || 58 ||
[Analyze grammar]

nā'dhimāsavrataṃ yeṣāṃ na yeṣāṃ puruṣottamaḥ |
na bhaktiścāstikabhāvaste syurbhārātmakā bhuvi || 59 ||
[Analyze grammar]

tasmānmayā hare kṛṣṇa kāle kāle ca tādṛśām |
bhāvināṃ bhāranāśāya prārthyate parameśvaraḥ || 60 ||
[Analyze grammar]

kiṃ kartavyaṃ mayā teṣāṃ bhāranāśāya keśava |
yacchreyastatsamabrūhi bhāvimacchreyaicchayā || 61 ||
[Analyze grammar]

ityarthayantyāṃ kṣmāyāṃ tāṃ dundubhiḥ prāha medinīm |
kiṃ tvayā na śrutaṃ pṛthvi mayoddhoṣitamiṣṭadam || 62 ||
[Analyze grammar]

adhimāse vrataṃ kāryaṃ puṇyaṃ vai śāśvataṃ bhavet |
vidhāsyatyavanaṃ te ca bhagavānpuruṣottamaḥ || 63 ||
[Analyze grammar]

idānīṃ śrīhariḥ kṛṣṇanārāyaṇaḥ paraprabhuḥ |
prasannaḥ phaladaścāste daśamyāstvaṃ vrataṃ kuru || 64 ||
[Analyze grammar]

vratānte bhagavān kṛṣṇaḥ svayaṃ dāsyati darśanam |
kariṣyatyavanaṃ te ca sarvakāleṣu bhārataḥ || 65 ||
[Analyze grammar]

idānīṃ yāhi deveśi satyaloke sthitiṃ kuru |
vrataṃ daśamyāstatraivādhimāsasyā'dhivartaya || 66 ||
[Analyze grammar]

vratānte yadi devaste darśana na dadāti cet |
śvaḥ sāyaṃ vai tvayā tvatrā''gantavyaṃ cārthanāya vai || 67 ||
[Analyze grammar]

ityuktā dundubhinaiva natvā devaṃ prabhuṃ tathā |
dundubhiṃ ca namaskṛtya satyalokaṃ samāyayau || 68 ||
[Analyze grammar]

svanivāse pṛthivyā ca daśamyāśca vrataṃ kṛtam |
prātaḥ snātvā hariṃ dhyātvā kṛtvā mūrtiṃ tu kānakīm || 69 ||
[Analyze grammar]

pañcāmṛtairhariṃ prārcya snapayitvā jalaiḥ śubhaiḥ |
sugandhacandanādyaiśca carcayitvā'tibhāvataḥ || 70 ||
[Analyze grammar]

vastraiḥ svarṇairvibhūṣābhiḥ kuṃkumā'kṣatasaddalaiḥ |
tulasīmaṃjarībhiśca kamalairdhūpadīpakaiḥ || 71 ||
[Analyze grammar]

pūjayitvā sunaivedyaṃ miṣṭānnaṃ haraye dadau |
jalaṃ tāmbūlamiṣṭeṣṭaṃ phalaṃ cārghyaṃ dadau tataḥ || 72 ||
[Analyze grammar]

nīrājayitvā kusumāṃjaliṃ namaḥ stutiṃ tathā |
pradakṣiṇaṃ dakṣiṇāṃ cārpayitvā ca tataḥ kṣitiḥ || 73 ||
[Analyze grammar]

vavande paramātmānaṃ vrataṃ vai daśamīkṛtam |
adhimāsasya sampūrṇe sanaktaṃ bhavatānmama || 74 ||
[Analyze grammar]

prātarevaṃ pūjayitvā pupūja praharadvaye |
bhojayitvā yathāpekṣaṃ tvarpayitvā'tha śārṅgiṇe || 75 ||
[Analyze grammar]

sāyamevaṃ ṣoḍaśopasuvastubhiḥ samapūjayat |
ārārtrikaṃ ca naivedyaṃ jalaṃ tāmbūlakaṃ phalam || 76 ||
[Analyze grammar]

dadau kṛṣṇāya kusumāṃjaliṃ satpāyasaṃ dadau |
tataśca pāyayāmāsa vavande karuṇākaram || 77 ||
[Analyze grammar]

sajāgaraṃ nartanaṃ ca gītaṃ cakre'rdharātrikam |
madhyarātrau hariścā''yāt sākṣācchrīpuruṣottamaḥ || 78 ||
[Analyze grammar]

vada pṛthvi kimiṣṭaṃ te vratāt tuṣṭo'smi saṃvṛṇu |
adhimāse vratinastu sarvamiṣṭaṃ karomi vai || 79 ||
[Analyze grammar]

iti me'sti vrataṃ tasmāt sulabhaṃ durlabhaṃ tathā |
yatkiṃcit tat sarvathā'haṃ pūrayiṣye vadā'tra mām || 80 ||
[Analyze grammar]

ityuktā sā mahī tatra provāca parameśvaram |
bhagavan yadi tuṣṭo'si satyavākyakaro'si ca || 81 ||
[Analyze grammar]

sarvaṃ dadāsi cenmahyaṃ sarvo me puruṣottamaḥ |
vinā necchāmi cānyadvai trātāraṃ puruṣottamam || 82 ||
[Analyze grammar]

ahaṃ sadā tu te nātha sevāyāṃ saṃvasāmi vai |
tādṛśaṃ me divyarūpaṃ dehi bhūtrāṇakṛt prabho || 83 ||
[Analyze grammar]

anyacca bhārarūpāṇāṃ vināśāya mahāprabho |
adharmā'guṇanāśāya malloke vihara prabho || 84 ||
[Analyze grammar]

adhimāsaṃ vinā'nyeṣu māseṣu prajayā kṛtam |
pāpaṃ prajvālayituṃ tvaṃ mayi vāsaṃ prarocaya || 85 ||
[Analyze grammar]

yena me sarvadā deva rakṣaṇaṃ syājjanārdana |
āgaccha divyarūpeṇa bhautikena ca vā prabho || 86 ||
[Analyze grammar]

bhautikaṃ yadi te varṣma kvacit sviṣṭaṃ susaṃbhavet |
tadā mātā bhaviṣyāmi pālayiṣyāmi matsutam || 87 ||
[Analyze grammar]

lālayiṣyāmi govinda bhojayiṣyāmi bhāvataḥ |
kariṣyāmi ca te sevāṃ yatheṣṭaṃ dehi cārthitam || 88 ||
[Analyze grammar]

ityuktvā virarāmeyaṃ nanāma puruṣottamam |
kṛṣṇanārāyaṇaḥ śrutvā pṛthivyā hṛdayodbhavam || 89 ||
[Analyze grammar]

divyaṃ rūpaṃ dadau cāsyai vaikuṇṭhe sevanārhaṇam |
divyā satī surūpā ca caturhastā ramāsamā || 90 ||
[Analyze grammar]

bhūtvā vasumatī pṛthvī dīvyati smā'tha mādhavaḥ |
nināya tāṃ vasumatīṃ vaikuṇṭhe salilopari || 91 ||
[Analyze grammar]

tatra tiṣṭhati nityā sā dāsī bhūtvā'tivaiṣṇavī |
atha dvitīyaṃ tadrūpaṃ pṛthivyāvaraṇe stare || 92 ||
[Analyze grammar]

pṛthivyā bhavane nityaṃ vāsārhaṃ vidyate sadā |
sā devī sarvabhūtānāmadhiṣṭhātrī tu bhūrmatā || 93 ||
[Analyze grammar]

nārāyaṇena sā nityaṃ satyalokopari dhruvā |
pṛthivyāvaraṇe sthātumājñaptā tatra vartate || 94 ||
[Analyze grammar]

tṛtīyaṃ kāryarūpaṃ yat pārthivaṃ prastarādikam |
sthalyātmakamidaṃ sarvaṃ brahmāṇḍaṃ brahmaṇā kṛtam || 95 ||
[Analyze grammar]

tatra pṛthvyāṃ yathā'pekṣaṃ bhāraṃ hartuṃ bhuvo nanu |
hariṇā tu samāgantuṃ pratiśrutaṃ tu vai mṛhuḥ || 96 ||
[Analyze grammar]

hariḥ prāha śṛṇu kṣme tvaṃ prathame yugaparyaye |
vyatīte bhārarūpā vai bhaviṣyanti prajā muhuḥ || 97 ||
[Analyze grammar]

prathame'pi yuge devakāryārthaṃ tvayi sāmpratam |
āgamiṣyāmi te bhaktyā varadānena vai muhuḥ || 98 ||
[Analyze grammar]

avatārān grahīṣyāmi rakṣayiṣyāmi mā śucaḥ |
daśamyāmadhimāsasya vratena toṣito'smyaham || 99 ||
[Analyze grammar]

ato yugacatuṣke vai tattatkāryārthameva ha |
avatārān grahīṣyāmi daśa mukhyāṃstato'pi ca || 100 ||
[Analyze grammar]

gauṇānanyāna yathāpekṣaṃ bahūn vai divyavigrahān |
tena tena svarūpeṇa kariṣyāmi tavā'vanam || 101 ||
[Analyze grammar]

saṃhariṣyāmyadevāṃśca nāśayiṣyāmi dānavān |
daityān vipothayiṣyāmi kariṣyāmi sukhaṃ tava || 102 ||
[Analyze grammar]

evaṃ bhāraṃ hariṣyāmi gaccha devi yathāsukham |
ityābhāṣya haristatra kṣaṇādantaradhīyata || 103 ||
[Analyze grammar]

pṛthvī tuṣṭā'bhavaccāpi dadau puṣpāṃjaliṃ punaḥ |
vrataṃ samāpya sā devī tato natvā tu dundubhim || 104 ||
[Analyze grammar]

jagāma svālayaṃ pṛthvyāvaraṇe svīyamandiram |
evaṃ lakṣmi daśamyāḥ sā kṛtvā'dhimāsikaṃ vratam || 105 ||
[Analyze grammar]

nāmnā vasumatī dāsī jātā vaikuṇṭhavāsinī |
yuge yuge dine cāhni mamā'virbhāvavatyapi || 106 ||
[Analyze grammar]

mayā pratijñayā sarvādhilābhagāminī kṛtā |
anyāyai na mayaitādṛk lābho'rpitaḥ kadācana || 107 ||
[Analyze grammar]

yadyad vāñchati yaḥ ko'pi svalpenā'pi vratena me |
tattattasmai pradadāmi nakārastatra nā'sti hi || 108 ||
[Analyze grammar]

yaḥ śroṣyati vasumatīkathāṃ yaśca paṭhiṣyati |
prāpsyati vratapuṇyaṃ sa daśamyā nātra saṃśayaḥ || 109 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne puruṣottamamāsamāhātmye vaikuṇṭhe bhagavantaṃ pṛthivyāḥ prārthanā bhārarūpāṇāṃ paricayaḥ daśamīvratena pṛthivī vasumatī bhūtvā vaikuṇṭhavāsinī jātā svasyāṃ pratiyuge bhagavadavatārāṇāṃ prākaṭyārthaṃ bhagavatpratijñetyādinirūpaṇanāmā dvyadhikatriśatatamo'dhyāyaḥ || 1302 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 302

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: