Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 295 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

| śrīnārāyaṇa uvāca |
śṛṇu lakṣmi yayuḥ kṛṣṇo nārāyaṇo'dhimāstathā |
golokādupari divyavyomamārgeṇa vai kṣaṇāt || 1 ||
[Analyze grammar]

saccidānandasandohānvitamakṣaradhāma yat |
brahmahṛde trayaḥ snātvā puruṣottamarūpiṇaḥ || 2 ||
[Analyze grammar]

bhūtvā'valokayantaśca muktānāṃ maṇḍalāni te |
dvibhujāndvyaṣṭavarṣīyān rūpānurūpavigrahān || 3 ||
[Analyze grammar]

koṭinārāyaṇatulyān rūpatejaḥsusiddhibhiḥ |
golokādapi saundarye teṣu koṭiguṇaṃ ca vai || 4 ||
[Analyze grammar]

vartate tādṛśān dṛṣṭvā puruṣottamarūpiṇaḥ |
traya āścaryasampannā babhūvuḥ kṛṣṭamānasāḥ || 5 ||
[Analyze grammar]

udyānāni ca saudhāni muktānāmavalokya te |
vimānānyupakaraṇānyālokya vismayaṃ gatāḥ || 6 ||
[Analyze grammar]

akṣaraṃ vastu cālokya virāgo'bhūt svadhāmasu |
akṣaradhāmavastūnāṃ tulanāyāṃ svadhāmajam || 7 ||
[Analyze grammar]

vastumātraṃ nirānandamivā''bhātaṃ tadā tu taiḥ |
nītaṃ yadvastu vaikuṇṭhāt puruṣottamapūjane || 8 ||
[Analyze grammar]

golokādvā ca tatsarvaṃ nirānandamabhāsata |
nistejaskamivaibhistaddṛṣṭaṃ svadhāmavastukam || 9 ||
[Analyze grammar]

tataste bhagnamanaso hyupadāviṣaye khalu |
sañjātāstāvatā brahmasarastatra vyalokayan || 10 ||
[Analyze grammar]

anantayojanāyāmaṃ divyavārirasātmakam |
yatra snānena vastu śrīpuruṣottamabhogyatām || 11 ||
[Analyze grammar]

labhate te trayaḥ snātā brahmasarasi vai mudā |
upadāḥ prokṣitāstena yogyaṃ vastu tadā'bhavat || 12 ||
[Analyze grammar]

atha dṛṣṭo viśālaśca lakṣayojanavistṛtaḥ |
prāsādo rakṣakān pṛṣṭvā dvāramuktāṃstrayastataḥ || 13 ||
[Analyze grammar]

viviśuryatra vai rājādhirājaḥ puruṣottamaḥ |
rājate'saṃkhyadivyātmamuktaiḥ saṃsevitaḥ prabhuḥ || 14 ||
[Analyze grammar]

kṛṣṇanārāyaṇau vīkṣya tvāgatau puruṣottamaḥ |
atīva jahṛṣe svāmī namantau tau punaḥ punaḥ || 15 ||
[Analyze grammar]

papraccha kuśalaṃ svasvadhāmnaḥ svasti ca śāśvatam |
bhagavatkṛpayā sarvaṃ svastimatkuśalaṃ bahu || 16 ||
[Analyze grammar]

ityuktvā''sanayostau saṃrājitau nṛnarāyaṇau |
tatīyā'dhikamāso'pi kṛtvā vai pañcadaṇḍavat || 17 ||
[Analyze grammar]

dāsavat tiṣṭhate pārśve tayostāvatpumuttamaḥ |
akṣarādhipatistau ca papraccha taṃ tadā prati || 18 ||
[Analyze grammar]

ko'yaṃ kimarthamāyāto yuvābhyāṃ dhāmni me tviha |
manye śaraṇyamāśritya mahālābhārthamāgatam || 19 ||
[Analyze grammar]

evaṃ pṛcchati sarveśe kṛṣṇanārāyaṇāvubhau |
pūjayāmāsaturdivyaiḥ pāribarhairanantakaiḥ || 20 ||
[Analyze grammar]

brahmasarojalaiḥ pūrve samyak pādāvanejanam |
pañcāmṛtairdivyarasairāplavanaṃ taduttaram || 21 ||
[Analyze grammar]

jalaiḥ rasātmakaiścābhiṣecayitvā'kṣarādhipam |
candanādidravaiḥ samyakpūjayitvā tataśca tau || 22 ||
[Analyze grammar]

vastrābhūṣaṇa hārādi cārpayāmāsaturmudā |
chatra cāmara ratnādi pādukā yaṣṭikādikam || 23 ||
[Analyze grammar]

ūrmikāṃgada mukuṭa śṛṃkhalā kalgimaṇḍanam |
svarṇaphullarikā mālā raśanā kaṃkaṇādikam || 24 ||
[Analyze grammar]

bhakṣyabhojya lehya coṣya śarkarāvṛtamiśritam |
bhojyānnapeyasusvādya bhogyacarvaṇakādikam || 25 ||
[Analyze grammar]

svarṇāmbarāsana pātra divyaphalarasādikam |
yadyad yogyaṃ samarpyaṃ cā'bhūttadā'rpayatāṃ tadā || 26 ||
[Analyze grammar]

ārārtrikaṃ kṛtavantau stutvā niṣedatuḥ sukham |
gṛhītātithyasatkārau procatuścādhimāsikam || 27 ||
[Analyze grammar]

ayaṃ māso'dhikamāso malamāso'sti dhikkṛtaḥ |
sarvamāsaiḥ ṛṣibhiśca niṣiddhaḥ śubhakarmasu || 28 ||
[Analyze grammar]

tadayaṃ vai mayā kṛṣṇenā'sya saubhāgyatā kṛto |
kintu vinādhidevaṃ sa gaṇanāṃ teṣu nārhati || 29 ||
[Analyze grammar]

etadīyaṃ mahadduḥkhamanivārya bhavadṛte |
ata enaṃ nirātaṃkaṃ sānandaṃ kṛpayā kuru || 30 ||
[Analyze grammar]

asmadarthaṃ ca kartavyamasya duḥkhanivāraṇam |
śrutvaivaṃ tvakṣarātītaḥ prāha śrīpuruṣottamaḥ || 31 ||
[Analyze grammar]

samīcīnaṃ kṛtaṃ kṛṣṇa yadatrāgatavān bhavān |
nārāyaṇo'pi cātrādyāgatastadapi śobhanam || 32 ||
[Analyze grammar]

malamāse kare kṛtvā loke kīrtimavāpsyathaḥ |
bhavadbhyāṃ saṃdhṛto haste sa mayaiva kare dhṛtaḥ || 33 ||
[Analyze grammar]

ata ena kariṣyāmi sarvopari mayā samam |
yathā'haṃ svaguṇairyuktastathainaṃ vidadhāmi vai || 34 ||
[Analyze grammar]

sāmarthyaiścā'rcyabhāvena tathā varaparākramaiḥ |
mama tulyaṃ vidadhāmi na to'nyat kimapekṣyate || 35 ||
[Analyze grammar]

vinaṣṭasarvapāpmatvaṃ satyasaṃkalpadāyitā |
kāmanāphaladāyitvaṃ matsārūpyapradāyitā || 36 ||
[Analyze grammar]

svargādiprāpayitṛtvaṃ mokṣasthānapradāyitā |
ebhiḥ sāmarthyakairyukto bhavatvadhikamāsakaḥ || 37 ||
[Analyze grammar]

mama sarve guṇāścānye'dhimāsāya samarpitāḥ |
puruṣottamasaṃjñā me vastuṣṭyai cārpitā tathā || 38 ||
[Analyze grammar]

asya svāmī bhavāmyeva brahmeśaḥ puruṣottamaḥ |
mama nāmnā jagatsarvaṃ tannāmā'pi grahīṣyati || 39 ||
[Analyze grammar]

vidhūya svāni pāpāni pāvanaṃ ca bhaviṣyati |
matsvarūpo hyayaṃ bhūtvā jagatpūjyo bhaviṣyati || 40 ||
[Analyze grammar]

sarvavandyaḥ sarvamāsottamo māso bhaviṣyati |
enamāśritya vai lokā vratino jāpakā'rcakāḥ || 41 ||
[Analyze grammar]

dātāraḥ snānakartāro bhojayitāra ityapi |
kiṃcitpuṇyasya kartāraścāpi me tu prabhāvataḥ || 42 ||
[Analyze grammar]

duḥkhadāridyatāpā'dhivyādhipīḍāvidhūya ca |
sukhasampaddhanadārā'patyārogyasamṛddhibhiḥ || 43 ||
[Analyze grammar]

rājamānasubhavanā bhaviṣyantyutsavānvitāḥ |
śṛṃgārābharaṇānnārthapātraparicchadādibhiḥ || 44 ||
[Analyze grammar]

dāsadāsījanamitrasevakāścitabhūmibhiḥ |
yogakṣemabalā'dainyairbhaviṣyanti mahotsavāḥ || 45 ||
[Analyze grammar]

bhojyapānopabhogyaiśca sattāvidyāprathādibhiḥ |
udyānayānavāhādyairbhaviṣyanti samanvitāḥ || 46 ||
[Analyze grammar]

rasairvṛkṣaphalaiḥpuṣpairgodhanaiḥ svarṇarūpyakaiḥ |
maṇiratnahīrakādyairbhaviṣyanti sadojjvalāḥ || 47 ||
[Analyze grammar]

puruṣottamamāsasya vratino madgatā hi te |
mattaḥ prāpsyanti sarva te yathā cintāmaṇerjanaḥ || 48 ||
[Analyze grammar]

svarge vā vaidhasaṃ vāpi vairājaṃ vaiṣṇavaṃ ca vā |
raudraṃ bhaumaṃ ca vā kṣaira sthalaṃ prāpsyanti yanmatam || 49 ||
[Analyze grammar]

patnīḥ patīn gṛhaṃ saudhān suputrān rūpavaibhavān |
akṣatānavyayān prāpsyantyadhimāsasya sevanāt || 50 ||
[Analyze grammar]

sakāmā vāpi niṣkāmāḥ prāpsyantīṣṭatamaṃ hyataḥ |
sakāmaścātha niṣkāmo yathā'haṃ puruṣottamaḥ || 51 ||
[Analyze grammar]

tathā'yaṃ vai janeṣṭasya pūrako mokṣadaḥ kṛtaḥ |
yathā'haṃ paripūrṇo'smi tathā'yaṃ cā'vyayaḥ kṛtaḥ || 52 ||
[Analyze grammar]

evaṃ ye ceṣaṇāvanto yadveṣaṇāvivarjitāḥ |
pūjayiṣyanti te sveṣṭaṃ labdhvā mokṣamavāpnuyuḥ || 93 ||
[Analyze grammar]

enaṃ prapūjya karmāṇi karmiṇāṃ yānti bhasmatām |
ātmā divyo mahāśuddho māmevaiṣyati cākṣare || 54 ||
[Analyze grammar]

madarthaṃ vai mahāyatnā yatayo brahmacāriṇaḥ |
sādhavaśca mahātmāno yoginastāpasāstathā || 95 ||
[Analyze grammar]

yoginyaḥ sāṃkhyayoginyaḥ sādhvyaḥ satyastathā'dhavāḥ |
virāgāśca virāgiṇyo nirvāṇasatkṛtādarāḥ || 56 ||
[Analyze grammar]

nirmohinyastathā brahmavādinyo nyāsatatparāḥ |
prayatante vatsarāṇāṃ sahasrātprāsahasrakam || 57 ||
[Analyze grammar]

tathāpi naiva yāntyete maddhāma paramātparam |
puruṣottamabhaktāstu yānti maddhāma māsataḥ || 58 ||
[Analyze grammar]

anye tapasvinaḥ śāntā nirāhārā nirāśayāḥ |
patrapuṣpaphalāhārā jalamātraniṣeviṇaḥ || 59 ||
[Analyze grammar]

vāyumātra kṛtāhārā bāṣpabhojina eva ca |
dhūmrapānā jalāvāsāḥ śītātapasahāstathā || 60 ||
[Analyze grammar]

śuṣkadehā bhagnaśiśnanāḍikā brandharandhragāḥ |
parakāyapraveśārhā vratadārḍhyayutā api || 61 ||
[Analyze grammar]

mama bhaktiṃ vinā naiva yānti maddhāma te khalu |
puruṣottamamāsasya vratino ye tu te mama || 62 ||
[Analyze grammar]

bhaktā mama vratinaste māsamātreṇa matpadam |
matkṛpayā prayāsyanti śāśvataṃ tvamṛtaṃ padam || 63 ||
[Analyze grammar]

kṛṣṇa nārāyaṇa tasmānmāso'yaṃ bhavatoḥ kṛte |
kṛto mayā tu mūrdhanyaḥ sarvakāmārthasādhakaḥ || 64 ||
[Analyze grammar]

ye janāḥ sevayiṣyanti māsaṃ śrīpuruṣottamam |
dharmārthakāmamokṣāṇāṃ siddhimāpsyanti te janāḥ || 65 ||
[Analyze grammar]

tasmāt saṃsevyatāṃ sarvairmāso'yaṃ puruṣottamaḥ |
śreṣṭhakṣetranibho māso'dhiko bījaprarohaṇe || 66 ||
[Analyze grammar]

phalaṃ koṭiguṇaṃ puṇyaṃ dadāti puruṣottamaḥ |
svarge bhuktvā punaryāṃti cāturmāsyaprayājinaḥ || 67 ||
[Analyze grammar]

akṣaraṃ śāśvataṃ yānti puruṣottamayājinaḥ |
saptā'dhikasaptaśatakulānyuddhārayatyayam || 68 ||
[Analyze grammar]

anyamāsavratakartā punarjanmātigo na vai |
mama māse vratakartā punarjanmagamo na hi || 69 ||
[Analyze grammar]

atra māse tvahaṃ sākṣānnivasāmyadhidaivataḥ |
mannāmā'pi kṛtaṃ cāsya tasmāttadātmako hyaham || 70 ||
[Analyze grammar]

tadāśritānāṃ sarveṣāṃ pūrayiṣyāmi vāñchitān |
gaṇayiṣye nā'parādhān bhaktāṃ tvasya sarvathā || 71 ||
[Analyze grammar]

me bhaktyapekṣayā madīyasya bhaktirmama priyā |
vilambo na madīyamāsabhaktānāṃ manorathe || 72 ||
[Analyze grammar]

mama bhaktaṃ vihāyaiva teṣāṃ pūrṇaṃ karomyaham |
sarvaṃ dadāmi tebhyo vai yato manmāsayājinaḥ || 73 ||
[Analyze grammar]

mamātivallabhāste vai na tathā muktakoṭayaḥ |
mama māsaṃ samāsādya japadānādivarjitāḥ || 74 ||
[Analyze grammar]

snānapūjāvihīnāśca satkāryaparipanthinaḥ |
kūpavāpītaḍāgādipūrtayajñavivarjitāḥ || 75 ||
[Analyze grammar]

devatīrthadvijasādhusādhvīdevālayadviṣaḥ |
nindakāste bhaviṣyanti kākavarcaskabhakṣiṇaḥ || 76 ||
[Analyze grammar]

kuṣṭhinaḥ śvaśṛgālāste bhaviṣyanti nirāśrayāḥ |
durbhāgyānāṃ nindakānāṃ sukhaṃ na syāddivāniśam || 77 ||
[Analyze grammar]

mama māse vratināṃ ye duḥkhaṃ kurvanti cā'dhamāḥ |
paratāḍanapāśāste bhaviṣyanti pragardabhāḥ || 78 ||
[Analyze grammar]

tiraskurvanti me māsaṃ ye ca dharmavidūṣakāḥ |
bhaktimārge'tra vighnasya kartāro ye'pyasūyakāḥ || 79 ||
[Analyze grammar]

vṛkṣavāgūrikāste tu bhaviṣyanti malādanāḥ |
pratitṛtīyavarṣe ye hyāsādya puruṣottamam || 80 ||
[Analyze grammar]

ātmaśreyo na kurvanti te yāsyanti mamālayam |
duḥkhadāmānalavyāptāścātra bhūtvā praduḥkhinaḥ || 81 ||
[Analyze grammar]

śrīdaḥ sampatkarastasmādatimṛtyujayapradaḥ |
vyarthaścāyaṃ na netavyo māso me puruṣottamaḥ || 82 ||
[Analyze grammar]

kanyakā vā yuvatyaśca sadhavāścā'dhavāstathā |
sapatnyo yoṣito vṛddhāḥ subhagā durbhagā api || 83 ||
[Analyze grammar]

asukhāḥ susukhāścāpi sveṣṭaprāptyarthameva yāḥ |
mama māse kariṣyanti vrataṃ dānaṃ madarcanam || 84 ||
[Analyze grammar]

snānaṃ mālāṃ devasevāṃ puṇyakāryāṇi yānyapi |
tāsāṃ sarvapradaścāhaṃ bhagavānpuruṣottamaḥ || 85 ||
[Analyze grammar]

dharmaṃ kāmaṃ tathā dravyaṃ sukhaṃ mokṣaṃ dadāmyaham |
bhojyaṃ pācanasāmarthyaṃ rateḥ śaktiṃ varaṃ patim || 86 ||
[Analyze grammar]

putraṃ pautraṃ dāsadāsīḥ tattadiṣṭaṃ dadāmyaham |
bhrātṛpitṛkuṭumbasya sukhadātā bhavāmyaham || 87 ||
[Analyze grammar]

yābhirmāso yoṣita śca śūnyo me puruṣottamaḥ |
tāsāṃ śūnya bhavetsarvaṃ sadbhāgyaṃ śūnyatāṃ vrajet || 88 ||
[Analyze grammar]

dhanāḍhyā ye gṛhasthāśca vinā dānādikaṃ mama |
māsaṃ śūnyaṃ yāpayanti tatkośaḥ śūnyatāṃ vrajet || 89 ||
[Analyze grammar]

brahmacārivānaprasthā yatayastyāgamārgagāḥ |
māsaṃ śūnyaṃ vinā bhaktiṃ yāpayanti ca te yadi || 90 ||
[Analyze grammar]

tapasvino'pi te sarve muktiśūnyā bhavanti vai |
śūdrāḥ striyastathā dāsavargāḥ śrīpuruṣottamam || 91 ||
[Analyze grammar]

gurordevasya ca sevāṃ vinā nirgamayanti cet |
te'pi sampadvihīnāḥ syurduḥkhadāridryapīḍitāḥ || 92 ||
[Analyze grammar]

guruḥ sevyo hariḥ sevyaḥ sevyāḥ pitrādayo janāḥ |
gauḥ saṃsevyā patiḥ sevyaḥ satī sevyā yathā hyaham || 93 ||
[Analyze grammar]

tatra tatra sthitaścāhaṃ phala dāsyāmi sarvathā |
tasmāt sarvātmanā sarvaiḥ sevyaḥ śrīpuruṣottamaḥ || 94 ||
[Analyze grammar]

ātmaśreyaḥ prakartavyaṃ dharmo bhaktiśca mokṣaṇam |
vidhuratvaṃ ca vaidhavyaṃ malamāsasya nā''vahet || 95 ||
[Analyze grammar]

kṛṣṇanārāyaṇamāsāḥ śṛṇvantu madvaco dhruvam |
mamājñayā tu ye lokā brahmāṇḍavartinaḥ khalu || 96 ||
[Analyze grammar]

yatra yatrā'styayaṃ māsastatra tatrāpi māmakam |
adhiṣṭhānasvarūpaṃ māṃ pūjayiṣyanti sarvathā || 97 ||
[Analyze grammar]

te madbhaktā mama dhāmā'kṣaraṃ prāpsyanti śāśvatam |
golokaṃ cāpi vaikuṇṭhaṃ cāmṛtaṃ vāpi caiśvaram || 98 ||
[Analyze grammar]

yatheṣṭaṃ kṛpayā te te tattadbhaktāstathā tathā |
yāsyanti paramaṃ sthānaṃ mama māsaprabhāvataḥ || 99 ||
[Analyze grammar]

tṛtīyāyāṃ mama māse yuvābhyāṃ pūjito'smyaham |
tathā ye pūjayiṣyanti teṣāṃ pūrṇamanorathāḥ || 100 ||
[Analyze grammar]

sarvathaiva bhaviṣyanti snānadānajapādibhiḥ |
yuvāṃ cintāṃ kurutaṃ mā lakṣmīśa rādhikeśvara || 101 ||
[Analyze grammar]

yātaṃ nijaṃ nijaṃ lokaṃ gṛhītvā puruṣottamam |
ityādeśamadhiprāpya te praṇamya yayustrayaḥ || 102 ||
[Analyze grammar]

śṛṇu lakṣmi tṛtīyāyāṃ snāsyanti ye'dhike jalaiḥ |
teṣāṃ brahmahade snānaṃ tathā brahmasarovare || 103 ||
[Analyze grammar]

kṛtaṃ snānaṃ tu yadvad vai tatpuṇyaṃ saṃbhaviṣyati |
mama pūjā yathā tābhyāṃ kṛtā tatra yadarpitam || 124 ||
[Analyze grammar]

tathā pūjāṃ mama māse kariṣyanti ca ye janāḥ |
dānānyapi kariṣyanti tatpuṇyaṃ śāśvataṃ bhavet || 105 ||
[Analyze grammar]

tṛtīyāyāṃ mama pūjā kṛtā tābhyāṃ yato mama |
tṛtīyāyāṃ mahāpūjā kartavyā mānavairapi || 106 ||
[Analyze grammar]

nārāyaṇasya kṛṣṇasyā'pi puruṣottamasya ca |
kartavyā mahatī pūjā sukhamokṣādidāyinī || 107 ||
[Analyze grammar]

yathā'haṃ brahmadhāmnyasmi tathā māsātmako'paraḥ |
brahmāṇḍe sarvathā cāsmi tathā'smyantarhṛdi sthitaḥ || 108 ||
[Analyze grammar]

kṛṣṇanārāyaṇaścāsmi rādhālakṣmyādisevitaḥ |
ahaṃ sarvaṃ vijānāmi nānye jānanti māṃ tathā || 109 ||
[Analyze grammar]

pārvatyā prabhayā sākaṃ māṇikyā viharāmi ca |
naikarūpo'pyeka evā'smīti viddhi madaṃgane || 110 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne puruṣottamamāsamāhātmye śrīkṛṣṇanārāyaṇamalamāsānāmakṣaradhāmagamane brahmahradabrahmasarovarasnānottaraṃ śrīpuruṣottamasyasannidhigamanaṃ supūjanaṃ svanivedanottaramadhikamāsasya puruṣottamanāmaiśvaryasvāmikatvādiprāptistṛtīyātithikṛtpūjanadānādiphalanirūpaṇaṃ kṛṣṇanārāyaṇamāsānāṃ punaḥ svasvadhāmā''gamanamityādinirūpaṇanāmāpañcanavatyadhikadviśatatamo'dhyāyaḥ || |
1 || 295 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 295

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: