Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 301 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

| śrīnārāyaṇa uvāca |
śrūyatāṃ ca tvayā lakṣmi puruṣottamayoginī |
puruṣottamamāsasya kathā divyā'ghanāśinī || 1 ||
[Analyze grammar]

parabrahmasakāśāttu vāsudevo vyajāyata |
vāsudevāt samabhavad bhūmākhyaḥ puruṣo'graṇīḥ || 2 ||
[Analyze grammar]

bhūmno'bhavad virāḍasya mukhādagnirajāyata |
agnerapatyaṃ lokeṣu hiraṇyaṃ viśrutaṃ triṣu || 3 ||
[Analyze grammar]

sṛṣṭyāraṃbhe na vai kaścidagneḥ satkāramācarat |
atyuṣṇatvād dāhakatvāt kṛṣṇavartmakṛtestathā || 4 ||
[Analyze grammar]

āśrayāpayiturbhasmīkaraṇaprakṛtestathā |
agnimetādṛśaṃ dṛṣṭvā brahmādyā api bāndhavāḥ || 5 ||
[Analyze grammar]

bhayaṃ prāptā na satkāraṃ sahavāsaṃ carantyapi |
bhojane tūtsave pāne dūraṃ kurvanti cā'nalam || 6 ||
[Analyze grammar]

trailokye nā''pa sa kvāpi viśrāntiṃ bhojanādikam |
sarvadigbhyaḥ sarvadehibhyastiraskāramāpya saḥ || 7 ||
[Analyze grammar]

kebhyaścittu sthalebhyaḥ sa prāptavāṃstāḍanādikam |
ato jvālādikaṃ tūṣṇaguṇaṃ jihvā nigūhya ca || 8 ||
[Analyze grammar]

anyairalakṣito vahnirlokālokācalaṃ yayau |
kṣudhitaḥ śikharaṃ lokālokācalasya jagdhavān || 9 ||
[Analyze grammar]

udare pacyamānaṃ tad putrarūpaṃ vyajāyata |
hiraṇyaṃ tattu saṃjātaṃ kāṃcanī bhūmikā tu sā || 10 ||
[Analyze grammar]

lokā'lokācalapārśve prakāśitā vyajāyata |
evaṃ sa parvate pradakṣiṇāṃ kurvan prayāti vai || 11 ||
[Analyze grammar]

bhavati kṣudhito yatra śṛṃgaṃ tatrā'tti pārvatam |
pacamānaṃ tu tatputrarūpeṇa jāyate tataḥ || 12 ||
[Analyze grammar]

evaṃ putrāḥ suvarṇāni samajāyanta sarvataḥ |
sarvatra kāñcanī bhūmirlokālokācalaṃ tvanu || 13 ||
[Analyze grammar]

sañjātā vartulākārā paścāt śṛṃgaṃ mahattamam |
brahmāṇḍasadṛśaṃ bhakṣayitvā pṛthvyāṃ samantare || 14 ||
[Analyze grammar]

madhyadeśe yayau divyānalastatrā'śramat kṣaṇam |
pacyamānaṃ mahacchraṃgaṃ putrarūpaṃ vyajāyata || 15 ||
[Analyze grammar]

suvarṇe tanmahāmerau vyāptaṃ cā'bhūt samantataḥ |
merustasmāt suvarṇasya prakhyātimagamattataḥ || 16 ||
[Analyze grammar]

jaḍaṃ sugandhahīnaṃ ca khanigrāvātmakaṃ guru |
yatra yatra patitaṃ tat tatra tatraiva saṃsthitam || 17 ||
[Analyze grammar]

vahneriva suvarṇasyāpi na mānaṃ kṛtaṃ janaiḥ |
kalpavṛkṣajavastvādyairnirvahanti hi dehinaḥ || 18 ||
[Analyze grammar]

kiṃ suvarṇaṃ ca kau vahnirityevaṃ nā'bhavaddhi dhīḥ |
kiṃ kāyaṃ vai suvarṇasya kiṃ kāryaṃ cā'nalasya vai || 19 ||
[Analyze grammar]

apyevaṃ nā'bhavatprajñā kalpavṛkṣabalāttadā |
suvarṇaṃ cā'nalaścobhau mūlyahīnau śuśūcatuḥ || 20 ||
[Analyze grammar]

athātra khalu nāsmākaṃ brahmāṇḍesti parīkṣakaḥ |
vinā prayojanaṃ naiva mūlyaṃ kasyāpi jāyate || 21 ||
[Analyze grammar]

tṛṇaṃ prāpte'pi samaye koṭisvarṇasamaṃ bhavet |
agnirvai śaityakalahe bahumūlyo'bhijāyate || 22 ||
[Analyze grammar]

tyaktaṃ mayūrapicchaṃ tu goloke kṛṣṇasaṃdhṛtam |
svasyaiva makuṭe tena pūjyatāṃ mūlyatāṃ gatam || 23 ||
[Analyze grammar]

brahmaṇā vidhṛtaṃ gaṃgājalaṃ purā kamaṇḍalau |
visṛṣṭaṃ mūlyavajjātaṃ mahadbhūtaṃ hi mūlyavat || 24 ||
[Analyze grammar]

kaṃkaraḥ khalu kṛṣṇena dhṛto vakṣasi mūlyavāna |
na dhṛtaḥ kardamaḥ kaiścinmūlyaṃ nāpto manāgapi || 25 ||
[Analyze grammar]

tasmādahaṃ mahānagnirmama putraḥ suvarṇakam |
vinā prayojanaṃ yadvā mahadbhiḥ saṃdhṛtiṃ vinā || 26 ||
[Analyze grammar]

mūlyavantau na vai syāva duḥkhaṃ tadvai mahattamam |
guṇināṃ gaṇanāraṃbhe yadyaṃgulirna tiṣṭhati || 27 ||
[Analyze grammar]

varaṃ tasyātra mṛtyurvai prāṇanaṃ kleśadaṃ vṛthā |
vidyā vā rājyasattā vā siddhiraiśvaryameva vā || 28 ||
[Analyze grammar]

khyātirvā dhanitā vāpi bhaktirvā jīvane varam |
tadvihīnena martavyaṃ mariṣyāvastato'dya vai || 29 ||
[Analyze grammar]

iti vicārya vahnistatputro yayaturuccakaiḥ |
merostu śikhare tasmātpātena maraṇārthinau || 30 ||
[Analyze grammar]

tāvat tatra satyaloke ghoṣayan dundubhirhareḥ |
tābhyāṃ śruto'dhike māse śokaṃ kurvantu mā janāḥ || 31 ||
[Analyze grammar]

nārāyaṇaṃ tu saṃsmṛtya navamyāmadya ye janāḥ |
kariṣyanti vrataṃ pūjāṃ teṣāmiṣṭaṃ bhaviṣyati || 32 ||
[Analyze grammar]

ekabhuktena naktena tathaivā'yācitena vā |
phalena payasā tvadya dvikālaṃ tvaikakālikam || 33 ||
[Analyze grammar]

vrataṃ kṛtvā'rcanaṃ kṛtvā kṛṣṇasya śaraṇāgatāḥ |
api cette mānahīnā daridrā niṣprayojanāḥ || 34 ||
[Analyze grammar]

gaṇanāhīnakāścāpi yāsyanti cottamaṃ padam |
ahaṃ vai dundubhirvacmi puruṣottamadeśanām || 35 ||
[Analyze grammar]

duḥkho vā kleśasandṛbdho'titiraskṛta eva vā |
asthāno vā'lpamūlyo vā jaḍo vā tūgra eva vā || 36 ||
[Analyze grammar]

yaḥ kaściccharaṇaṃ prāpyā'dhikamāse vrataṃ caret |
vidhūya tasya duḥkhāni kariṣyāmyavanaṃ sadā || 37 ||
[Analyze grammar]

puruṣottamamāsasya mānakṛnmānya eva me |
puruṣottamamāse vai puṇyakṛtpūtatāṃ vrajet || 38 ||
[Analyze grammar]

mamā'rcanaprakartā'tra sarvā'rcyatāmavāpnuyāt |
yasya vai rakṣitā ko'pi bhavatyeva na vai kvacit || 39 ||
[Analyze grammar]

cet sa rakṣatyadhimāsaṃ tathā māṃ puruṣottamam |
rakṣayiṣye tu tamahaṃ vadāmi puruṣottamaḥ || 40 ||
[Analyze grammar]

pūjayantu ca māṃ bhaktyā bhojayantu supāyasam |
prārthayantu yatheṣṭaṃ ca matto gṛhṇantvabhīṣṭakam || 41 ||
[Analyze grammar]

anugraheṇa dātāsmi tvakṛtasyāpi ceṣṭadaḥ |
alpasya bahudaścāpi gṛhṇantu puruṣottamāt || 42 ||
[Analyze grammar]

adya ye na kariṣyanti vrataṃ vā varaṇaṃ ca vā |
teṣāṃ hāniralābhaśca nānyaḥ kaścidato'dhikaḥ || 43 ||
[Analyze grammar]

tasmādāyāntu gṛhṇantu varān kuvantu pūjanam |
ācarantu malamāse navamyāṃ vratamuttamam || 44 ||
[Analyze grammar]

pradātā'smi samṛddho'smi samudāro'smi sarvathā |
dundubhiḥ pravadāmyatra nārāyaṇāntarātmakaḥ || 45 ||
[Analyze grammar]

nārāyaṇasvarūpo'haṃ puruṣottamadeśanaḥ |
prasannaṃ dāsabhaktaṃ vā karomi puruṣottamam || 46 ||
[Analyze grammar]

patraṃ puṣpaṃ phalaṃ toyaṃ yo mayi sanniyokṣyate |
ahaṃ tasminniyokṣyāmi śreṣṭhaṃ ratnādikaṃ punaḥ || 47 ||
[Analyze grammar]

bhojyaṃ bhakṣyaṃ tathā lehyaṃ coṣyaṃ yo me'rpayiṣyati |
tasmai koṭiguṇitaṃ tadarpayiṣye'pyahaṃ tathā || 48 ||
[Analyze grammar]

yasya draṣṭā''śrayadātā poṣṭā mānayitā'vitā |
ko'pi nāsti tu tasyā'haṃ sarvakartā'vitā'smi vai || 49 ||
[Analyze grammar]

āgacchantu mahābhāgāḥ satkṛtā vā'pyasatkṛtāḥ |
bālā vā bālikā vāpi yuvatyaḥ sadhavā'dhavāḥ || 50 ||
[Analyze grammar]

yuvāno bhāgyavanto vā bhāgyahīnā daridrakāḥ |
vṛddhā palitavalyaṃgāḥ sucittā vā'pyacittakāḥ || 51 ||
[Analyze grammar]

tṛtīyaprakṛtivyāptā nāmasaṃjñāvihīnakāḥ |
sthāvarā jaṃgamāḥ ke'pi jaḍā vā jaḍasannibhāḥ || 52 ||
[Analyze grammar]

tiryañco'pi vivarasthā gartasthāḥ khanikhātajāḥ |
mukhajāḥ pṛṣṭhajāścāpi malajā amalodbhavāḥ || 53 ||
[Analyze grammar]

malamāsaṃ samāśritya toṣayitvā pumuttamam |
pārameṣṭhyapadaṃ yāntu yāntu vā'kṣaradhāma tat || 54 ||
[Analyze grammar]

svarge sukhaṃ paraṃ yāntu yāntu śrīpuruṣottamam |
sutaṃ yāntu patiṃ yāntu patnīṃ yāntu ca padminīm || 55 ||
[Analyze grammar]

gṛhaṃ kīrtiṃ dhanaṃ yāntu yāntu śāśvatapūjanam |
sarvādhikyottamasthānaṃ gṛhṇantvanugrahānmama || 56 ||
[Analyze grammar]

ityudārāṃ ghoṣaṇāṃ saṃśrutvā'gniśca suvarṇakam |
lebhāte sma mahādhairyaṃ śokaṃ tatyajatustataḥ || 57 ||
[Analyze grammar]

meroḥ śṛṃge satyaloke dundubhiṃ śaraṇaṃ gatau |
natvā ca dundubhiṃ tasya pūjāṃ cakraturādarāt || 58 ||
[Analyze grammar]

vahninā tu sutaṃ svarṇaṃ dundubhestasya pādayoḥ |
akārayannatiṃ tāvad dṛṣṭvā rūpottaraṃ sutam || 59 ||
[Analyze grammar]

dundubhinā samuttolya gṛhītvā karayonije |
mastake ca tathā skandhe kṣaṇaṃ suvarṇako dhṛtaḥ || 60 ||
[Analyze grammar]

arpito vahnaye paścād vahniḥ prāha sagadgadaḥ |
nāvayoḥ rakṣitā ko'pi satkartā'pi na vidyate || 61 ||
[Analyze grammar]

mahadduḥkhamanubhūya mṛtyvarthaṃ tvāgatāvubhau |
dundubhe yadi te vākyād vrataṃ kurvo'dya naktakam || 62 ||
[Analyze grammar]

pūjanaṃ ca hareḥ kurvo rakṣitā cedbhaveddhariḥ |
evaṃ saṃvadatornetrādaśravo nyapatan bhuvi || 63 ||
[Analyze grammar]

rajataṃ tatsamutpannaṃ sthale sthalyāṃ samujjvalam |
vīkṣyaivaṃ bhagnahṛdayaṃ dayamānaṃ mahānalam || 64 ||
[Analyze grammar]

saputraṃ dundubhistaṃ cā''śvāsayāmāsa sadgirā |
navamyāṃ adhimāsasya vrataṃ kuruta naktakam || 65 ||
[Analyze grammar]

pūjāṃ kuruta vai kṛṣṇanārāyaṇasya cādya ha |
sauvarṇīṃ pratimāṃ kārayitvā nārāyaṇasya ca || 66 ||
[Analyze grammar]

pañcāmṛtena saṃsnāpya samarcyā'kṣatacandanaiḥ |
vibhūṣya svarṇabhūṣābhirhārairmālābhirityapi || 67 ||
[Analyze grammar]

sadratnairambarairdravyairvibhinnairbhojanaiḥ phalaiḥ |
jalaistāmbūlapānaiśca dhūpadīpapradakṣiṇaiḥ || 68 ||
[Analyze grammar]

toṣayitvā'rthayed devaṃ kṛṣṇaṃ śrīpuruṣottamam |
asatkṛtamanādhāramanādṛtamanāśrayam || 69 ||
[Analyze grammar]

kṣudhitaṃ tṛṣitaṃ dveṣyaṃ dāhakaṃ māṃ samuddhara |
jaḍaṃ nirgandhamatiṃ vai guruṃ prastararūkṣakam || 70 ||
[Analyze grammar]

nirguṇaṃ cetanāhīnaṃ vā'kiñcitkaramityapi |
samuddhara kṛpāsindho gaṇanāṃ prāpaya prabho || 71 ||
[Analyze grammar]

evaṃ stutiṃ prakuryācca śrīphalārghyaṃ samarpayet |
puṣpāṃjaliṃ pradadyācca natvā nāthaṃ visarjayet || 72 ||
[Analyze grammar]

madhyāhne'pi tathā kuryāt kuryānniśīthake tathā |
savādyanartanagītairnīrājayedvisarjayet || 73 ||
[Analyze grammar]

evaṃ kuru kṛśāno tvaṃ hāṭaka tvaṃ tathā kuru |
nārāyaṇaḥ prasannaḥ san yuvāmuddhārayiṣyati || 74 ||
[Analyze grammar]

ityāśrutya mahādundubhyuktaṃ nārāyaṇoditam |
vahniścakāra sauvarṇīṃ mūrtiṃ nārāyaṇasya vai || 75 ||
[Analyze grammar]

lakṣmyā mūrtiṃ cakārā'tha pūjayāmāsatuśca tau |
pitā putraśca vidhivad vrataṃ nakta pracakratuḥ || 76 ||
[Analyze grammar]

rātrau prārthayato yāvat kṛṣṇanārāyaṇaṃ harim |
lakṣmīsamanvitaṃ tāvat prādurbabhūva cāgrataḥ || 77 ||
[Analyze grammar]

tejaḥparidhi saṃvyāptānanaṃ lakṣmīprasevitam |
mandaṃ mandaṃ hasantaṃ taṃ vilokya puruṣottamam || 78 ||
[Analyze grammar]

vahnisvarṇau prārthayataḥ kṛpānātha samuddhara |
ūṣṇasvabhāvayuktasya dāhakasya mama sthalam || 79 ||
[Analyze grammar]

nāsti kutrāpi tannātha dehi me bhojanaṃ tathā |
mūlyaṃ mūrkhasya putrasya suvarṇasya tu nāsti vai || 80 ||
[Analyze grammar]

prastarasya na satkāro dṛśyate tadyaśaḥ kuru |
sarvadā tava sevāṃ ca pradehi bhagavan vibho || 81 ||
[Analyze grammar]

śaraṇe te'smi patito māmuddhara saputrakam |
ityarthito harikṛṣṇo vahniṃ prāha narāyaṇaḥ || 82 ||
[Analyze grammar]

śokaṃ tyaja kṛśāno tvaṃ tuṣṭo'smi tvadvratena vai |
mamā''nanāt samutpannaḥ sadā tvastu mamānanam || 83 ||
[Analyze grammar]

varaṃ dadāmyahaṃ putra yajñādau bhojanaṃ tvayi |
sthāpayiṣyanti ye hoṣyantyanale kuṇḍamadhyage || 84 ||
[Analyze grammar]

agnihotrasya havanaṃ tvayi nyasyanti ye janāḥ |
tvaddvārā tanmayā sarvaṃ jakṣitavyaṃ na cā'nyathā || 85 ||
[Analyze grammar]

vahni vinā janā ye me dāsyanti bhojanādikam |
tadahaṃ na grahīṣyāmi sarvathā'nugrahāt tvayi || 86 ||
[Analyze grammar]

adyadinādahaṃ loke'gnimukho bhagavāniti |
khyātiṃ yāsye janāstena madarthe bhojanādikam || 87 ||
[Analyze grammar]

tvayi kṣepsyanti tatsarvaṃ bhakṣayiṣyāmi tvanmukhāt |
śamīṣvadṛśyarūpeṇa tava vāso viśeṣataḥ || 88 ||
[Analyze grammar]

hīrakādiṣu tadvacca sarvatrā'stu tavā''śrayaḥ |
yathā vastupradahanaṃ na syādvāsastathā tava || 89 ||
[Analyze grammar]

sarvatrā'stu kṛśāno tvaṃ sukhī bhava janādiṣu |
sammānaṃ sarvathā te'stu satkāraḥ sarvathā tava || 90 ||
[Analyze grammar]

kalpavṛkṣalaye kāle cūlyādau pācanāya vai |
prajvālanaṃ tavaivā'stu sarvathaiva gṛhe gṛhe || 91 ||
[Analyze grammar]

cintāmaṇyādi nāśe tu pradīpasya gṛhe gṛhe |
sammānaṃ sarvathā te syād dhairyamāvaha tāvatā || 92 ||
[Analyze grammar]

dvitīyena ca divyena rūpeṇa pārṣadena me |
dhāmni sevāṃ vaha nityaṃ vahne mukto'si me'nagha || 93 ||
[Analyze grammar]

prathame yugaparyāye vyatīte tvanalaṃ vinā |
kāryaṃ kimapi sarveṣāṃ bhaviṣyati na vai tadā || 94 ||
[Analyze grammar]

tava mūlyaṃ ca sammānaṃ satkārādarapūjanam |
parākāṣṭhāgataṃ sarve bhaviṣyati na saṃśayaḥ || 95 ||
[Analyze grammar]

suvarṇo'yaṃ ca te putro mamā'tivallabhaḥ khalu |
adyārabhya mayā svasya mastake dhārya eva ca || 96 ||
[Analyze grammar]

mukuṭo'yaṃ tu me hyastu bhavatāṃ kuṇḍale mama |
mama bhūṣāsvarūpo'stu śṛṃkhalākaṭakormikāḥ || 97 ||
[Analyze grammar]

raśanāhārapātrāṇi svarṇo'stu sarvavastukaḥ |
mayā dhṛtastava putro mastake mukuṭātmakaḥ || 98 ||
[Analyze grammar]

so'tha sarvatra satkāraṃ yāsyati kālanirgame |
samūlyaśca sugūhyaśca saṃrakṣyaśca bhaviṣyati || 99 ||
[Analyze grammar]

kalpavṛkṣādivilaye kalpadruḥ sa bhaviṣyati |
kiñca divyaṃ svarūpaṃ vai suvarṇāya dadāmi ha || 100 ||
[Analyze grammar]

mūlarūpeṇa me dhāmni seviṣyate sa māṃ sadā |
hāṭakākhyaḥ pārṣado me'kṣare dhāmni nivatsyati || 101 ||
[Analyze grammar]

atha kālāntare kāryāvaśyakatve'nalātmakaḥ |
mahātejomayaḥ so'yaṃ hāṭakeśvarasaṃjñakaḥ || 102 ||
[Analyze grammar]

pātāle ca pṛthivyāṃ ca mahādevo bhaviṣyati |
mamā'vatāraḥ sarvatra pūjāṃ prāpsyati madbalāt || 103 ||
[Analyze grammar]

bhaktānāṃ muktidātā ca bhaviṣyati maheśvaraḥ |
sarvabrahmāṇḍasṛṣṭau ca khyātiṃ tvamiva yāsyati || 104 ||
[Analyze grammar]

yathāhaṃ bhagavān vyāptastathā vahniḥ suvarṇakam |
vyāptiṃ yāsyati sṛṣṭau me satkāraṃ ca prayāsyati || 105 ||
[Analyze grammar]

rakṣaṇaṃ cāpi saṃsthānaṃ sarvaṃ bhaviṣyati dhruvam |
ityuktvā ca tayordivye rūpe kṛtvā hariḥ svayam || 106 ||
[Analyze grammar]

nināya svālayaṃ cānye rūpe vastuṣu vāsite |
etadrūpaṃ ca vṛttāntaṃ parijñāya surādayaḥ || 107 ||
[Analyze grammar]

vahnidvārā bhakṣayanti tṛpyanti tatra bhojanāt |
suvarṇasya vibhūṣāśca dhārayanti sthale sthale || 108 ||
[Analyze grammar]

evaṃ vahnistathā svarṇo navamīpūjanaṃ vratam |
kṛtvā muktau praśastau saṃmūlyakau ca babhūvatuḥ || 109 ||
[Analyze grammar]

pāvitryaṃ sarvadā prāptau yatra kvāpi gatau hi tau |
vṛddhiṃ ca sarvadā prāptau tathā sukhaṃ tu śāśvatam || 110 ||
[Analyze grammar]

navamyāstu vratākhyānaṃ paṭhiṣyanti tu ye janāḥ |
śroṣyanti vā narā nāryo yāsyanti bhuktimokṣaṇe || 111 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne puruṣottamamāsamāhātmye virāṭaputrasya vahnestatputrasuvarṇasya ca dāhakatvajaḍatvādidoṣānvitasya kalpavṛkṣāśritajanatābhiranādare kṛte merau maraṇonmukhasya dundubhiśravaṇe'dhimāsanavamīvratapūjanakaraṇena yajñādau sarvamānyatābhagavanmukhatā bhagavadābhūṣaṇarūpatā dhāmaprāptirdivyapārṣadatā cetyādinirūpaṇanāmaikādhikatriśatatamo'dhyāyaḥ || 1301 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 301

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: