Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 287 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
tasminnavasare tveva lakṣmi rukmāṃgado nṛpaḥ |
bhogāṃstu mānuṣān bhuktvā hariṃ sampūjya keśavam || 1 ||
[Analyze grammar]

kṛtvā śūnyaṃ yamapathaṃ jitvā vaivasvataṃ yamam |
vaikuṇṭhasya tu panthānaṃ kṛtvā pūrṇaṃ tu mānavaiḥ || 2 ||
[Analyze grammar]

dharmāgadaṃ samāhūya dātuṃ rājyamabhāṣata |
etāṃ vasumatīṃ putra saptasāgaramekhalām || 3 ||
[Analyze grammar]

pālaya tvaṃ rājyadhuraṃ gṛhāṇa ca madarpitām |
putre yogye suniṣpanne dhuraṃ yo na samarpayet || 4 ||
[Analyze grammar]

kleśavāhī sa janako dharmakīrtipravicyutaḥ |
putraśaktyaprasaṃpoṣṭā nonnatiṃ yāti vṛddhakaḥ || 5 ||
[Analyze grammar]

kāryakṣamaḥ sutaścāpi bhāraṃ nodvahate tu yaḥ |
svakartavyacyutaḥ so'pi duḥkhī bhavati vṛddhakaḥ || 6 ||
[Analyze grammar]

pitā yena na tuṣyet sa putro yātyeva rauravam |
pitā yena tu santuṣṭaḥ sutaḥ saḥ svargabhājanam || 7 ||
[Analyze grammar]

kṛtaṃ rājyaṃ prajāścānunītā viṣṇuparāyaṇāḥ |
athā''sādya vinirvṛttiṃ gamiṣye'raṇyamekalaḥ || 8 ||
[Analyze grammar]

girīn vanāni saritaḥ sarāṃsi vividhāni ca |
taptukāmo lokayiṣye bhāraṃ tvayi niveśya vai || 9 ||
[Analyze grammar]

śrūtvā dharmāṃgadaḥ prāha pitā prokto janārdanaḥ |
piturvākye mahat svargaṃ mokṣaścājñākare pituḥ || 10 ||
[Analyze grammar]

na hi putrasyā'nyadharmaḥ pitrājñākaraṇaṃ vinā |
pitṛvākyamakurvāṇaḥ sudharmiṣṭho'pyadho vrajet || 11 ||
[Analyze grammar]

tasmāt kariṣye vacanaṃ bhavatsantoṣahetave |
gurvīṃ rājyadhuraṃ tāta tvadīyāmuddharāmyaham || 12 ||
[Analyze grammar]

śrutvaivaṃ putravākyaṃ sa rājā tuṣṭo babhūva ha |
prāha sandhyāvalīṃ patnīṃ sthitāṃ lakṣmīmivā'parām || 13 ||
[Analyze grammar]

śṛṇu patnī tvahaṃ dhanyastvaṃ ca dhanyā sutena vai |
karṇābhyāṃ śrūyate mokṣaḥ sa prāptaḥ satsutena vai || 14 ||
[Analyze grammar]

putre vinayasampanne vṛttaśauryasamanvite |
pratāpini praṇiṣpanne piturmokṣo gṛhe dhruvaḥ || 15 ||
[Analyze grammar]

śatānandapradaḥ putrastārayatyeva bījadam |
jananīṃ tārayeccātrā''vābhyāṃ prāptastathā sutaḥ || 16 ||
[Analyze grammar]

rājyabhāraṃ nyasya putre tvāṃ cāpi nyasya rakṣaṇe |
gamiṣye'raṇyavāsārthaṃ saṃsmṛtya prākparamparām || 17 ||
[Analyze grammar]

kālaśeṣaṃ kṣapayiṣye pravāsye'nte harergṛham |
sukhinī bhava putreṇa jñānenā''tmaviniṣṭhayā || 18 ||
[Analyze grammar]

mā viyoge kuru duḥkhaṃ patyājñāṃ pārameśvarīm |
matvā strītvād gṛhe tiṣṭha kalyāṇaṃ te bhaviṣyati || 19 ||
[Analyze grammar]

śrutvā sandhyāvalī prāha satyamuktaṃ tvayā nṛpa |
bhogād vairāgyamāpannaḥ sevasva munisajjanān || 20 ||
[Analyze grammar]

prasannā'smi tavā''jñāyāṃ pātivratyaṃ tavā''dare |
sarvathā'stu tava toṣo manmokṣe vai sahāyakṛt || 21 ||
[Analyze grammar]

prajāścāpi samāpṛcchya kṣiptvā dhuraṃ svaputrake |
dhurāmādṛtya bhūṣālo datvā svaṃ dakṣiṇa karam || 22 ||
[Analyze grammar]

hayamāruhya rājā sa yayau raivatakānanam |
patnīvratā'bhidhaviprā''śramaṃ tvaśvasaro'ntikam || 23 ||
[Analyze grammar]

praviveśātiramyaṃ satkadalīkhaṇḍamaṇḍitam |
aśokabakulopetaṃ punnāgasaralāvṛtam || 24 ||
[Analyze grammar]

āmrarāyaṇajāmbvādikṣīrikākarmadānvitam |
kapitthapippalīkharjūranārikelaketakaiḥ || 25 ||
[Analyze grammar]

śrīvṛkṣatālapanasaiścandanaiḥ sālacampakaiḥ |
kramukairdāḍimairvaṃśairdhātrīnimbaiśca śobhitam || 26 ||
[Analyze grammar]

stambavallītṛṇairvyāptaṃ sasyadhānyāḍhyabhūtalam |
samprapaśyan muniṃ rājā dadarśa hutabhukprabham || 27 ||
[Analyze grammar]

patnīvratākhyavipraṃ saḥ praṇanāma tu sādaram |
muninā''tithyasatkāraiḥ pūjitaḥ prāha bhūpatiḥ || 28 ||
[Analyze grammar]

adya me pātaka kṣīṇaṃ prāptaṃ satkarmaṇāṃ phalam |
dṛṣṭaṃ tava padāmbhojaṃ tvāyatiḥ śreyasā'nvitā || 29 ||
[Analyze grammar]

patnīvratastataḥ prāha rājan janma phalīkṛtaḥ |
tvādṛśenātipuṇyenāśramo me vīkṣito'dhunā || 30 ||
[Analyze grammar]

yamamārgaṃ vinirjitya riktaṃ kṛtvā ca nārakam |
prāpito yena vai loko vaikuṇṭhapadamavyayam || 31 ||
[Analyze grammar]

so'smākaṃ draṣṭukāmānāṃ cakṣuṣorviṣayaṃ gataḥ |
śvaco'pi mahīpāla viṣṇubhakto dvijādhikaḥ || 32 ||
[Analyze grammar]

tvaṃ tu bhāgavataśreṣṭhaḥ prapūnāsi mahītalam |
sukhamāsvā''śrame ramye vada vedyaṃ mayā'sti yat || 33 ||
[Analyze grammar]

jalapānaṃ kuru kṣmeśa phalaṃ bhuṃkṣvā''śramocitam |
sarvaṃ te kuśalaṃ nvasti sukhyāśrame vasan bhava || 34 ||
[Analyze grammar]

rājā satkāramādāya tvuvāca munisattamam |
kṛpayā te ṛṣe sarvaṃ kuśalaṃ modate mama || 35 ||
[Analyze grammar]

putraścā''jñākaraḥ samrāṭ sevako vijayī kṣiteḥ |
khyāto mamādhiko jātaḥ saptadvīpaprapālane || 36 ||
[Analyze grammar]

ekāhnā pṛthivīṃ sarvāmatītya bahuvistarām |
punarāyāti śarvaryāṃ matpādābhyaṃgakāraṇāt || 37 ||
[Analyze grammar]

tathā'yaṃ me śubho dehaḥ sarvarogavivarjitaḥ |
aprameyaṃ mama sukhaṃ vaśagā ca priyā gṛhe || 38 ||
[Analyze grammar]

yā vilokayate dṛṣṭyā māṃ sadā manmathā'dhikam |
yatra yatra padaṃ devī vidadhāti sulakṣaṇā || 39 ||
[Analyze grammar]

tatra tatra nidhānāni prakāśayati medinī |
yasyāstvaṃgaṃ jarāhīnaṃ vartate navayauvanam || 40 ||
[Analyze grammar]

vinā'gninā'pi sā vipra sādhayatyeva ṣaḍrasam |
annaṃ pacati yatsvalpaṃ tasmin bhuñjanti koṭayaḥ || 41 ||
[Analyze grammar]

vājino vāraṇāścāpi dhanadhānyamanantakam |
vartate ca janaḥ sarvo mamā''jñayā harervrate || 42 ||
[Analyze grammar]

ityetat kuśalaṃ sarvaṃ kena puṇyena me'sti vai |
vada vicārya me puṇyaṃ kṛtaṃ tvatra paratra vā || 43 ||
[Analyze grammar]

śrutvaitad brāhmaṇaḥ patnīvrataḥ prāgjanmasaṃcitam |
cintayitvā nṛpaṃ prāha śūdro'bhūtvaṃ purā janau || 44 ||
[Analyze grammar]

duṣṭayā bhāryayā sākaṃ dāridryeṇa suduḥkhitaḥ |
kadācid dvijasaṃsargāt tīrthayātrāṃ gato bhavān || 45 ||
[Analyze grammar]

mathurāyāṃ tu viśrāntighaṭṭe yāmunake hrade |
snātvā vārāhanilaye kathāṃ śuśrāva puṇyadām || 46 ||
[Analyze grammar]

aśūnyaśayanavrataviṣayāṃ haritoṣaṇīm |
caturbhiḥ pāraṇairyasya vratasya pūrṇatā bhavet || 47 ||
[Analyze grammar]

tatkṛtaṃ bhavatā rājan tvatpatnyā ca vrataṃ gṛhe |
śrāvaṇasya tu māsasya dvitīyāyāṃ mahīpate || 48 ||
[Analyze grammar]

grāhyametad vrataṃ puṇyaṃ janmamṛtyujarāharam |
rājyadaṃ putradārādipradaṃ sampatkaraṃ śubham || 49 ||
[Analyze grammar]

ekabhuktaṃ prakartavyaṃ māsaikyaṃ vratinā tathā |
nityaṃ viṣṇuḥ pūjanīyo lakṣmībhartā prage niśi || 50 ||
[Analyze grammar]

phalaiḥ puṣpaistathā dhūpaiścāruraktānulepanaiḥ |
śayyādānairvastradānaistathā brahmiṣṭhabhojanaiḥ || 51 ||
[Analyze grammar]

yadvā māse tu saptāhaṃ pratyupoṣaṇamācaret |
saptāhānte pāraṇaṃ vai kuryāt sādhvadanottaram || 52 ||
[Analyze grammar]

evaṃ tu pāraṇācatuṣṭayaṃ māse vidhāpayet |
aśaktaścet pratyahaṃ tu dugdhena vartayed vratī || 53 ||
[Analyze grammar]

śayane śubhaparyaṃke lakṣmīṃ dadyāttu viṣṇave |
śayanaṃ tu vinā lakṣmīṃ śūnyaṃ viṣṇorbhavedataḥ || 54 ||
[Analyze grammar]

salakṣmīkaṃ tu śayanamaśūnyaśayanaṃ bhavet |
yathā rājñyāśca rājñaśca sevakā nityamācaret || 55 ||
[Analyze grammar]

kaiṃkaryaṃ vividhaṃ sarvaṃ dadyātsarvaṃ śrīviṣṇave |
tadā sarvaṃ tamāpnoti vratī janmāntare dhruvam || 56 ||
[Analyze grammar]

tattvayā prāgjanau sarvaṃ kṛtaṃ sodyāpanaṃ yataḥ |
prāptaṃ tvatra mahad rājyaṃ puṣṭyā dānaphalaṃ hi tat || 57 ||
[Analyze grammar]

lakṣmīdānaṃ viṣṇave tu śayane dattavān bhavān |
rājñī prāptā tvayā tasya phalena devatā yathā || 58 ||
[Analyze grammar]

yānavāhanasaudhādi dānārthaṃ kalpitaṃ tvayā |
na tu dattaṃ tathāpyatra prāptaṃ saṃkalpajaṃ phalam || 59 ||
[Analyze grammar]

putraḥ prāptastvayā rājan viṣṇulakṣmīprasādataḥ |
piturvacanakārī vai manovākkāyaśaktitaḥ || 60 ||
[Analyze grammar]

jāyate'syā'hanyahani snānaṃ bhāgīrathībhavam |
tasmāt pūrvaṃ kṛtaṃ dattaṃ paścājjanmani labhyate || 61 ||
[Analyze grammar]

iti te kathitaṃ vṛttaṃ kimanyat karavāṇi te |
śrutvā prāha tadā rājā raivate bhavadarśanam || 62 ||
[Analyze grammar]

kartumicchāmi viprendra yadyājñā bhavato bhavet |
ṛṣiḥ svastyastu te rājan gaccheti prāha cāśiṣā || 63 ||
[Analyze grammar]

rājā turaṃgamāruhya natvā śīghragatiryayau |
raivatādrau bhavanāthaṃ śaṃkaraṃ yatra mohinī || 64 ||
[Analyze grammar]

pratīkṣate tu rājānaṃ gānaṃ miṣṭaṃ karoti sā |
susvaraṃ tanmahārājo lakṣyīkṛtya yayau puraḥ || 65 ||
[Analyze grammar]

mṛgīkuṇḍe sthitāṃ taptasuvarṇābhāṃ tu kāminīm |
ūnaṣoḍaśavarṣīyāṃ vahnijāmiva rūpiṇīm || 66 ||
[Analyze grammar]

dṛṣṭvaiva mohamāpanno viddhaḥ kāmaśareṇa ca |
kāmajvarābhibhūtaḥ saḥ sasarpā'syāḥ samīpakam || 67 ||
[Analyze grammar]

jñātvā ceyaṃ ca taṃ kṣmāpaṃ kaṭākṣāni mumoca ha |
netragaṇḍabhujāvakṣaḥkuṃbhā'dharanitambakān || 68 ||
[Analyze grammar]

pradhunvānā sumugdheva jagāma nṛpateḥ puraḥ |
rukmāṃgadaṃ kāmataptaṃ prāhottiṣṭha vaśe tava || 69 ||
[Analyze grammar]

vartāmi ca karomyeva yadā diśa vane'tra mām |
yadivātrchā surate'sti bhuṃkṣva māṃ ratidāsikām || 70 ||
[Analyze grammar]

rājā prāha tadā nārīṃ tapase yadyapi tvaham |
samāgato'smyaraṇyeṣu tvāṃ tathāpi vilokya vai || 71 ||
[Analyze grammar]

jāto'smi kāmanāyuktaḥ pūrṇacandranibhānane |
yādṛśaṃ tvaṃ dhārayase rūpaṃ sarvavimohanam || 72 ||
[Analyze grammar]

nedṛśaṃ vai mayā dṛṣṭaṃ tvadyāpi brahmaṇaḥ kṛtau |
kuru prasādaṃ rambhoru baddhacetasi vai mayi || 73 ||
[Analyze grammar]

āgacchāṃ'kaṃ mamā'mūlyaṃ svīyatvenā'pyalaṃkuru |
ātmānamapi dāsyāmi kiṃ punardhanaratnakam || 74 ||
[Analyze grammar]

rājyaṃ veṣṭatamaṃ datvā nivasiṣye tvayā'tra vai |
nṛpaṃ sā mohitaṃ cāti vijñāyā'vasaraṃ tathā || 75 ||
[Analyze grammar]

samuvāca smitaṃ kṛtvā brahmoktaṃ suvicintya ca |
na rājyaṃ dhanaratnādi varaye vasudhādhipa || 76 ||
[Analyze grammar]

yadvadiṣyāmyahaṃ kāle tatkāryamaviśaṃkayā |
bhajiṣyāmi na sandehaḥ kuruṣva samayaṃ mama || 77 ||
[Analyze grammar]

śapathaṃ kuru rājendrā'vaśyaṃ kurve itīraya |
tadā bhogaṃ pradāsye'haṃ nā'sādhyaṃ te bhaveddhi tat || 78 ||
[Analyze grammar]

rājā prāha tadā kāmarūpayauvanamohitaḥ |
yena santuṣyase devi samayaṃ te karomyaham || 79 ||
[Analyze grammar]

śapathaṃ coccaran vacmi kariṣye vacanaṃ tava |
mohinyapi ca taṃ prāha dīyatāṃ dakṣiṇaḥ karaḥ || 80 ||
[Analyze grammar]

dharmakarapradānena pratyayo vacane tava |
bhavenme'tha na vaktā'syanṛtaṃ kāle vinirṇayaḥ || 81 ||
[Analyze grammar]

dṛḍho jātaḥ paṇo nau vai mārgo'yaṃ dharmasākṣikaḥ |
rājā prāha ca tāṃ nārīṃ kimebhiḥ pratyayairdṛḍhaiḥ || 82 ||
[Analyze grammar]

janmaprabhṛti vāmoru nānṛtaṃ bhāṣitaṃ mayā |
datto hyeṣa mayā hasto dakṣiṇaḥ puṇyadānakṛt || 83 ||
[Analyze grammar]

yanmayā sukṛtaṃ kiñcit kṛtamājanma sundari |
tatsarvaṃ tava vāmoru yadi kuryānna te vacaḥ || 84 ||
[Analyze grammar]

antare hyeṣa datto me dharmo bhāryā bhavā'ṅgane |
rukmāṃgado mahārājaḥ kathayāmi vanāntare || 85 ||
[Analyze grammar]

pratyuttarapradānena prasādaṃ kartumarhasi |
nṛpeṇaivaṃ samādiṣṭā mohinyāhottaraṃ vacaḥ || 86 ||
[Analyze grammar]

ahaṃ brahmabhavā rājan tvadarthaṃ samupāgatā |
śrutvā kīrtiṃ smaropetā raivataṃ kanakācalam || 87 ||
[Analyze grammar]

sampūjayantī deveśaṃ gītadānena śaṃkaram |
yena tuṣṭena devena hyupakāraḥ kṛto mayi || 88 ||
[Analyze grammar]

yadbhavānacireṇaiva prāpto'sīpsitasundaraḥ |
abhiprīto'si me rājannabhiprītā hyahaṃ tava || 89 ||
[Analyze grammar]

mā śaṃkāṃ kuru rājendra kumārīṃ viddhyakalmaṣām |
udvahasva mahīpāla gṛhyoktavidhinā'tra mām || 90 ||
[Analyze grammar]

āśrutya rājñā tatraiva vidhinā sā vivāhitā |
bhavena viṣṇunā dāmodareṇa sa vivāhitaḥ || 91 ||
[Analyze grammar]

vanyamūlaphalānyattvā dampatīdharmamāśritau |
remāte vividhairbhāvairnavayauvanagarbhitaiḥ || 92 ||
[Analyze grammar]

mohinī taṃ kāmabhāvaiḥ ramayatyatyaharniśam |
satyalokāttathā svargād bhogyānādāya cottamān || 93 ||
[Analyze grammar]

sevate taṃ patiṃ bhuṃkte bhogānamaradurlabhān |
rukmagrāmo navastatra racito divyanākibhiḥ || 94 ||
[Analyze grammar]

divyadāsīdāsabhṛtyaiḥ suramyasaudhapaṃktibhiḥ |
yānavāhanakodyānaiḥ kāmadhenugajādibhiḥ || 95 ||
[Analyze grammar]

tatra bhojyādanapeyopadhāryāmbarabhūṣaṇaiḥ |
rājasairdravavastvādyairna nyūnatvamabhūttadā || 96 ||
[Analyze grammar]

kāmabhoge ratayośca tayorvai varṣaviṃśatiḥ |
samayaḥ samatīto'bhūt tṛpto rājā'pyabhūttayā || 97 ||
[Analyze grammar]

aho rūpaṃ madarthaṃ vai brahmaṇā nirmitaṃ śubham |
hastihastasannikāśe jaṃghe kāṃcanasannibhe || 98 ||
[Analyze grammar]

dantapaṃktiścandrapaṃktirgūḍhe gulphe tu mohake |
netre paṃkajavistāre stanau kāṃcanakuṃbhakau || 99 ||
[Analyze grammar]

kaṭirmṛgendrakaṭivat svalpaṃ madhyaṃ susaurabham |
kṛtā'rtho'haṃ khalvanayā deyaṃ yāciṣyate tu yat || 100 ||
[Analyze grammar]

durlabhaṃ cāpi dāsyāmi tvadeyamapi sarvathā |
yāciṣyate jīvitaṃ me dāsyāmyeva na saṃśayaḥ || 101 ||
[Analyze grammar]

evaṃ suratamūḍhasya rājño rukmāṃgadasya tu |
catvāri paṃcavarṣāṇāṃ vyatītāni nimeṣavat || 102 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne rukmāṃgadaḥ putre rājyaṃ vinyasya vanaṃ jagāma tatrāśvapaṭṭasarastīravāsipatnīvratarṣikathitasya rukmāṃgadapūrvajanmādeḥ śravaṇam tato raivatācale mohinyāḥ samāgamaḥ samayaśapathaścetyādinirūpaṇanāmā saptāśītyadhikadviśatatamo'dhyāyaḥ || 287 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 287

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: