Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 303 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

| śrīnārāyaṇa uvāca |
adhimāsaikādaśikākathāṃ divyāṃ haripradām |
śṛṇu lakṣmi samāraṃbhe sṛṣṭerjātā tapomayīm || 1 ||
[Analyze grammar]

brahmaṇo vakṣaso jāto dharmadevaḥ samūrtikaḥ |
mūrtirdevī tirobhūtā sadā''ste dharmavarṣmaṇi || 2 ||
[Analyze grammar]

sā ca dharme samutpanne sahaivotpadyate'pi sā |
lokarītyā tu saṃjajñe dakṣaputrīsvarūpiṇī || 3 ||
[Analyze grammar]

punardharmasya sā patnī lokarītyā tu jāyate |
yadā sā'bhūd dharmadeve hyadṛśyā cāvivāhitā || 4 ||
[Analyze grammar]

tadā lakṣmi kumārī sā brahmacaryasamanvitā |
sevate sarvadā bhaktyā svāminaṃ brahmacāriṇam || 5 ||
[Analyze grammar]

satyaloke sthitā vedhogṛhe dharmasahāyinī |
brahmā jānāti vai sarvaṃ nānye jānanti tāṃ sthitām || 6 ||
[Analyze grammar]

bālā bālasvarūpādvai samārabhyaiva nityaśaḥ |
snānaṃ pūjāṃ japaṃ homaṃ dhyānaṃ svāmiprasevanam || 7 ||
[Analyze grammar]

karotyeva ca vṛddhebhyo namanaṃ vandanaṃ tathā |
dayāśāntiprasantoṣā''rjavopakārakādayaḥ || 8 ||
[Analyze grammar]

satyātimārdavakṛcchraguṇā mūrtau vasanti hi |
siddhadehā tu sā mūrtistapassu vartate'ti vai || 9 ||
[Analyze grammar]

vṛṣṭau tiṣṭhati varṣāsu śaitye śītajalādiṣu |
ātape pañcavahnisthā nirāhārā vrateṣu ca || 10 ||
[Analyze grammar]

ārdrāmbarānvitā nityaṃ svarṇadīto gṛhaṃ svakam |
samāgatya patiṃ natvā karoti kṛṣṇapūjanam || 11 ||
[Analyze grammar]

patiṃ jalādibhiḥ pūrvaṃ snapayitvā samarcya ca |
dadāti bhojanaṃ cāsmai jalaṃ khādyaṃ phalādikam || 12 ||
[Analyze grammar]

svayaṃ tu tulasīpatraiḥ kamalaiḥ pārijātakaiḥ |
patiṃ nityaṃ pūjayati divyajñānātibhaktitaḥ || 13 ||
[Analyze grammar]

evaṃ prātaḥ sadā snānaṃ devapūjāṃ dhavā'rcanam |
patisevā bhojanādi kārayitvā vidhāya ca || 14 ||
[Analyze grammar]

patyurdehe vilīnā sā mūrtirbhavati sarvadā |
evaṃ nityānuvṛttyā sā premapātrottamottamā || 15 ||
[Analyze grammar]

dharmadevasya vai jātā sukhadā'pi kumārikā |
dharmadevo'pyanuvṛttisevābhaktyā'titoṣaṇam || 16 ||
[Analyze grammar]

pratyahaṃ samavāpnoti dadātyasyai śubhāśiṣaḥ |
patisevāparā nityaṃ sukhini mūrtike bhava || 17 ||
[Analyze grammar]

lokarītyā''ptadehena vivāhya sevikā bhava |
tataḥ saubhāgyasatputrasmṛddhyādisaṃbhṛtā bhava || 18 ||
[Analyze grammar]

nityabhaktiphalarūpaḥ sādhyaste keśavo bhavet |
hariḥ kṛṣṇaḥ parabrahma śrīpatiḥ puruṣottamaḥ || 19 ||
[Analyze grammar]

ityāśīrvādabhūmiḥ sā mahāpuṇyādhivāsanī |
adhimāsaikādaśikāprātarutthāya nityavat || 20 ||
[Analyze grammar]

snātuṃ sā svarṇadī yātā tatra śuśrāva dundubhim |
adyā'styekādaśī devyaḥ puruṣottamamāsagā || 21 ||
[Analyze grammar]

asyā vratena santuṣṭaḥ kṛṣṇanārāyaṇaḥ prabhuḥ |
yatheṣṭaṃ dāsyate saukhyamaihikaṃ pāralaukikam || 22 ||
[Analyze grammar]

yad dadāmyadhimāsasya dineṣvanyeṣu vai vratān |
tataḥ koṭiguṇaṃ dāsye phalamekādaśīvrate || 23 ||
[Analyze grammar]

ekādaśīnāmanyāsāṃ vratena yatphalaṃ bhavet |
tato'rbudaguṇaṃ puṇyaṃ dāsye hyasyā vratena vai || 24 ||
[Analyze grammar]

ahaṃ brahmeśvaraścādhimāsasyāsmyadhidaivataḥ |
tatrāpyekādaśīnātho'smyahaṃ śrīpuruṣottamaḥ || 25 ||
[Analyze grammar]

māso'pi puṇyaśca dinaṃ ca puṇyaṃ devo'smi puṇyaśca vrataṃ kṛpāloḥ |
mamā''jñayā ye'nucaranti bhaktyā tebhyo yatheṣṭaṃ vitarāmi sarvam || 26 ||
[Analyze grammar]

yathā yathā syānmanasīṣaṇātrayam vratasya kartuśca tathātathā'nvaham |
parārdhatulyaṃ tu dadāmi tatphalaṃ lakṣmīṃ ca māṃ cāpi ca dhāma māmakam || 27 ||
[Analyze grammar]

siṃhāsanaṃ me'pi dadāmi tasmai dadāmi siddhīśca camatkṛtiṃ ca |
aiśvaryasarvasvamathāpi bhūtiṃ sakaustubhaṃ me mukuṭaṃ ca bhūṣā || 28 ||
[Analyze grammar]

yathā'dhimāse kṛpayā pravarṣaye janārthitaṃ pūrayituṃ ca varṣitum |
tathā na kutrāpi tu naijavāñcchayā pravarṣayiṣye'dhikamāsamantarā || 29 ||
[Analyze grammar]

vrataṃ prakurvantu narāḥ striyaśca bālāśca vṛddhāśca sutoṣaṇāya |
phalaṃ pradāsye mama śāśvataṃ vai padaṃ sudivyaṃ tu parātparaṃ yat || 30 ||
[Analyze grammar]

golokaṃ cāpi vaikuṇṭhaṃ dhāmā'vyākṛtameva vā |
śvetadvīpaṃ ca vā sauryaṃ tvanye bhaumaṃ tathā'param || 31 ||
[Analyze grammar]

yadyadicched vrataṃ kṛtvā pradāsyāmi kṛpāvaśaḥ |
alpāyāse phalānantyaṃ gṛhṇantu vratīno mama || 32 ||
[Analyze grammar]

nātra yajñāḥ pṛthak kāryā nātra tapyaṃ tapaḥ pṛthak |
tīrthaṃ nātra pṛthak kāryaṃ hyekāhasya phale hi tat || 33 ||
[Analyze grammar]

payovrataṃ ca putreṣṭiyajanaṃ neṣyate pṛthak |
ekādaśyā vratenātra dāsyāmi putramityapi || 34 ||
[Analyze grammar]

jyotiṣṭomena yajanaṃ pṛthak sādhyaṃ na veṣyate |
svargaṃ dadāmi tasmai ya ekādaśyā vrataṃ caret || 35 ||
[Analyze grammar]

na tasya rājasūyena sādhyaṃ kimapi śiṣyate |
ekādaśīvratenā'tra sārvabhaumaṃ dadāmyaham || 36 ||
[Analyze grammar]

agnihotreṇa kiṃ tasya dāsye vairājakaṃ padam |
ekādaśyāṃ tu me yenārpitaṃ phalajalādikam || 37 ||
[Analyze grammar]

śrāddhairvividhakalpaiśca vividhairdevapūjanaiḥ |
yā tṛptistviṣyate tāṃ vai dāsye caikādaśīvrate || 38 ||
[Analyze grammar]

yāṃ muktiṃ yāṃ ca sampattiṃ yāṃ siddhiṃ yogamaiśvaram |
yadyad vāñcchati yat kṛtvā tad dāsye'tra dine vrate || 39 ||
[Analyze grammar]

yāvajjīvaṃ phalāhārairyat supuṇyaṃ samarjyate |
tatpuṇyaṃ yāntu vai caikādaśīvratena me janāḥ || 40 ||
[Analyze grammar]

ekabhuktaṃ kṛtaṃ yenā''jīvanaṃ tatphalaṃ tvaham |
dadāmyadhikamāsaikādaśīvratena meṃ'jasā || 41 ||
[Analyze grammar]

mastake jvaladaṅgārāṅgiṣṭhikāṃ madhyarātrike |
kāle udūhya yā nārī hyekārdravastrasaṃvṛtā || 42 ||
[Analyze grammar]

anupānaccaraṇābhyāmasahāyā'pyaraṇyake |
gatvā kālīṃ prapūjyaiva pratyahaṃ vārṣikaṃ vratam || 43 ||
[Analyze grammar]

ekabhuktaṃ māṣamātrādanaṃ kuryādakhaṇḍitam |
varṣāyāṃ śītakāle cātapakāle'pi sarvadā || 44 ||
[Analyze grammar]

gatvā''pūjya punarāyād gṛhaṃ svaṃ madhyarātrike |
tato randhitamāṣānnaṃ gṛhṇīyācca jalaṃ sadā || 45 ||
[Analyze grammar]

evaṃ kaṣṭataraṃ putraprāptyarthaṃ yanmahadvratam |
tadvai pṛthaṅ na kartavyamekādaśyā vrate kṛte || 46 ||
[Analyze grammar]

mahākālīvrataṃ tad yad vārṣikaṃ pratirātrikam |
yad dadāti phalaṃ putrātmakaṃ tattu vinaśvaram || 47 ||
[Analyze grammar]

ekādaśīvrataṃ tvetatputrasvargapramuktidam |
ekena divasenaiva tadvratādhikapuṇyadam || 48 ||
[Analyze grammar]

sahasravarṣaparyantaṃ vāyvāhāraṃ vrataṃ tu yat |
pṛthak tannāsti kartavyaṃ hyekādaśyā vrate kṛte || 49 ||
[Analyze grammar]

sahasrakanyakādānaṃ yatra kanyā vibhūṣitāḥ |
pratyekaṃ svarṇasāhasramudrāśca dakṣiṇāstathā || 50 ||
[Analyze grammar]

pratikanyaṃ tu dāsīnāṃ śataṃ svarṇavibhūṣitam |
pratidāsi ca hastīnāṃ śataṃ tvambālikāyutam || 51 ||
[Analyze grammar]

pratihasti turagāṇāṃ śataṃ svarṇavibhūṣitam |
pratyaśvaṃ govṛṣabhāṇāṃ śataṃ dvandvaṃ rathānvitam || 52 ||
[Analyze grammar]

rathaṃ rathaṃ prati dogdhrīgavā cāpi śataṃ śatam |
gāṃ gāṃ prati hyajānāṃ ca śataṃ śataṃ dadettu yaḥ || 53 ||
[Analyze grammar]

ajāṃ ajāṃ prati vṛttiṃ kṣetraṃ gṛhaṃ dadecca yaḥ |
tasya dātuḥ kurukṣetre phalaṃ sūryagrahe tu yat || 54 ||
[Analyze grammar]

tasmāllakṣaguṇaṃ puṇyaṃ dadāmyekādaśīvrate |
ahaṃ nārāyaṇaścāsmi śāśvataḥ puṇyaśevadhiḥ || 55 ||
[Analyze grammar]

nā'nto'sti mayi puṇyānāṃ gṛhṇantu vṛṣṭivajjanāḥ |
saṃkalpo me puṇyabhūmirbhaktirme mokṣabhūmikā || 56 ||
[Analyze grammar]

saṃkalpasya ca bhakteścā'kṣayavārdhirahaṃ hariḥ |
dadāmyeva dadāmyeva riktatābhayavarjitaḥ || 57 ||
[Analyze grammar]

puruṣottamamāsasyaikādaśyāṃ vratakāriṇe |
sarvaṃ dadāmi conmattatyāgivat kamalāmapi || 58 ||
[Analyze grammar]

ahaṃ svayaṃ tu māṃ samarpaye kimuta cāparam |
vṛṇutā'to yatheṣṭaṃ vai vadāmi dundubhirhareḥ || 59 ||
[Analyze grammar]

etallābhaṃ na cedīyurnedṛśaḥ śāsyate punaḥ |
iti śrutvā dundubhiṃ tu puruṣottamaghoṣaṇām || 60 ||
[Analyze grammar]

cintayāmāsa mūrtiḥ sā janma lagnaṃ sutaṃ harim |
dundubhīśaṃ samapṛcchannatvā namrā vidhiṃ vrate || 61 ||
[Analyze grammar]

dundubhistu tadā prāha mūrtiṃ tvekādaśīvidhim |
snātvā brāhme muhūrte ca dhyātvā śrīpuruṣottamam || 62 ||
[Analyze grammar]

sarvopacārairanyūnaiḥ pūjayetparameśvaram |
mūrtiṃ tu pauraṭīṃ lakṣmīnārāyaṇasya śobhitām || 63 ||
[Analyze grammar]

satpātre pañcapātre vai nidhāya sopacārikām |
tato vratī jalapātraṃ sthāpayejjalasaddhaṭam || 64 ||
[Analyze grammar]

pañcāmṛtādi sannyasya pūjāṃ mūrtau samācaret |
prathamaṃ dehaśuddhyarthaṃ tryācamanāni kalpayet || 65 ||
[Analyze grammar]

tataḥ pūrve mukhaṃ kṛtvā niṣadya ca śubhāsane |
mūrtāvāvāhayet kṛṣṇanārāyaṇaṃ samantrakam || 66 ||
[Analyze grammar]

ghaṇṭāṃ pravādayedāvāhanakāle śubhasvarām |
āsanaṃ paṭṭikāṃ sthālīṃ svarṇāṃ dadyāttu śārṅgiṇe || 67 ||
[Analyze grammar]

pādaprakṣālanārthāya pādyaṃ dadyājjalaṃ śubham |
tatastīrthajalaṃ dadyādarghyaṃ pūjānimittakam || 68 ||
[Analyze grammar]

tatastīrthajalamācamanārthaṃ ca dadecchubham |
punaścā'tha praśuddhyarthaṃ dadyād darbhajalaṃ śubham || 69 ||
[Analyze grammar]

tato dantapraśuddhyarthaṃ dadyādvai dantadhāvanam |
jihvollekhanakāryārthaṃ dadyāt svarṇaśalākikām || 70 ||
[Analyze grammar]

tataḥ śuddhaṃ jalaṃ dadyād gaṇḍūṣārthe tataḥ punaḥ |
mukhaprakṣālanārthāya jalaṃ dadyātpunarnavam || 71 ||
[Analyze grammar]

atha śaucaṃ prakalpyaiva dadyājjalaghaṭaṃ tathā |
mṛdaṃ vāpi pradadyācca karādiśuddhihetave || 72 ||
[Analyze grammar]

jalaṃ śuddhaṃ tathā dadyāddhastaprakṣālanāya vai |
tataḥ śuddhaṃ jalaṃ dadyānmukhādikṣālanāya ca || 73 ||
[Analyze grammar]

svarṇāsanaṃ śubhaṃ dadyāt snānārthaṃ paṭṭikātmakam |
tailena tu sugandhena mardayetparameśvaram || 74 ||
[Analyze grammar]

āmalakaistilacūrṇaistathā saṃmardayeddharim |
tata uṣṇodakenāpi snāpayetpuruṣottamam || 75 ||
[Analyze grammar]

tato dugdhena dadhnā ca ghṛtena madhunā tathā |
snāpayeccharkarā vārbhiḥ samṛdya puruṣottamam || 76 ||
[Analyze grammar]

tataḥ śuddhajalairuṣṇaiḥ snāpayetparameśvaram |
tato nairmalyakāriṇyā proṣṇodakena miśrayā || 77 ||
[Analyze grammar]

hariṃ gūṭikayā''mṛdya snāpayedabhiṣecanam |
kastūrikācandanādipuṣpasārādi lepayet || 78 ||
[Analyze grammar]

vastreṇa mārjayet kṛṣṇaṃ dhautrāmbarāṇi dhārayet |
keśaprasādhanaṃ tailaṃ datvā kuryācca dantakaiḥ || 79 ||
[Analyze grammar]

lalāṭe tilakaṃ candraṃ kuryāccandanakuṃkumaiḥ |
netrayoḥ kajjalaṃ dadyādoṣṭhayoḥ raṃgarañjanam || 80 ||
[Analyze grammar]

hastapādatalādīni rañjayed raṃgasudravaiḥ |
svarṇakirīṭasadratnamālikākuṇḍalādikam || 81 ||
[Analyze grammar]

maṇimauktikahārādi raśanākaṃkaṇādikam |
ūrmikāśṛṃkhalāsatkiṃkiṇīnupūrakādikam || 82 ||
[Analyze grammar]

ābhūṣaṇāni sarvāṇi yathāsthānaṃ pradhārayet |
pādayoḥ pāduke dadyāddhastayoryaṣṭimālike || 83 ||
[Analyze grammar]

kaṇṭhe satpuṣpahārāṃśca tulasīpatramālikām |
puṣpāṇāṃ śekharān gucchānarpayetparamādarāt || 84 ||
[Analyze grammar]

pavitraṃ tvarpayed yajñopavītaṃ yogapaṭṭakam |
tulasīmaṇimālāṃ ca dadyānmaṃgalasūtrakam || 85 ||
[Analyze grammar]

kaustubhaṃ ca maṇiṃ dadyāt tathā rakṣāṃ prakoṣṭhake |
naktakaṃ hastake dadyāt prokṣayed gandhasārakam || 86 ||
[Analyze grammar]

rājādhirājasadveṣaṃ śṛṃgāraṃ kārayetparam |
chatraṃ ca cāmare dadyād vyajanaṃ vāyudaṃ tathā || 87 ||
[Analyze grammar]

darpaṇaṃ mukhalokārthaṃ dadyāt paryaṃkamityapi |
gendukaṃ pracchadapaṭīṃ kaśipuṃ guptadorakam || 88 ||
[Analyze grammar]

kapolakaśipuṃ dadyāt daṃśamaśakarodhinīm |
dhūpaṃ sugandhaṃ kṛtvā ca dīpaṃ prajvālayettathā || 89 ||
[Analyze grammar]

śvetacūrṇaṃ raktacūrṇaṃ kuṃkumaṃ cākṣatān dadet |
naivedyaṃ laḍḍukān miṣṭaṃ vividhānnaṃ supāyasam || 90 ||
[Analyze grammar]

śākāni cāranālāni dadhi dugdhaṃ saśarkaram |
sūpaudanādikaṃ dadyāt kvathikāṃ caṭanīṃ tathā || 91 ||
[Analyze grammar]

bhakṣyaṃ bhojyaṃ lehyacośye peyaṃ dadyājjalaṃ tathā |
culukaṃ kārayettāmbūlakaṃ cūrṇaṃ samarpayet || 92 ||
[Analyze grammar]

elālavaṃgadhānātvagvarīyaḥ pūgikāphalam |
dadyācca phalamāmrasya jambūpanasakādalam || 93 ||
[Analyze grammar]

drākṣāśrīphaladāḍīma navaraṃgādikaṃ dadet |
śuṣkaphalānyapi dadyād badāmakājukhārikāḥ || 94 ||
[Analyze grammar]

evaṃ samarpaṇaṃ kṛtvā hariṃ santarpya bhāvataḥ |
kadalīstambhavaśādikṛte vastrādiśobhite || 95 ||
[Analyze grammar]

aśokā''mradalapuṣpaphalatoraṇarājite |
maṇḍape madhyadeśe vai saptadhānyaiḥ kṛte śubhe || 96 ||
[Analyze grammar]

sarvatobhadrake tatra maṇḍale madhyavartini |
suvarṇasya ghaṭe tāmre tīrthavāriprapūrite || 97 ||
[Analyze grammar]

maṇimauktikasauvarṇarūpyatāmrādikānvite |
vastreṇa veṣṭite cāmrāśokādipallavānvite || 98 ||
[Analyze grammar]

suśobhite'kṣatacandanāktakuṃkumapūjite |
tatra ghaṭe sthāpitā yā sthālī tāmrā ca kānakī || 99 ||
[Analyze grammar]

khārikāmraphalaiḥ pūgīśrīphalaiḥ śarkarātilaiḥ |
pūritāyāṃ tu tasyāṃ vai sthāpayet puruṣottamam || 100 ||
[Analyze grammar]

nīrājayennavavāraṃ ghṛtāktapañcavartibhiḥ |
vastraṃ ca bhrāmayet paścācchaṃkhodakena vartayet || 101 ||
[Analyze grammar]

dhūpaṃ saṃbhrāmayeccāpi stutiṃ kuryād yatheṣṭadām |
namecca daṇḍavat kuryāt pañcavāraṃ pradakṣiṇam || 102 ||
[Analyze grammar]

kṣamāṃ yāceta cārghyaṃ vai saphalaṃ punararpayet |
puṣpāṃjaliṃ sākṣataṃ vai dadyācchrīharaye tataḥ || 103 ||
[Analyze grammar]

dakṣiṇāṃ kānakīṃ mudrāṃ rājataṃ cāpyupāyanam |
iṣṭaṃ vastu pradadyācca haraye tvabhivāñcchitam || 104 ||
[Analyze grammar]

āndolayrecca dolāyāṃ paryaṃke śayanaṃ dadet |
pādasaṃvāhanaṃ kuryād daded yānaṃ savāhanam || 105 ||
[Analyze grammar]

nṛtyaṃ kuryāt tathā gītaṃ vāditraṃ vādayet tathā |
caraṇāmṛtadānaṃ ca bhaktebhyastatra vartayet || 106 ||
[Analyze grammar]

athāpi jalapānaṃ ca kārayetpunarādarāt |
tāmbūlakaṃ punardadyādelālavaṃgakādikam || 107 ||
[Analyze grammar]

milet saṃśliṣya bāhubhyāṃ samāpīḍya hariṃ mudā |
prasthāpayet tato devaṃ dūraṃ gatvā visarjayet || 108 ||
[Analyze grammar]

āgantavyamiti brūyānnatvā tvāyātpunargṛham |
ityaṣṭottaraśatakopacāraiḥ parameśvaram || 109 ||
[Analyze grammar]

pūjayedbahubhaktyaikādaśyāṃ prātarvratī janaḥ |
yadi sampadadhikā syāddhomayajñādi kārayet || 110 ||
[Analyze grammar]

dvādaśyāṃ bhojayedviprān satīḥ sādhvī sato janān |
tataḥ svaḥ pāraṇāṃ kuryāt saṃbhojyāśritavargakān || 111 ||
[Analyze grammar]

dadyācchreṣṭhāni dānāni bhajeta śrīhariṃ mudā |
evaṃ madhyāhnake kuryāt sāyaṃ kuryāttathaiva ha || 112 ||
[Analyze grammar]

rātrau jāgaraṇaṃ kuryānnṛtyagītapuraḥsaram |
kīrtanaṃ śrīhareḥ kuryānnirundhyādindriyāṇi ca || 113 ||
[Analyze grammar]

evaṃ tvadhikamāsasyaikādaśīvratamatra yaḥ |
kuryāt tena kṛtaṃ sarvaṃ kartavyaṃ nāvaśiṣyate || 114 ||
[Analyze grammar]

adhimāsaścātipuṇyaḥ puṇyāḥ tvekādaśī tithiḥ |
taddevaḥ pāvanaścāhaṃ kiṃ tasmādatiricyate || 115 ||
[Analyze grammar]

adhimāso mama śālā vasāmi puruṣottamaḥ |
ekādaśī madutpannā kiṃ tasmādatiricyate || 116 ||
[Analyze grammar]

etat trikaṃ mahāpuṇyaṃ sarvebhyaḥ śreṣṭhatāṃ gatam |
tatrāpi matkṛpā prāptā kimasmādatiricyate || 117 ||
[Analyze grammar]

tasmādaṣṭottaraśatavastubhirmāṃ prapūjya ca |
gṛhṇantu bhavapāraṃ vā gṛhṇantu bhavasāmyatām || 118 ||
[Analyze grammar]

mūrte tvaṃ cādya divase tathāvidhi kuru vratam |
yena te dāsyate kṛṣṇo dundubhyātmā yathepsitam || 119 ||
[Analyze grammar]

mūrtiḥ prāha tadā hyenaṃ dundubhiṃ vinayena vai |
na madagre'sti sāmagryaḥ pracchannā'haṃ vasāmi ca || 120 ||
[Analyze grammar]

kathaṃkāraṃ tvaduktaṃ vai pūjanaṃ tu mayā bhavet |
icchāmyahaṃ śubhaṃ janma vivāhaṃ ca sutaṃ harim || 121 ||
[Analyze grammar]

durlabhaṃ tadvinā pūjā tādṛśī syānna cepsitam |
ityuktvā bhagnahṛdayā sāśrukaṇṭhā babhūva sā || 122 ||
[Analyze grammar]

ekādaśyā vrataṃ kāryamiti saṃkalpya śocati |
smṛtvā nārāyaṇaṃ kṛṣṇaṃ bālā tvaśrūṇi muñcati || 123 ||
[Analyze grammar]

tāvat kṛpānidhistatra harirnārāyaṇaḥ svayam |
kṛpāṃ kṛtvā dundubheragrataḥ suprakaṭo'bhavat || 124 ||
[Analyze grammar]

pramārjyā'śrūṇi kanyāyāḥ prāha mātarnamāmyaham |
śokaṃ mā kuru pūjyāsi yatheṣṭaṃ pradadāmyaham || 125 ||
[Analyze grammar]

bhāvenāsmi sadā tuṣṭo nā'bhāve tu kadācana |
tava bhāvena santuṣṭo dadāmi vṛṇu tadvaram || 126 ||
[Analyze grammar]

arcyate bhāvahīnena sahasravastubhiryadi |
na santuṣṭo bhavāmyatra bhāvahīne'rthasādhake || 127 ||
[Analyze grammar]

patrapuṣpajalaiścāpi bhāvabhaktyā madarcanam |
mama santoṣakṛt tatsyād bhāvasya kṣudhito'smyaham || 128 ||
[Analyze grammar]

aṣṭottaraśatasaṃkhyopacārairapi hārdikaiḥ |
mātaḥ sampūjaya tvaṃ māṃ dhyānamātreṇa cāntare || 129 ||
[Analyze grammar]

mānasaṃ pūjanaṃ te'haṃ svīkariṣye'tibhāvataḥ |
phalaṃ yatheṣṭaṃ te dāsye hyadyatanavratasya vai || 130 ||
[Analyze grammar]

ityuktvā śrīkṛṣṇanārāyaṇaḥ śrīpuruṣottamaḥ |
nanāma pādayormūrtermātṛbhāvena putravat || 131 ||
[Analyze grammar]

mātā śokaṃ vihāyaiva prasannā'bhūt hṛdantare |
provāca śanakaiḥ kṛṣṇaṃ janma cecchāmi laukikam || 132 ||
[Analyze grammar]

dharmeṇa patinā sākaṃ lagnamicchāmi vaidikam |
aṃke lālayituṃ putraṃ sutaṃ cecchāmyalaukikam || 133 ||
[Analyze grammar]

alaukikastvamevāsi vaktuṃ notsahate manaḥ |
niveditaṃ hṛdayyaṃ me yathecchasi tathā kuru || 134 ||
[Analyze grammar]

ityādiṣṭo hariḥ svābhilaṣitaṃ priyamuttamam |
mūrtermukhātsamākarṇya jaharṣa bhāvijanmadhṛk || 135 ||
[Analyze grammar]

uvācā'tiprasannaḥ san sarvaṃ mātarbhaviṣyati |
iṣṭaṃ sarvaṃ kariṣye'haṃ dadāmi vacanaṃ tu te || 136 ||
[Analyze grammar]

gaccha dakṣagṛhaṃ mūrte dharmamāpṛcchya satpatim |
bhava putrī tu dakṣasya sa te dharmāya dāsyati || 137 ||
[Analyze grammar]

ahaṃ bālasvarūpeṇa saha bhrātrā tvadaṃkake |
grahīṣyāmi janu mātaḥ śvo yāhi tvaṃ vratottaram || 138 ||
[Analyze grammar]

mānasī tvaṃ hi dakṣasya putrī vai bhāvinī tataḥ |
dharmo vivāhya mātastvāṃ himaśaile nivatsyati || 139 ||
[Analyze grammar]

ahaṃ te mānasastatra caturātmā sutaḥ svayam |
naro nārāyaṇaśceti hariḥ kṛṣṇaśca te gṛhe || 140 ||
[Analyze grammar]

ramiṣye sukhado brahmavrataṃ saṃdhārayan sadā |
lokakalyāṇasaṃkalpaṃ pūrayastava sannidhau || 141 ||
[Analyze grammar]

ityuktvā ca punarnatvā tiro'bhūtpuruṣottamaḥ |
mūrtiścāpi vrataṃ kṛtvā'rcanaṃ tatra ca mānasam || 142 ||
[Analyze grammar]

dvādaśyāṃ pāraṇaṃ kṛtvā prātaḥ kṛtvā'rcanaṃ hṛdi |
dharmadevasya saṃgṛhya śubhājñāṃ dakṣasadgraham || 143 ||
[Analyze grammar]

yayau jajñe ca saṃkalpādasiknyāṃ mānasī sutā |
śraddhāmaitryādikāścānyā dvādaśāpi prajajñire || 144 ||
[Analyze grammar]

trayodaśāpi dakṣeṇa dattā dharmāya putrikāḥ |
mūrterjātā naro nārāyaṇaḥ kṛṣṇo haristathā || 145 ||
[Analyze grammar]

lokānāṃ rakṣaṇārthāya kurvantastapa uttamam |
iti te kathitaṃ lakṣmi māse vai puruṣottame || 146 ||
[Analyze grammar]

vratasaṃkalpamātreṇa pūrṇaṃ vrataphalaṃ bhavet |
kiṃ punaḥ sāṃgavidhinā kartuḥ phale'vaśiṣyate || 147 ||
[Analyze grammar]

tasmādekādaśītulyaṃ vrataṃ nānyad bhaviṣyati |
śāśvatā'kṣayasatpuṇyapradaṃ mokṣapradaṃ tathā || 148 ||
[Analyze grammar]

yathālabdhopacāraistu prātaḥ saṃkalpya pūjanam |
vrataṃ cāpi kariṣyanti teṣāṃ gṛheṣvahaṃ sadā || 149 ||
[Analyze grammar]

vatsyāmyeva na sandehastadbhaktyā vaśyatāṃ gataḥ |
sukhayiṣye suto bhūtvā vratinau dampatī kulam || 150 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne puruṣottamamāsamāhātmye dharmadevasya bhāvyaṃganayā mūrtyādhimāsaikādaśyāmaṣṭottaraśatamānasopacārairnārāyaṇapūjana vrate kṛte sati mūrterdakṣagṛhe janma dharmeṇa saha vivāhastato himālaye naro nārāyaṇaḥ kṛṣṇo hariścetiputracatuṣṭayaphalalābhaścetyādinirūpaṇanāmā tryadhikatriśatatamo'dhyāyaḥ || 1303 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 303

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: