Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 296 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi trayaste'pi gatvā golokamityatha |
viśaśramuḥ kṣaṇaṃ paścāt |
kṛṣṇo dvābhyāṃ prapūjitaḥ || 1 ||
[Analyze grammar]

puruṣottamamahimā goloke bahudhā'bhavat |
kṛṣṇaṃ natvā cāyayaturadhomāsa narāyaṇau || 2 ||
[Analyze grammar]

vaikuṇṭhaṃ cātha tatrāpi māso mahattvamāptavān |
puruṣottamamāsaṃ ca vāsayāmāsa vai hariḥ || 3 ||
[Analyze grammar]

vāsamāsādya māso'pi ramate viṣṇunā saha |
māsānāmadhipo bhūtvā gauraveṇa vyavasthitaḥ || 4 ||
[Analyze grammar]

athātra ca mahālakṣmyā gauraveṇa prapūjitaḥ |
drutaṃ nārāyaṇenāpi pratibrahmāṇḍameva ha || 5 ||
[Analyze grammar]

tṛtīyāyāścāparāhṇe preṣayitvā svapārṣadān |
samuddhoṣitamevā'yaṃ malamāso mahottamaḥ || 6 ||
[Analyze grammar]

puruṣottamanāmā'sau puruṣottamadaivataḥ |
puruṣottamanāthena svargado mokṣadaḥ kṛtaḥ || 7 ||
[Analyze grammar]

svaguṇāścārpitā hyasmai na nyūnaḥ puruṣottamāt |
pūjane vandane jāpe dāne snāne vrate'pi ca || 8 ||
[Analyze grammar]

puruṣottamatulyo'yaṃ puruṣottamayogadaḥ |
naro nārī suro devī ye'pi sthāvarajaṃgamāḥ || 9 ||
[Analyze grammar]

bhāvato'pyekakāle'pi vrataṃ cātha prapūjanam |
adhimāsasya sarvāṃgaṃ kariṣyanti madicchayā || 10 ||
[Analyze grammar]

prāpsyanti svepsitaṃ sarvaṃ nārāyaṇo bravīmyaham |
kimu tarhiṃ trikāle ca vrate vaktavyamasya hi || 11 ||
[Analyze grammar]

māsavrate tu naivaiva vaktavyaṃ śiṣyate mama |
tasmātpūjyaścaikakālaṃ dvikālaṃ samayatrayam || 12 ||
[Analyze grammar]

yatheṣṭaṃ prāpsyati nārī naro'pīṣṭamavāpsyati |
kṣaṇaṃ kṣaṇārdhaṃ ghaṭikāṃ sāyaṃ prātaḥ pramadhyake || 13 ||
[Analyze grammar]

yathāśakti yathāvastu pūjyo'yaṃ puruṣottamaḥ |
nārāyaṇo bravīmyatra puruṣottamasākṣikaḥ || 14 ||
[Analyze grammar]

śrīkṛṣṇasākṣikaścāpi puruṣottamasaṃjñake |
māse'tra māṃ kṣaṇamātraṃ pūjayiṣyanti bhāvata || 15 ||
[Analyze grammar]

svarge satyaṃ caiśalokaṃ prāpsyanti sveṣṭamityapi |
prāpsyanti māṃ sukhavārdhi paraṃbrahma parātparam || 16 ||
[Analyze grammar]

nārāyaṇecchayā ye'tra pūjayiṣyanti bhāvataḥ |
vaikuṇṭhasthaṃ ca te māṃ vai prāpsyantyeva narāyaṇam || 17 ||
[Analyze grammar]

śrīmatkṛṣṇecchayā ye'tra pūjayiṣyanti bhāvataḥ |
golokasthaṃ ca te māṃ vai prāpsyantyeva hi mādhavam || 18 ||
[Analyze grammar]

puruṣottamakāmena pūjayiṣyanti ye janāḥ |
brahmadhāmagataṃ prāpsyantyeva māṃ puruṣottamam || 19 ||
[Analyze grammar]

yadyadrūpaṃ ca māṃ ye'tra pūjayiṣyanti dehinaḥ |
tattadrūpaṃ tatra tatra prāpsyanti te tu māṃ tathā || 20 ||
[Analyze grammar]

iti praśrāvitaṃ lakṣmi brahmāṇḍeṣu punaḥ punaḥ |
mahādundubhibhirdūtaiḥ pārṣadairdivyavigrahaiḥ || 21 ||
[Analyze grammar]

malamāsastṛtīyāyāṃ niśyeva bahukoṭibhiḥ |
satkṛtaḥ pūjitaḥ samyagbhojitaḥ śramamāpa vai || 22 ||
[Analyze grammar]

caturthyāṃ tu prage saptadvayalokanivāsibhiḥ |
snānavratārcanadānādyairatīva pratoṣitaḥ || 23 ||
[Analyze grammar]

bahavaḥ sthāvarāścāpi cetanā vratakāriṇaḥ |
samājagmurharerdhāma lakṣaśaḥ koṭiśastathā || 24 ||
[Analyze grammar]

caturthyāstu prage koṭidāsīyuktā vimānagā |
ramādevī samāyātā vaikuṇṭhaṃ kṣairasāgarāt || 25 ||
[Analyze grammar]

vadhūṭīrūpatāṃ prāptā varamālāsamanvitā |
lakṣmīsamā tu sarvāṃge na vai nyūnā manāgapi || 26 ||
[Analyze grammar]

nārāyaṇā''jñayā sā tu lakṣmyādibhiḥ susatkṛtā |
sabhājitā tato nārāyaṇenāṃ'ke niṣāditā || 27 ||
[Analyze grammar]

lakṣmyādayastadāścarye samprāpustadvilokya vai |
kathaṃ patnīsvarūpeyaṃ svāmīnāṃ'gīkṛtā drutam || 28 ||
[Analyze grammar]

atha lakṣmyā ramā pṛṣṭā taditivṛttavittaye |
kathaṃ kasmāt samāyātā kathaṃ nārāyaṇaḥ patiḥ || 29 ||
[Analyze grammar]

kasya putrī kathaṃ prāptā kiṃ kṛtvainaṃ narāyaṇam |
vada subhru svasaḥ sarvaṃ parivedyaṃ sukhottaram || 30 ||
[Analyze grammar]

lakṣmyā nārāyaṇenāpi bhojitā satkṛtā hi sā |
samārebhe pravaktuṃ ca svakaṃ vṛttaṃ yathātatham || 31 ||
[Analyze grammar]

varamālāṃ hareḥ kaṇṭhe prasamarpyā'grataḥ sthitā |
nārāyaṇāṃ'guṣṭhavāri pītvā kṛtvā pradakṣiṇam || 36 ||
[Analyze grammar]

kuṃkumataṇḍulaiḥ kṛtvā bhāle śobhanacandrakam |
varamālā'rdhakaṃ svasyāḥ kaṇṭhe kṛtvā'tha pāyasam || 33 ||
[Analyze grammar]

bhojayitvā hariṃ datvā tāmbūlaṃ tatprasādakam |
gṛhītvā ca svayaṃ nārāyaṇāṃke kusumāṃjalim || 34 ||
[Analyze grammar]

sākṣatāṃ ca salājāṃ ca prasamarpyā''sane sthitā |
patnī bhūtvā jagādedaṃ śṛṇu lakṣmi ramoditam || 35 ||
[Analyze grammar]

śṛṇvatsu sarvabhakteṣu bhaktāsu prāha yad ramā |
mama pūjye mahālakṣmi tṛtīyārātrisaṃcare || 36 ||
[Analyze grammar]

dundubhiḥ suśrutaḥ sarvairnārāyaṇasya nāmataḥ |
adhimāse pūjakasya pūrayiṣye manorathān || 37 ||
[Analyze grammar]

mayā'pi kanyayā kṣīrodadhergṛhe sa saṃśrutaḥ |
vāñchitaśca patirnārāyaṇo lakṣmīpatiḥ prabhuḥ || 38 ||
[Analyze grammar]

malamāse tṛtīyāyāṃ sāyaṃ vai bhojanaṃ vinā |
vinā jalaṃ vrataṃ kṛtvā snātvā cā'pūjayaṃ harim || 36 ||
[Analyze grammar]

pṛṣṭvā me janakaṃ kṣīrasāgaraṃ ca tadājñayā |
maṇḍapaṃ kadalīstambhaiḥ śobhitaṃ patratoraṇaiḥ || 40 ||
[Analyze grammar]

kārayitvā ca tanmadhye dolāṃ ramyāṃ suśobhanām |
lakṣmīnārāyaṇamūrtiṃ sauvarṇīṃ ratnarājitām || 41 ||
[Analyze grammar]

saṃsnāpya sarvasāmudraiḥ ratnaiḥ prapūjya bhāvataḥ |
divyavastrairvibhūṣābhiścālaṃkṛtya dravādibhiḥ || 42 ||
[Analyze grammar]

sampūjya dhūpadīpaiśca bhojanairjalapānakaiḥ |
ārārtrikastutipradakṣiṇābhirabhivandya ca || 43 ||
[Analyze grammar]

puṣpāṃjaliṃ pradāyaiva saṃkalpya manasā punaḥ |
patirme bhava viśvātman ramāyāstvaṃ narāyaṇa || 44 ||
[Analyze grammar]

iti saṃstūya caraṇāmṛtaṃ pītvā sukomale |
paryaṃke śrīhariḥ premṇā mayā prasvāpitaḥ saha || 45 ||
[Analyze grammar]

dhyāto mayā sa nidrāyāṃ sevayāmi hariṃ tataḥ |
pādasaṃvāhanaṃ tasya karomīti nibhālitaḥ || 46 ||
[Analyze grammar]

kṣaṇaṃ svapne harirdṛṣṭo mayā sve śayane saha |
hasanmāṃ svakaṭākṣeṇā''karṣayanniva bhāvataḥ || 47 ||
[Analyze grammar]

vadan śruto vratena tvāṃ svīkaromi priyāṃ rame |
prātarnetuṃ mama lokaṃ tvāgamiṣye punaḥ priye || 48 ||
[Analyze grammar]

iti drāgeva saṃśrāvya svayamadṛśyatāṃ gataḥ |
so'yaṃ nārāyaṇaḥ svāmī lakṣmīpatirvirājate || 49 ||
[Analyze grammar]

mayā nārāyaṇe yāte muhūrte brāhmasaṃjñake |
caturthyāmadhimāsasya dhyātvainaṃ puruṣottamam || 50 ||
[Analyze grammar]

snātvā śayyāgataṃ devaṃ snāpayitvā'tibhāvataḥ |
kṣīrādibhistathā vārbhiścandanādi pramardya ca || 51 ||
[Analyze grammar]

śrāṃgārikāṇyarpayitvā vivāhavaravat kṛtaḥ |
dattaṃ pītāmbaraṃ cātimūlyaṃ pītāṃgarakṣakam || 52 ||
[Analyze grammar]

prāvāraṃ svarṇatārāḍhyaṃ cottarīyaṃ tathottamam |
mastake svarṇamukuṭaḥ sakalgiḥ kuṇḍale śrutau || 53 ||
[Analyze grammar]

tilakaṃ candrako bhāle kajjalaṃ netrayorbhruvi |
candanaṃ gaṇḍayorbindū cibuke svalpacandrakaḥ || 54 ||
[Analyze grammar]

puṣpaprāvaraṇaṃ bhāle varamālā ca kaṇṭhake |
vakṣasi svarṇahārāśca kaṃkaṇe karayoḥ śubhe || 55 ||
[Analyze grammar]

ūrmikāścāṃguligrāme bhujabandhau bhujadvaye |
tulasīpuṣpahārāśca khaṅgo haste suvarṇajaḥ || 56 ||
[Analyze grammar]

nārikelaphalaṃ cāpi kare kaṭyāṃ ca mekhalā |
nupūre pādayoścāpi pāduke kānakī śubhe || 57 ||
[Analyze grammar]

kāmaphalaṃ prakoṣṭhe vai bhojane pāyasaṃ śubham |
tāmbūlakaṃ jalapānaṃ phalaṃ drākṣā rasātmikā || 58 ||
[Analyze grammar]

pūgīphalaṃ tato dānaṃ dakṣiṇā varamālikā |
havanāni śataṃ cāṣṭau ghṛtena vahnimaṇḍale || 59 ||
[Analyze grammar]

ārārtrikaṃ pañcavarti pradakṣiṇacatuṣṭayam |
vareṇyo varadaścāsi varo me bhava sadvacāḥ || 60 ||
[Analyze grammar]

puṣpāṃjalistathā'rghyaṃ ca namaskāraḥ kṣamārthanā |
visarjanaṃ pādavāripānaṃ ca śeṣabhakṣaṇam || 61 ||
[Analyze grammar]

svapnadṛṣṭasya saṃdhyānaṃ pratīkṣā ca kadā''gamaḥ |
kṛṣṇanārāyaṇanāmnā bhajanaṃ cātiharṣaṇam || 62 ||
[Analyze grammar]

bhojanaṃ bālikābhyaśca dānaṃ kanyābhya ityapi |
dhyānaṃ nārāyaṇe dehaḥ kṣīrasāgarake gṛhe || 63 ||
[Analyze grammar]

netre vyomni pare mārge hyātmā vaikuṇṭhavāsini |
ityevaṃ parivārāḍhye'dhimāse pūjite harau || 64 ||
[Analyze grammar]

natvā ca janakaṃ kṛtvā pāraṇāṃ payasā manāk |
yāvat tiṣṭhāmi bhavane tāvannārāyaṇo hyayam || 65 ||
[Analyze grammar]

prādurbhūto mamāgretirūpānurūparājitaḥ |
prasannaścātitejasvī cā'spṛśanmāṃ kareṇa vai || 66 ||
[Analyze grammar]

svasamīpaṃ samākṛṣya samāgacchetyuvāca mām |
malamāse hyekakāle tṛtīyāyāṃ tvayā'rcitaḥ || 67 ||
[Analyze grammar]

niśi savāhitaścāpi caturthyāṃ cātipūjitaḥ |
prātareva tvayā mānye cārjito'smi vratena vai || 68 ||
[Analyze grammar]

yathā bhāvanayā subhru tvayā cādya prapūjitaḥ |
tathā prāpto'smi kalyāṇi subhage'si mama priye || 69 ||
[Analyze grammar]

samāgaccha mayā sārdhaṃ jātā'si śāśvatī vadhūḥ |
tava vratena te dāsyaḥ sarvā api mama gṛham || 70 ||
[Analyze grammar]

samāyāntu mama dāsyo bhāvinyaḥ sarvathā rame |
iti kṛtvā garuḍaṃ svaṃ darśayāmāsa sadvaraḥ || 71 ||
[Analyze grammar]

yānāni vāhanānyatra yāni santi sahasraśaḥ |
mayā matpitaraṃ gatvā''veditaṃ sarvameva tat || 72 ||
[Analyze grammar]

sopi tatra samāgatya dattavān māṃ hareḥ kare |
pitrājñayā kṛtakṛtyā jātā'ruroha pakṣiṇam || 73 ||
[Analyze grammar]

pitrā prasthāpitā sainyayutā satkārapūrvakam |
yautakaṃ saṃgṛhītvaiva samāyātā hareḥ puram || 74 ||
[Analyze grammar]

so'yaṃ nārāyaṇaścātra bhavane'pi vilokitaḥ |
mayā sahāpi sa eva vartate paśya bhāmini || 75 ||
[Analyze grammar]

adhimāse niśi prātaḥ pūjane'sya phalena vai |
prāptā'haṃ satpatiṃ nārāyaṇaṃ cātra samāgatā || 76 ||
[Analyze grammar]

nītā tenaiva kṛṣṇena prāpitāṃ'kamanena vai |
kṛtā navavadhūścāpi patnī vaikuṇṭhavāsinī || 77 ||
[Analyze grammar]

ramā'smi te sakhī dāsī tvatkṛpākāṃkṣiṇī sadā |
ityevaṃ cā'dhimāsasya phalaṃ prāptaṃ mayā'naghe || 78 ||
[Analyze grammar]

mayā nārāyaṇapūjā kṛtā tadvat kariṣyati |
kanyakā yuvatī vāpi prāpsyatyenaṃ narāyaṇam || 79 ||
[Analyze grammar]

kṛṣṇanārāyaṇaṃ cādhimāse saṃpūjya sarvathā |
caturthyāṃ prātarevāpi madhyāhne vā niśīthake || 80 ||
[Analyze grammar]

pūjayiṣyanti yadvṛttyā pūrayiṣyatyayaṃ tathā |
dhanaṃ putrān sukhaṃ dārān patiṃ dhānyāni sadgṛham || 81 ||
[Analyze grammar]

yānaṃ ca vāhanaṃ tejo rūpamaiśvaryamuttamam |
rājyaṃ sattāṃ priyāṃ bhāryā dāsān dāsīśca vaibhavān || 82 ||
[Analyze grammar]

bhogyān bhogopasambaddhān bhojyānpeyānanantakān |
padārthān divyatattvasthān yatheṣṭān suratān ratim || 83 ||
[Analyze grammar]

svargān satyaparān lokān pārameṣṭhisthalānyapi |
vairājāṃścāpi vaikuṇṭhabhūmikā dhenubhūmikāḥ || 84 ||
[Analyze grammar]

golokaṃ cākṣaraṃ cāpi divyaṃ cā'divyameva yat |
saṃkalpyā'dhikamāse vai nārāyaṇasya pūjakāḥ || 85 ||
[Analyze grammar]

narā nāryo devadevyaścaturdaśastarasthitāḥ |
prāpsyanti svepsitaṃ sarve puruṣottamavāñchayā || 86 ||
[Analyze grammar]

yathā'haṃ svalpayatnena saṃjātā śāśvatīsamāḥ |
susaubhāgyavatī lakṣmi tathā'nyāpi bhaviṣyati || 87 ||
[Analyze grammar]

vidhavāpi yadi strī vai madvat kṛṣṇasya pūjanam |
kariṣyatyadhimāse sā vaikuṇṭhaṃ prāpsyati dhruvam || 88 ||
[Analyze grammar]

nārāyaṇaṃ patiṃ labdhvā syāt saubhāgyavatī sadā |
vṛddhā vā rogiṇī yadvā tiraskṛtā ca bāndhavaiḥ || 89 ||
[Analyze grammar]

karmaṇā yā paribhraṣṭā paścāttāpena saṃyutā |
anāthā caikalā cātyāśritā raṇḍā ca puṃścalī || 90 ||
[Analyze grammar]

svairiṇī kāminī vāpi yena kenāpi saṃgatā |
jñātihīnā vratahīnā paśusaṃsargakāriṇī || 91 ||
[Analyze grammar]

jaihvye ratyāṃ sadā lubdhā madyamāṃsādinī kimu |
rājasvalyādidoṣasthā sāṃkaryadoṣasaṃsthitā || 92 ||
[Analyze grammar]

śvapacādyāśrayāpannā susaṃskāravivarjitā |
yā kāpi vā bhavennārī śubhasaṃskārayogataḥ || 93 ||
[Analyze grammar]

śrutvā kathāṃ vrataṃ kṛtvā'dhimāse tu yathābalam |
hariprāptīcchayā caikabhuktaṃ naktamayācitam || 94 ||
[Analyze grammar]

phalāhāraṃ payaḥpānaṃ kṛtvāpi śrīharerbalāt |
pramārjya sarvapāpātipāpāni cātipāvanī || 95 ||
[Analyze grammar]

paṃktisaṃpāvanī bhūtvā veśyā vā gaṇikāpi vā |
nartakī vā prabhaṇḍā vā kuṭṭinī vā prasādhinī || 96 ||
[Analyze grammar]

yā vā kā vā bhavelloke bhūtvā pavitravigrahā |
kṣetraṃ viṣṇoḥ kṛpāyāśca bhūtvā kāṃcanasadṛśī || 97 ||
[Analyze grammar]

divyā śuddhā pāpahīnā puṇyapuñjānvitā satī |
kṛṣṇanārāyaṇaviṣṇukṛpābhiratipāvitā || 98 ||
[Analyze grammar]

svasamānāstathā'nyāśca pāvayitvā svasaṃgataḥ |
sanātanaṃ paraṃ dhāma viṣṇoryat tatprayāsyati || 99 ||
[Analyze grammar]

ramā'haṃ saṃsthitā nārāyaṇāṃ'ke lakṣmi sarvathā |
kathayāmi punaḥ satyaṃ sā prāpsyati hareḥ padam || 100 ||
[Analyze grammar]

ṣaṇḍho vā ṣaṇḍhatulyo vā ṣaṃḍhā vā ṣaṇḍhasadṛśī |
anārtavī vicittā vā vānarīva vratacyutā || 101 ||
[Analyze grammar]

yā kāpi vā bhavet sā'pi māse śrīpuruṣottame |
vrataṃ kṛtvā varaṃ nārāyaṇaṃ samarjayiṣyati || 102 ||
[Analyze grammar]

niṣkāmo vā'tha niṣkāmā muktatāṃ prāpya sarvathā |
harerdivyākṣaraṃ dhāma prāpsyatyeva na saṃśayaḥ || 103 ||
[Analyze grammar]

kimvadhikaṃ kathayāmi māyā'pyamāyikī bhavet |
yadyogāttarhi nārīṇāṃ kā kathā muktisaṃgame || 104 ||
[Analyze grammar]

tasmādvrataṃ prakartavyaṃ tvadhimāsasya sarvathā |
bhuktirmuktistathā svargaṃ sarvaṃ prāpyeta yadbalāt || 106 ||
[Analyze grammar]

ahaṃ cātra sthitā jyeṣṭhe nibhālyā'nugraheṇa vā |
ityuktvā praṇanāmaināṃ lakṣmīṃ vātsalyavardhinīm || 106 ||
[Analyze grammar]

nārāyaṇo'pi tāmenāṃ bhavanāni nināya ca |
ramayāmāsa satkāmaiḥ pūrayāmāsa bhāvanāḥ || 107 ||
[Analyze grammar]

evaṃ priye ramā jātā kathaṃ nārāyaṇapriyā |
kṣīrasāgaraputrīyaṃ sā tubhyaṃ kathitā kathā || 108 ||
[Analyze grammar]

asyāḥ śravaṇamātreṇa paṭhanena ca pūjayā |
adhimāsavratajanyaṃ phalaṃ vindettu mānavaḥ || 109 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīya saṃhitāyāṃ prathame kṛtayugasantāne puruṣottamamāsa māhātmye nārāyaṇādhimāsayorvaikuṇṭhavasatirbrahmāṇḍeṣvadhikamāsavratārthe dundubhighoṣaṇā tāṃ śrutvā kṣīrasāgaraputrīramayā tṛtīyāsāyaṃ caturthīprātarvratapūjādikaraṇena vaikuṇṭhe nārāyaṇapatnītvaprāptirityādinirūpaṇanāmā ṣaṇṇavatyadhikadviśatatamo'dhyāyaḥ || 1296 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 296

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: