Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 294 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

| śrīnārāyaṇa uvāca |
puruṣottamamāsasya svāmī lakṣmi kṛpānidhiḥ |
puruṣottamasaṃjño vai yathā jāto vadāmi tat || 1 ||
[Analyze grammar]

ekadā pūrṇamāse śrīnaranārāyaṇāśramam |
samāyātā darśanārthaṃ śrīharermunayastathā || 2 ||
[Analyze grammar]

ṛṣayo divyavijñānā vedavedāṃgapāragāḥ |
patnīvato lomaśaśca mārkaṇḍeyaśca nāradaḥ || 3 ||
[Analyze grammar]

vyāsaḥ pailaḥ sumanturdevalo'sitaśca kāśyapaḥ |
jābāliḥ sumatiryājñavalkyaśca pippalāyanaḥ || 4 ||
[Analyze grammar]

vāmadevaḥ sutīkṣṇaśca parvato bhuguraṃgirāḥ |
āpastambaḥ śarabhaṃgaḥ kapilo raibhya āruṇiḥ || 5 ||
[Analyze grammar]

kātyāyano rathītaraḥ ṛbhurmāṇḍavya ekataḥ |
dvitastrito hyagastyo mudgalaḥ kratuśca gautamaḥ || 6 ||
[Analyze grammar]

kauśiko gālavo babhruratriḥ śaktirbudho vasuḥ |
bodhāyanaḥ pṛthurdhūmraḥ śaṃkuḥ saṃkṛtirārtihan || 7 ||
[Analyze grammar]

kauṇḍinyaśca śinirvibhāṇḍakaḥ paṃkaśca dhūmapaḥ |
jamadagniḥ kaṇādaśca gargo maunaśca bhārgavaḥ || 8 ||
[Analyze grammar]

bharadvājaḥ karkaśaśca śatānandaśca śaunakaḥ |
viśālo viṣṇuvṛddhaśca jarjaraśca tanurjayaḥ || 9 ||
[Analyze grammar]

pāraḥ pāśadharaḥ pūro jaṃgamo jaiminirmakhaḥ |
uddālako mahāṣeṇa āmalakīca piṃgalaḥ || 10 ||
[Analyze grammar]

śāṇḍīrakaḥ prabhuścātri karuṇaḥ śvetaketukaḥ |
romapādaśca kadruśca jājaliścyavanaḥ śamaḥ || 11 ||
[Analyze grammar]

dīrghatamāḥ pṛthuśravāḥ śvetāśvatara āsuriḥ |
jaigīṣavyastathā''vaṭyo dharmaśca bharga aiśvaraḥ || 12 ||
[Analyze grammar]

vasiṣṭhaśca marīciśca pulahaśca pulastyakaḥ |
ete cānye sahasrāṇi naranārāyaṇāśramam || 13 ||
[Analyze grammar]

samājagmurdarśanārthaṃ brahmiṣṭhāḥ śiṣyakoṭibhiḥ |
lokānugrahakartāraḥ paropakṛtidharmiṇaḥ || 14 ||
[Analyze grammar]

nemurnārāyaṇaṃ kṛtvā daṇḍavat jayaghoṣaṇām |
niṣeduḥ purataḥ sarve satkṛtā brahmapāragāḥ || 15 ||
[Analyze grammar]

te ca nārāyaṇaṃ śāntaṃ saumyaṃ valkaladhāriṇam |
prasannavadanaṃ turyapuruṣārthāśrayaṃ prabhum || 16 ||
[Analyze grammar]

aśeṣadivyakalyāṇaguṇā''nandapayonidhim |
ūrdhvapuṇḍradharaṃ divyajaṭaṃ divyaśriyā''śritam || 17 ||
[Analyze grammar]

divyahārādisaṃśobhaṃ tulasīmālikādharam |
parabrahma japanmālākaraṃ śaraṇyamacyutam || 18 ||
[Analyze grammar]

jitendriyaṃ tapomūrtiṃ tejaścakrānvitānanam |
badarīśritasarvasvaṃ paśyanti sma samādhivat || 19 ||
[Analyze grammar]

tatastatra samāyātāḥ surāśca pitarastathā |
nadyastīrthāni sarvāṇi kṣetrāṇi ca vanāni ca || 20 ||
[Analyze grammar]

araṇyāni nagarāṇi sarāṃsi sāgarāstathā |
siddhāśca yoginaścāpi samājagmuḥ suharṣitāḥ || 21 ||
[Analyze grammar]

nirāhārāḥ phalāhārāḥ phenāhārāśca kecana |
vātāmbuparṇakāhārāḥ śvāsāhārāśca kecana || 22 ||
[Analyze grammar]

nārāyaṇaṃ draṣṭukāmāḥ dṛṣṭvā śāntiṃ parāṃ yayuḥ |
te sarve'pi praṇemustaṃ nārāyaṇaṃ mahāmunim || 23 ||
[Analyze grammar]

pare brahmaṇi saṃlagnaṃ prāsphuradbahulaprabham |
dṛṣṭvā niṣeduste sarve purataḥ śrīharestataḥ || 24 ||
[Analyze grammar]

yugāśca sandhayaḥ saṃvatsarāśca kratavastathā |
samāyayustathā māsāḥ pakṣā dināni rātrayaḥ || 25 ||
[Analyze grammar]

kalākāṣṭhāmuhūrtāni ghaṭikāḥ praharāstathā |
samāyayuḥ kuṭumbāḍhyāḥ sasvāminaḥ sumūrtayaḥ || 26 ||
[Analyze grammar]

tatra vai kārtiko lakṣmīnārāyaṇādhidaivataḥ |
mārgaśīrṣo ramāvāsudevādhidaivato'pi ca || 27 ||
[Analyze grammar]

pauṣaḥ saṃkrāntiśaktiśrīviṣṇavākhyādityadaivataḥ |
māgho vasantavijayāmādhavādhisudaivataḥ || 28 ||
[Analyze grammar]

phālgunaśca mahārātrilakṣmībrahmādhidaivataḥ |
caitrastu pārthivīśaktisītāśyāmādhidaivataḥ || 29 ||
[Analyze grammar]

vaiśākho hetiyugdurgālakṣmīnṛsiṃhadaivataḥ |
jyeṣṭho gaṃgāmahālakṣmītrivikramādhidaivataḥ || 30 ||
[Analyze grammar]

āṣāḍhaśca mahāvidyālakṣmīvyāsādhidaivataḥ |
śrāvaṇo vārṣikīdolāramākṛṣṇādhidaivataḥ || 31 ||
[Analyze grammar]

bhādrapado mahāgaurīvāmanabrahmadaivataḥ |
āśvinaṃ śāradālakṣmīnārāyaṇādhidaivataḥ || 32 ||
[Analyze grammar]

rājante sma naranārāyaṇāśrame tu seśvarāḥ |
na teṣāṃ kaścidapyasti hyapūrvaḥ svāmivarjitaḥ || 33 ||
[Analyze grammar]

svasvāmiyogamāhātmyātsarve saubhāgyaśālinaḥ |
vartante svasvādhikāre sarvebhyaḥ phaladāyinaḥ || 34 ||
[Analyze grammar]

tataḥ paścāt samāyāto malamāso nirīśvaraḥ |
adhikaḥ pucchavatyaścāllagnaḥ sarvairjugupsitaḥ || 35 ||
[Analyze grammar]

kṛṣṇavarṇo malinaśca pānabhojanavarjitaḥ |
snānapūjāvihīnaścā'spṛśyaḥ sarvaistiraskṛtaḥ || 36 ||
[Analyze grammar]

tamūcuḥ sakalāstatra hyanāthaṃ ca jugupsitam |
anarho malamāso'yaṃ sūryasaṃkramavarjitaḥ || 37 ||
[Analyze grammar]

aspṛśyo malarūpatvācchubhe karmaṇi garhitaḥ |
udyogavilayo naṣṭalābho bhāgyavivarjitaḥ || 38 ||
[Analyze grammar]

samāyātaḥ kutaścainaṃ dūre kurvantu seśvarāḥ |
dakṣaścandramase prādāt saptaviṃśatikanyakāḥ || 39 ||
[Analyze grammar]

tataścāyaṃ samutpannastāsāṃ malo'yamasti vai |
tāsāmucchiṣṭarūpo'yaṃ samutpannastridoṣakṛt || 38 ||
[Analyze grammar]

sārdhadvivarṣadoṣāntamalo'yaṃ tvapasāryatām |
śrutvaitadvacanaṃ teṣāṃ cintāgrastaikamānasaḥ || 41 ||
[Analyze grammar]

mumūrṣurabhavattena hṛdayena vidūyatā |
dūraṃ cā'spṛśyavattasthau paśyanmāṃ badarīsthitam || 42 ||
[Analyze grammar]

te sarve darśanaṃ kṛtvā'bhavansamādhiniṣṭhitāḥ |
malo dhairyaṃ samālambya madīyakarasaṃjñayā || 43 ||
[Analyze grammar]

prāpto vaikuṇṭhabhavanaṃ yatrā'hamavasaṃ rame |
uddhārārtha samāgatya māmasau dṛṣṭavāṃstataḥ || 44 ||
[Analyze grammar]

rudan saṃbhagnahṛdayo daṇḍavatpatito bhuvi |
prāṃjalī ruddhanetro'sau babhāṣe svahitaṃ vacaḥ || 45 ||
[Analyze grammar]

api nātha kṛpāsindho dīnānāṃ śaraṇaprada |
dīna tiraskṛtaṃ cānyairmalaṃ māṃ rakṣa cāgatam || 46 ||
[Analyze grammar]

nirīśvaraṃ ca malinaṃ varjitaṃ śubhakarmasu |
sadaivatairbahirnītaṃ dīnavatsala rakṣa mām || 47 ||
[Analyze grammar]

satyavrato gajendraśca dharmaḥ sureśvarādayaḥ |
avitā bhavitā viṣṇo rakṣa māṃ parameśvara || 48 ||
[Analyze grammar]

ityuktvā''vilacakṣuṣko maunamāsthāya nimnadṛk |
babhūva tādṛśaṃ vīkṣya kṛpāpūrṇo harirjagau || 49 ||
[Analyze grammar]

vatsa bhagnamanā mā bhūruddhariṣyāmi mā śucaḥ |
vada duḥkhaṃ vārayāmi na vai śocitumarhasi || 50 ||
[Analyze grammar]

na me śaraṇyamāpanno duḥkhaleśāya kalpyate |
aśokā''nandavaikuṇṭhaṃ prāptastvaṃ nāsi śokabhāg || 51 ||
[Analyze grammar]

malamāsaḥ samāśvāsaṃ labdhvovāca naman harim |
sarvajño'syantarātmā'si vetsi sarvaṃ yathātatham || 52 ||
[Analyze grammar]

vacmi tathāpi te nātha duḥkhaṃ mṛtyusamaṃ mama |
kalā kāṣṭhā muhūrtāśca dhaṭikā divasāḥ samāḥ || 53 ||
[Analyze grammar]

pakṣā māsā yugāḥ sarve modante svāmyadhiṣṭhitāḥ |
paryuṣitānmamotpattirucchiṣṭācchiṣṭakaccarāt || 54 ||
[Analyze grammar]

mālinyaṃ malarūpatvamaspṛśyatvamasatkṛtiḥ |
asvāmyatvamavamānamaśubhatvaṃ sadā mama || 55 ||
[Analyze grammar]

akāryakatvamaphalitvaṃ me nā'dhikṛtiḥ kvacit |
ṛṣidevā'dhidevādyairbadaryāśramamāgataiḥ || 56 ||
[Analyze grammar]

māsādibhirbhartsitaścā'spṛśyīkṛto nirākṛtaḥ |
karmahīnīkṛtaścaiva tarjitaḥ sarvathā'rditaḥ || 57 ||
[Analyze grammar]

tasmādvinaṣṭumicchāmi varaṃ mṛtyuḥ kujīvanāt |
paraduḥkhā'sahiṣṇustvaṃ tūpakārī pumuttamaḥ || 58 ||
[Analyze grammar]

kuru śreyo mama nāthā'nyathā tu pāmaro'guṇaḥ |
mariṣyāmi mariṣyāmi mariṣyāmi na saṃśayaḥ || 59 ||
[Analyze grammar]

ityuktvā pādayoḥ śrīnārāyaṇasya papāta saḥ |
pāhi pāhi jagannātha pāhi kṛṣṇa ramāpate || 60 ||
[Analyze grammar]

pāhi lakṣmīpate nātha śaraṇaṃ māmupāgatam |
ityuktavantaṃ śrīkṛṣṇo vaikuṇṭhanilayo hariḥ || 61 ||
[Analyze grammar]

provācottiṣṭha bhadraṃ te śokaṃ mā kuru paśya mām |
samāgaccha mayā sārdhaṃ golokādhipatiṃ prabhum || 62 ||
[Analyze grammar]

kṛṣṇanārāyaṇaṃ gopīvṛndasthaṃ puruṣottamam |
ninādayantaṃ muralīṃ dvibāhuṃ śyāmasundaram || 63 ||
[Analyze grammar]

kaṃjanetraṃ pārvaṇendumukhaṃ kandarpadhāmakam |
pītāmbaraṃ vanamālāmaṇikaustubhabhūṣaṇam || 64 ||
[Analyze grammar]

candanokṣitavakṣaskaṃ kastūrītilakā'nvitam |
sadratnāḍhyormikāyaṣṭikirīṭakuṇḍalānvitam || 65 ||
[Analyze grammar]

śrīvatsaśobhitavakṣaḥsthalaṃ siṃhāsanasthitam |
gopagopīgaṇākīrṇaṃ purāṇapuruṣottamam || 66 ||
[Analyze grammar]

gacchāvaḥ sa hariḥ kṛṣṇastvadduḥkhaṃ vyapaneṣyati |
ityuktvā taṃ kare dhṛtvā goloke gatavān hariḥ || 67 ||
[Analyze grammar]

lakṣmīnārāyaṇaḥ śrīmān pūjāsāmagrikāyutaḥ |
śrīkṛṣṇārthaṃ rādhikārthe vastūni vividhāni ca || 68 ||
[Analyze grammar]

ratnāni bhūṣaṇāni vastrāṇi śrāṃgārikāṇi ca |
sugandhadravaramyāṇi peyāni bhojanāni ca || 69 ||
[Analyze grammar]

phalāni mukhavāsāni divyasvarṇādikāni ca |
asaṃkhyopakaraṇāni rājayogyāni vai prabhuḥ || 70 ||
[Analyze grammar]

saha nītvā tu golokaṃ prāptau kṛṣṇanarāyaṇam |
virajāyāṃ ca tau snātau śataśṛṃgaṃ gatau ca tau || 71 ||
[Analyze grammar]

malamāsamalānyatra naṣṭāni virajā''plavāt |
malamāsadvitīyāyāṃ tithau snāturmalāni vai || 72 ||
[Analyze grammar]

bahujanmopārjitāni nāśameṣyanti mūlataḥ |
virajāsnānapuṇyaṃ ca prāpsyante vratino janāḥ || 73 ||
[Analyze grammar]

snānamātreṇa golokaprāptiḥ syānnātra saṃśayaḥ |
rāsamaṇḍalabhūmiṃ cā''lokya vṛndāvanādikam || 74 ||
[Analyze grammar]

dhūlīṃ ca mastake kṛtvā'kṣayabhāṇḍīrasadvaṭau |
vilokya mukhyadurgaṃ ca praviśya gopikāśritām || 75 ||
[Analyze grammar]

vasatiṃ ṣoḍaśagopurābhyantaranivāsinīm |
yayatuśca bhavanāntaḥ rādhākṛṣṇasamīpataḥ || 76 ||
[Analyze grammar]

vilokya divyaṃ yugalaṃ cakraturdaṇḍavacca tau |
nematuḥ pādayordvābhyāṃ prasannābhyāṃ sabhājitau || 77 ||
[Analyze grammar]

susatkṛtau yathāyogyāsane tau tu niṣedatuḥ |
nārāyaṇaṃ tadā kṛṣṇo hastenādāya harṣataḥ || 78 ||
[Analyze grammar]

nimimīla tu bāhubhyāṃ vakṣaḥ kṛtvā ca vakṣasi |
dhvaje siṃhāsane nārāyaṇaṃ niṣādya vai muhuḥ || 79 ||
[Analyze grammar]

hāsyaprasannatāyukto jijñāsāṃ kṛtavān prabhuḥ |
hetuścāgamane nārāyaṇena kathitastadā || 80 ||
[Analyze grammar]

pūjitaśca tato nārāyaṇena bhagavān svayam |
pañcāmṛtaiḥ snāpitaśca rādhayā sahitaḥ prabhuḥ || 81 ||
[Analyze grammar]

dugdhena snāpitaḥ paścātpayasā snāpitaḥ prabhuḥ |
vastreṇā''vartitaḥ paścādarcitaścandanādibhiḥ || 82 ||
[Analyze grammar]

śṛṃgārito vibhūṣābhirdivyavastrādyalaṃkṛtaḥ |
sadhūpadīpā''rārtrikapradakṣiṇāstavādibhiḥ || 83 ||
[Analyze grammar]

saratnamaṇisauvarṇasthālopadābhirarcitaḥ |
phalaiḥ rasairbhojanaiśca vividhaistarpitaḥ prabhuḥ || 84 ||
[Analyze grammar]

rādhikādyāḥ kṛṣṇapatnyo yogyopaṭṭābhirarcitāḥ |
śaktyā'pi malamāsena śrīkṛṣṇaścārcitastadā || 85 ||
[Analyze grammar]

prasādaṃ labdhavān māso malaścāpyāśiṣaṃ satīm |
śrīkṛṣṇo rādhayā yuktaḥ prāhā'nugrahapūrvakam || 86 ||
[Analyze grammar]

yathā'haṃ pūjitaścātra dvitīyādivase tvayā |
tathā tava tithau loke dvitīyāyāṃ prage niśi || 87 ||
[Analyze grammar]

rādhākṛṣṇaṃ yathāśakti pūjayiṣyanti ye janāḥ |
tatsarve saṃgrahīṣyāmi rādhayā sahitastadā || 88 ||
[Analyze grammar]

godugdhena dvitīyāyāṃ snapanīyo viśeṣataḥ |
pañcāmṛtairjalairvāpi suvarṇamūrtikaḥ prabhuḥ || 89 ||
[Analyze grammar]

suvarṇāmbarabhūṣābhiralaṃkāryo dravādibhiḥ |
śraṃgārikopakaraṇeralaṃkāryaḥ sarādhikaḥ || 90 ||
[Analyze grammar]

dhūpadīpādibhiḥ pūjyaḥ kaṃkaṇairmukuṭādibhiḥ |
miṣṭānnaistarpaṇīyaśca ratnabhūṣādibhistathā || 91 ||
[Analyze grammar]

atyarthaṃ pūjanīyo'haṃ tṛpto bhavāmi sarvathā |
dāsye pratyupadāṃ tebhyo vividhā'saṃkhyasampadaḥ || 92 ||
[Analyze grammar]

yathā santi mama loke tathā dāsye na saṃśayaḥ |
ante dāsye ca golokaṃ smṛddhaṃ sukhaṃ ca śāśvatam || 93 ||
[Analyze grammar]

ityāśīrvādamādāya malamāso'pi bhāgyavān |
nārāyaṇasamakṣaṃ vai jāto'dhikapratāpavān || 94 ||
[Analyze grammar]

uvāca tu tataḥ kṛṣṇaṃ tvayā bhāgyena vardhitaḥ |
yathā sasvāmiko bhūyāsaṃ tathā nātha me kuru || 95 ||
[Analyze grammar]

ajñānāndhatamohartarjñānamārgapradīpaka |
asaṃkhyagolakotpattivināśādiprakāraṇa || 96 ||
[Analyze grammar]

yogyadṛśya svabhaktābhirdṛśya divyasuvigraha |
śaṃkhacakragadāpadmahetiścaturbhujārcita || 97 ||
[Analyze grammar]

asaṃkhyarādhikālakṣmīsamapatnīprasevita |
indīvaradalaśyāma paṃkajāruṇalocana || 98 ||
[Analyze grammar]

koṭiśāradapūrṇenduśobhātirocanānana |
koṭimanmathasaundaryalīlādhāmamanohara || 99 ||
[Analyze grammar]

śrīvatsavakṣaḥsaṃrājatkaustubhahārarājita |
sadratnakoṭisannaddhakirīṭakaṭakojjala || 100 ||
[Analyze grammar]

bhaktamaṃgalakṛdviṣṇo kṛṣṇanārāyaṇaprabho |
nirasyā'maṃgalaṃ sarve mama maṃgalamāvaha || 101 ||
[Analyze grammar]

iti stutastadā kṛṣṇaḥ prasanno'bhūduvāca ha |
etatstotraprapāṭhena satphalaṃ prāpsyate janaḥ || 102 ||
[Analyze grammar]

bhaktirbhaviṣyati kṛṣṇo putrapautravivardhinī |
bhaviṣyatyapakīrteśca kṣayaḥ kīrtirbhaviṣyati || 103 ||
[Analyze grammar]

pūjāyāṃ yāni vastūni tvarpitāni ca tāni tu |
lakṣaguṇāni bhaktāya pradāsye pravadāmyaham || 104 ||
[Analyze grammar]

adhimāsadvitīyāyāṃ pūjyaścā'hamanantakaiḥ |
dāsyetvanantakaṃ tasmai yadyadiṣṭaṃ vratārthinaḥ || 105 ||
[Analyze grammar]

jalaṃ vaṭāya dātavyaṃ bhojyaṃ viprāya sādhave |
śāṭīṃ kanyāpravaryāyai dātavyā phalalabdhaye || 106 ||
[Analyze grammar]

āmānnāni ca deyāni viṣṇubhaktāya sādhave |
svarṇadānaṃ pradātavyaṃ vidyārthine ca yoṣite || 107 ||
[Analyze grammar]

dvitīyāyāṃ pradātavyaṃ sarve vai dviguṇaṃ śubham |
koṭiguṇaṃ prapadyeta phalaṃ cātra paratra ca || 108 ||
[Analyze grammar]

iti kṛṣṇo vadannārāyaṇaṃ prāha punaḥ punaḥ |
nārāyaṇa hare lakṣmīpate vaikuṇṭhabhāskara || 109 ||
[Analyze grammar]

malamāsasya vṛttāntaṃ jāne'haṃ sakalaṃ vibho |
bhavatā śrīpatinā ca kathitaṃ tadviśeṣataḥ || 110 ||
[Analyze grammar]

ayaṃ tvadhikamāso'sti vyapetaravisaṃkramaḥ |
malino'yamanarho'sti śubhakarmaṇi varjitaḥ || 111 ||
[Analyze grammar]

iti matvā sṛṣṭidevaistiraskṛto'pi madgṛham |
samāyāto hyataścāyaṃ malino nāsti cā'dyataḥ || 112 ||
[Analyze grammar]

divyo'sti pariśuddho'sti pūjanīyo'sti sarvathā |
kintu tasya bhavet svāmī ko'dya cātra vicāryatām || 113 ||
[Analyze grammar]

anyeṣāmapi māsānāṃ kṛṣṇaḥ svāmī bhavāmyaham |
bhavānapi tathā svāmī bhavatīti vicāryatām || 114 ||
[Analyze grammar]

tasmāttrayodaśe māsi svāmitvaṃ tvāvayornahi |
tadarthe nanu gacchāmo yatra śrīpuruṣottamaḥ || 115 ||
[Analyze grammar]

virājate pare dhāmnyakṣare rājādhirājakaḥ |
avatārā asaṃkhyātā yasmādbhavanti mādṛśāḥ || 116 ||
[Analyze grammar]

golokādikadhāmāni yaddhāmāṃśā bhavanti vai |
sa vicāryaiva caitasya svāminaṃ kalpayiṣyati || 117 ||
[Analyze grammar]

avatārī tvanādiśrīkṛṣṇaḥ śrīpuruṣottamaḥ |
yojayiṣyati yaṃ tvasmin so'sya svāmī bhaviṣyati || 118 ||
[Analyze grammar]

iti vicārya sahasā kṛṣṇonārāyaṇo'dhikaḥ |
yayustrayo'kṣare dhāmni yatra śrīpuruṣottamaḥ || 119 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīya saṃhitāyāṃ prathame kṛtayugasantāne puruṣottamamāsamāhātmye badarikāśrame naranārāyaṇadarśanārthamṛṣi muni parvata nadī vṛkṣa vallī sura samvatsara māsādibhirāgatairmalamāsasyā'spṛśyatvena tiraskāre kṛte malamāsasya vaikuṇṭhagamanaṃ tatratyanārāyaṇena saha golokagamanaṃ tatratya śrīkṛṣṇarādhikāpūjanottara sabhāgyatāṃ prāpyāśīrvādān saṃgṛhyā'kṣarabrahmalokaṃ prati sasvāmikatvārthe gamanamiti nirūpaṇanāmācaturnavatyadhikadviśatatamo'dhyāyaḥ || 1294 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 294

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: