Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 286 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi tato dharmarājaḥ prāha pitāmaham |
aho kīdṛśamāścaryaṃ yadi rājā pramokṣadaḥ || 1 ||
[Analyze grammar]

devāḥ sarve tadā vyarthāḥ śāsanaṃ ca nirarthakam |
rukmāṃgadāddharau tatra bhedo na syānmanāgapi || 2 ||
[Analyze grammar]

yamapuryā devapuryā brahmapuryā niyāmakaḥ |
rukmāṃgado bhaved bhaumo harireva bhaveddhi saḥ || 3 ||
[Analyze grammar]

tamekaṃ bhojayitvā tu prapūjya harivāsare |
kṛtakṛtyo bhaviṣyāmi gṛhāṇa tvatparaṃ vidhe || 4 ||
[Analyze grammar]

yadi nāmādyaprabhṛti yairnaraiḥ saṃsmṛto hariḥ |
upoṣitaḥ stuto vāpi te bāhyā mama śāsanāt || 5 ||
[Analyze grammar]

nedṛśaṃ karmacāritvaṃ dvisattākaṃ prarocate |
anyaṃ niyuṅkṣva sahate bhagnasattākatāṃ tu yaḥ || 6 ||
[Analyze grammar]

iti kṛtvāṃ paṭaṃ tyaktvā sthito maunaṃ yamādhipaḥ |
brahmā tadā sabhāyāṃ vai paṭagrāhaṃ vyacintayat || 7 ||
[Analyze grammar]

prakāśaṃ kṛtavāṃstatra samutthāya punaḥ punaḥ |
paṭṭaṃ gahṇantu ye kecid yamarājyaṃ dadāmyaham || 8 ||
[Analyze grammar]

rukmāṃgadanṛpājñā tu nollaṃghyeti paṇānvitam |
yamāsanaṃ pragṛhṇantu paṭaṃ riktaṃ dadāmyaham || 9 ||
[Analyze grammar]

śrutvāpi na yadā kaścit svīyaśāsanamāpnavān |
paraśāsanakaiṃkarye sthātuṃ paravaśe pade || 10 ||
[Analyze grammar]

iyeṣa tu tadā prāha nāradastaṃ pitāmaham |
mānavādhīnamaiśvaryapadaṃ ko gṛhṇīyātsuraḥ || 11 ||
[Analyze grammar]

tasmādatrānyapanthānaṃ vicāraya pitāmaha |
yena vai yamamārgo vā pratiruddho na vai bhavet || 12 ||
[Analyze grammar]

svargamārgo'pi saṃruddho na bhavet tattathā kuru |
śratvaivaṃ nāradīyaṃ vai vacanaṃ bahugarbhitam || 13 ||
[Analyze grammar]

vaivasvatasya kāryārthaṃ tatsanmānacikīrṣayā |
cintayāmāsa viśvasṛṭ mokṣe vighnakaraṃ tu yat || 14 ||
[Analyze grammar]

svasmādutpādayāmāsa pramadāṃ lokamohinīm |
sarvayoṣidvarā devī manasā nirmitā babhau || 15 ||
[Analyze grammar]

iyaṃ brāhmī divyarūpā divyābharaṇabhūṣitā |
prodbhinnayauvanā dṛṣṭā sarvaiścakitamānasaiḥ || 16 ||
[Analyze grammar]

mohitāstu tadā sarve saṃsatsthā brahmasṛṣṭijāḥ |
moho mokṣapratiroddhā mohinī mokṣanāśinī || 17 ||
[Analyze grammar]

samyag jātaṃ kautukaṃ tat prāhemān paśyato hyajaḥ |
sarāgeṇeha manasā sarāgeṇeha cakṣuṣā || 18 ||
[Analyze grammar]

cintayedvikṣayedvāpi jananīṃ vā sutāmapi |
vadhūṃ vā bhrātṛjāyāṃ vā gurubhāryāṃ nṛpastriyam || 19 ||
[Analyze grammar]

sa yāti narakaṃ ghoraṃ saṃcintya śvapacīmapi |
dṛṣṭvā tu pramadāmetāṃ yaḥ kṣobhaṃ vrajate janaḥ || 20 ||
[Analyze grammar]

tasya janmakṛtaṃ puṇyaṃ vṛthā bhavati putrakāḥ |
prasaṃge daśasāhasra puṇyamāyāti saṃkṣayam || 21 ||
[Analyze grammar]

pāpena tu tadā prāṇī tiryagyonimavāpnuyāt |
tasmānna cintayetpaśyed vadet strīṃ manasā'ghinā || 22 ||
[Analyze grammar]

strīrna vicintayetpaśyed vadet puṃ manasā'ghinā |
sābhilāṣeṇa manasā tatkṣaṇātpatate janaḥ || 23 ||
[Analyze grammar]

evamābhāṣya bahudhā viriñcirjñānacakṣuṣā |
vilokya mohinīṃ sārthāṃ kṣaṇaṃ vyacintayattataḥ || 24 ||
[Analyze grammar]

yatheyaṃ manasā klṛptā mānasonmādakāriṇī |
tathaiva jātā bandhāya yamastoṣaṃ prayāsyati || 25 ||
[Analyze grammar]

yamamārgo'nayā samyag bhaviṣyati suvāhitaḥ |
svargaṃ vā narakaṃ vāpi riktaṃ kvacinna patsyate || 26 ||
[Analyze grammar]

tāvadāha praṇamyainaṃ mohinī caturānanam |
paśya mūrchānvitaṃ brahman sabhyaṃ sthāvaracetanam || 27 ||
[Analyze grammar]

mohitaṃ mama rūpeṇa nimagnaṃ bandhasāgare |
sa nāstyadyātra yaḥ kopi dṛśyate mama darśanāt || 28 ||
[Analyze grammar]

svalpaṃ vā bahulaṃ vā'pi na kṣobhaṃ saṃgato mayi |
sāhaṃ sṛṣṭā tvayā brahman kasyacit kṣobhaṇāya tu || 29 ||
[Analyze grammar]

tamādiśa vidhe śīghraṃ kṣobhayiṣye kṣaṇāddhi tam |
māṃ dṛṣṭvā ca bhuvi kṣmābhṛjjaḍopi drāg vimuhyati || 30 ||
[Analyze grammar]

kiṃ punaścetano jīvo mohapātraṃ vinirmitaḥ |
ityuktvā virarāmeyaṃ brahmovāca tu tāṃ mudā || 31 ||
[Analyze grammar]

satyametad viśālākṣi tava rūpaṃ vimohakam |
ime sabhāsadāḥ sarve jaḍā iva tu darśanāt || 32 ||
[Analyze grammar]

vidyante tattathaivā'si vijayo'stu sadā tava |
yannimittā mayā sṛṣṭā tatprasādhaya mohini || 33 ||
[Analyze grammar]

surāṣṭrake mahīdeśe rājā rukmāṃgadosti vai |
yasya sandhyāvalī patnī tava rūpopamāsti hi || 34 ||
[Analyze grammar]

yasyāṃ dharmāṃgadaḥ putro jāto'sti guṇato'dhikaḥ |
yo na vākyādvicalati sarvadā''jñākaraḥ sudhīḥ || 35 ||
[Analyze grammar]

tasya rukmāṃgadasyaiva samīpaṃ yāhi mohini |
raivatākhye mahāśaile sa rājā tvāgamiṣyati || 36 ||
[Analyze grammar]

mohitastava gītena saṃgaṃ yāsyati sa tvayā |
tatra devi tvayā vācyaṃ kṛtvā taṃ vivaśaṃ tvati || 37 ||
[Analyze grammar]

ahaṃ bhāryā bhaviṣyāmi paṇo rakṣyo yadi tvayā |
kathayiṣye tvahaṃ kāle tatkartavyaṃ tvayā dhruvam || 38 ||
[Analyze grammar]

iti śrutvā mohitaḥ sa tathaiva pratipatsyate |
tadā taddakṣiṇo hastastvayā grāhyaḥ svake kare || 39 ||
[Analyze grammar]

śapathairvacane bandhanīyaḥ samayapālane |
tataḥ suratakārye saḥ toṣaṇīyo'timugdhavat || 40 ||
[Analyze grammar]

gāḍhe snehe sthire jāte māseṣvapagateṣvatha |
surate tava cārvaṃgi yadā mugdho hi lakṣyate || 41 ||
[Analyze grammar]

prahasya nṛpateḥ smārayitavyaṃ svaṃ paṇaṃ vacaḥ |
yastvayā śapatho rājan kṛto madvākyapālane || 42 ||
[Analyze grammar]

tatpālaya mahārāja manye'haṃ samayo'stviti |
evamukte tvayā rājā mugdho vai satyagauravāt || 43 ||
[Analyze grammar]

vadiṣyati pālayāmi brūhi kiṃ te dadāmyaham |
evamukte tu vacane tvayā vācyastadā nṛpaḥ || 44 ||
[Analyze grammar]

surate tūpavāsastu mato nairbalyakārakaḥ |
rateryoge mahān vighno hyupavāsaḥ kṣudhākaraḥ || 45 ||
[Analyze grammar]

nopavāsastvayā kāryo jātu vai harivāsare |
suratasraṃsakārī me hyupavāso'sti vighnakṛt || 46 ||
[Analyze grammar]

sumugdhāṃ yauvanopetāṃ sevamānāṃ na sevate |
parvākṣepī durācāro nirdayo yāti rauravam || 47 ||
[Analyze grammar]

trirātraṃ tvāṃ vinā rājan sthātuṃ śaktā kathaṃ nvaham |
nāhaṃ divasamapyekaṃ sthātuṃ śaktā tvayā vinā || 48 ||
[Analyze grammar]

upoṣaṇaṃ tava rājan mahāpāpāya jāyate |
yatrāhaṃ kāmadāhena prajvalāmi tvayā vinā || 49 ||
[Analyze grammar]

yadi cet taruṇī rakṣyā deyaṃ ratisukhaṃ sadā |
yadyaśakto raterdāne na rakṣyā taruṇī tadā || 50 ||
[Analyze grammar]

kāmadāhaviniḥśvāsastaruṇīhṛdayodbhavaḥ |
vratināmapi puṇyāni prajvālayati mūlataḥ || 51 ||
[Analyze grammar]

tasmād rājanpravārdhakye kartavyā harivāsarāḥ |
tāruṇye tu mamā'tīte kariṣye harivāsarān || 52 ||
[Analyze grammar]

evaṃ sambodhyamānopi yadā bhūbhṛdvacastava |
na kariṣyati cārvaṃgi tadā vācyaṃ paraṃ vacaḥ || 53 ||
[Analyze grammar]

yadi na tyajase rājannupavāsaṃ harerdine |
svahastena śiraśchitvā svaputrasya varā'sinā || 54 ||
[Analyze grammar]

dharmāṃgadasya rājendra mamotsaṃge kṣipa svayam |
yadyetanmatpriyaṃ rājanna karoṣi vacaḥ kṣateḥ || 55 ||
[Analyze grammar]

dharmakṣīṇo bhavān gantā hyacirānnarake dhruvam |
śrutvaitadvacanaṃ devi na haniṣyati putrakam || 56 ||
[Analyze grammar]

devānumatimādāya bhokṣyate harivāsare |
tadvā prajāḥ prabhokṣyante tadīyā harivāsare || 57 ||
[Analyze grammar]

yāmyamārgo janaistarhi saṃpravṛtto bhaviṣyati |
nārakāṇāṃ bhālapaṃktipramāṇaṃ ca bhaviṣyati || 58 ||
[Analyze grammar]

yadā na bhokṣyate kiṃcid bhaktatvāddharivāsare |
haniṣyati tadā putraṃ rājyābhiṣiktameva tam || 59 ||
[Analyze grammar]

tadā prayāsyati kṣmābhṛt strījītatvapradūṣaṇam |
mūrdhābhiṣiktaghātitvaṃ punnāmanarakārtitām || 60 ||
[Analyze grammar]

pitṝṇāṃ pātayitṛtvaṃ svātmaghātitvamityapi |
ebhirdoṣairacirāt sa nidhanaṃ prāpsyate nṛpa || 61 ||
[Analyze grammar]

yamamārge svayaṃ gatvā pūrayiṣyati rauravam |
yadvā vratabalācchīghraṃ harerdhāmni prayāsyati || 62 ||
[Analyze grammar]

śāsanaṃ pratiruddhaṃ syājjanā atsyanti vai vrate |
bhaviṣyati yamamārgaḥ samuddhāṭita eva ha || 63 ||
[Analyze grammar]

gaccha śīghraṃ pratīkṣasva rukmāṃgadaṃ tu raivate |
kṛtakāryā samāgaccha viddhāṃ dāsye tithiṃ gṛham || 64 ||
[Analyze grammar]

mohinī tvevamuktā sā praṇamyā'jaṃ sabhāsadān |
vīkṣyamāṇā'marairmārge pratasthe raivatācalam || 65 ||
[Analyze grammar]

tṛtīyena muhūrtena saṃprāptā girimastakam |
raivato mandarādryātmā saurāṣṭre rājate'calaḥ || 66 ||
[Analyze grammar]

ratnānāṃ mandiraṃ hyeṣo bahudhātusamanvitaḥ |
krīḍābhūmiḥ surāṇāṃ ca tapobhūryastapasvinām || 67 ||
[Analyze grammar]

kṛṣṇanārāyaṇasyā'yaṃ vihārodyānasannibhaḥ |
svarṇarakṣā nadī yatra vahate kāṃcanaprabhā || 68 ||
[Analyze grammar]

bhaveśvaraṃ mahāliṃgaṃ vartate vāmanopi vai |
dāmodarasvarūpeṇa gahvarāraṇyabhūmiṣu || 69 ||
[Analyze grammar]

mṛgīkuṇḍataṭe bālā gatvā pītvā jalaṃ śubham |
bhuktvā sītāphalaṃ svādu cakre saṃgītamuttamam || 70 ||
[Analyze grammar]

mūrchanātālasahitaṃ gāndhāradhvanisaṃyutam |
klamahānikaraṃ miṣṭaṃ sarvasattvavimohanam || 71 ||
[Analyze grammar]

ciñcādrumaghaṭāchannaḥ śratvā bhaveśvaraḥ śivaḥ |
tadā bhoktumanāḥ kāmāturaścāti vyajāyata || 72 ||
[Analyze grammar]

cacāla mandirātsvasmād yatra gāyati mohinī |
svarṇarekhā sthirā jātā vanaṃ stabdhaṃ tadā'bhavat || 73 ||
[Analyze grammar]

dāmodaro'pi cāyāto vanarājisvarabhramāt |
vanadevā raivatādriḥ svarā''kṛṣṭāḥ samāyayuḥ || 74 ||
[Analyze grammar]

mohinī gītikāmagnā pratīkṣati nṛpāgamam |
rukmāṃgado'pi vairāgyādaraṇyaṃ gantumicchati || 75 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne yamarājasya sattāpaṭṭatyāgamiṣeṇa pitāmahena saṃvādo mohinīstrīsamutpādanaṃ śikṣayitvā raivatādrau rukmāṃgadanṛpaṃ prati mohinīpreṣaṇaṃ mohinīsaṃgītamityādinirūpaṇanāmā ṣaḍaśītyadhikadviśatatamo'dhyāyaḥ || 286 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 286

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: