Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 285 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīlakṣmīruvāca |
kṛṣṇanārāyaṇa svāminnātha mādhava keśava |
pārvatīprabhayornātha lakṣmīmāṇikyayoḥ pate || 1 ||
[Analyze grammar]

śuddhaikādaśakā grāhyā vrate viddhā na vai katham |
vada tatkāraṇaṃ padyāpate'mṛtapate hare || 2 ||
[Analyze grammar]

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi kathayāmi brāhmaṃ jātaṃ kathānakam |
viddhaikādaśikāyāṃ vai prātastiṣṭhati mohinī || 3 ||
[Analyze grammar]

vedhaḥputrī puṇyahantrī tasmād grāhyā na sā vrate |
daśamīvedharahitā sadopoṣyā vrate matā || 4 ||
[Analyze grammar]

svargamokṣapradā kṣetrarājyaputrapradāyinī |
kalatravittadāhārdaśarīrārogyadāyinī || 5 ||
[Analyze grammar]

kṣaye vā'pyathavā vṛddhau samprāpte vā dinodaye |
upoṣyā dvādaśī puṇyā pūrvaviddhā vivarjayet || 6 ||
[Analyze grammar]

pūrvaviddhāṃ prakurvāṇo naro dharmaṃ nikṛntati |
santatestu vināśāya sampadāṃ haraṇāya ca || 7 ||
[Analyze grammar]

pūrvaviddhā purā dattā dānavebhyastu sā tithiḥ |
pūrvaviddhatithau puṇyaṃ kṛtaṃ yātyasureṣvatha || 8 ||
[Analyze grammar]

dattaṃ japtaṃ hutaṃ snātaṃ sevitaṃ pūjanaṃ hareḥ |
viddhatithau kṣayaṃ yāti tamaḥ sūryodaye yathā || 9 ||
[Analyze grammar]

āsīd rukmāṃgado rājā sārvabhaumaḥ surāṣṭrake |
mahāvaiṣṇavadharmastho harivāsaratatparaḥ || 10 ||
[Analyze grammar]

gaje dhṛtvā paṭahaṃ vādayate harivāsare |
bhunakti mānavo yo'dya viṣṇorahani mandadhīḥ || 11 ||
[Analyze grammar]

sa me daṇḍyaśca vadhyaśca nirvāsyo nagarād bahiḥ |
pitā vā yadi vā bhrātā putro bhāryā suhṛnmama || 12 ||
[Analyze grammar]

śrīharervāsare bhoktā nigrāhyo dasyuvad bhavet |
dadadhvaṃ sātvatebhyaśca majjadhvaṃ tīrthavāriṣu || 13 ||
[Analyze grammar]

mamedaṃ vacanaṃ kṛtvā tiṣṭhantu mama rāṣṭrake |
etatpraghuṣṭaṃ sammatvā prajā bhajanti keśavam || 14 ||
[Analyze grammar]

gacchadbhiḥ śrīharerdhāmno mārgaḥ saṃkulito janaiḥ |
tadrājye tu mṛtā ye ye te yānti harimandiram || 15 ||
[Analyze grammar]

yamamārgaṃ na gacchanti pṛthvīto mānavāstadā |
śūnyāstu nirayā jātāḥ pāpiprāṇivivarjitāḥ || 16 ||
[Analyze grammar]

bhagno yāmyo'bhavanmārgo dvādaśādityatāpitaḥ |
sarve vai garuḍārūḍhā janā yānti hareḥ padam || 17 ||
[Analyze grammar]

lekhyakarmavinivṛttaścitragupto'pyathā'bhavat |
mānavā bhajanātpūrvakarmāṇyapi vidhūya vai || 18 ||
[Analyze grammar]

prayānti vaiṣṇavaṃ dhāma carpaṭā vyarthatāṃ gatāḥ |
devānāmapi nākādyāste śūnyā hyabhavaṃstadā || 19 ||
[Analyze grammar]

śūnye triviṣṭape jāte śūnye ca narake tathā |
nārado dharmarājaṃ saṃgatvā tvidamuvāca ha || 20 ||
[Analyze grammar]

kathaṃ śūnyaṃ yamakṣetraṃ na cāyānti janāstviha |
citragupto'pi nivṛttaḥ likhatyeva na vai kṛtim || 21 ||
[Analyze grammar]

māyādaṃbhasamākrāntā duṣṭakarmaratā api |
kathaṃ nātra samāyānti kāraṇaṃ tvatra me vada || 22 ||
[Analyze grammar]

yamo dainyānvitaḥ prāha pṛthvyāṃ rukmāṃgado nṛpaḥ |
sārvabhaumaḥ sāmprataṃ sa bhaktimān puruṣottame || 23 ||
[Analyze grammar]

prabodhayati paṭahairna bhoktavyaṃ harerdine |
ye kecid bhuṃjate martyāste me daṇḍyā dhruvaṃ matāḥ || 24 ||
[Analyze grammar]

tadbhayāddhi prajāḥ sarvā harerdinamupāsate |
prayānti vaiṣṇavaṃ lokaṃ vyājenaivāpyupoṣitāḥ || 25 ||
[Analyze grammar]

tena rājñā harerbhaktyā śūnyāśca narakāḥ kṛtāḥ |
svargāścāpi kṛtāḥ śūnyā lekhakā niṣkriyāḥ kṛtā || 26 ||
[Analyze grammar]

ekādaśyupavāsena mārjitaṃ likhitaṃ tu yat |
naśyanti pūrvapāpāni hyabhuktvā harivāsare || 27 ||
[Analyze grammar]

kāṣṭhamṛgasamaḥ so'haṃ jāto'smi niṣphalakriyaḥ |
tyaktakāmo'smyahaṃ tvadya lokapālatvamakriyam || 28 ||
[Analyze grammar]

yāsyāmi brahmaloko vai duḥkhaṃ jñāpayituṃ svakam |
nirvyāpāro niyogī vetanaṃ dhatte na jīryati || 29 ||
[Analyze grammar]

sa yāti narakaṃ ghoraṃ mānavo vā yamopi vā |
evamuktvā mahālakṣmi nāradaṃ citraguptakam || 30 ||
[Analyze grammar]

saha nīravā yayau brahmasadanaṃ yamarāṭ svayam |
dadarśa ca samāsīnaṃ mūrtā'mūrtajanā''vṛtam || 31 ||
[Analyze grammar]

upāsyamānaṃ vividhairlokapālairdigīśvaraiḥ |
vedaśāstretihāsādyaiḥ saraḥsaritsamudrakaiḥ || 32 ||
[Analyze grammar]

vṛkṣavallītṛṇasasyairvanāraṇyamarudgaṇaiḥ |
kṣetrabhūbhṛtsthalībhiśca munidevarṣipitṛbhiḥ || 33 ||
[Analyze grammar]

kalādinaniśāvarṣayugakalpalayādibhiḥ |
sukhaduḥkhā'lābhalābhairnāgasākṣiguṇādibhiḥ || 34 ||
[Analyze grammar]

guṇāguṇairmāyikaiścā'nuktairupāsyate hyajaḥ |
teṣāṃ madhye'viśatsūryātmajo bhagnahṛdāntaraḥ || 35 ||
[Analyze grammar]

vilokayannadhobhāgaṃ jātahāniṃ vyadarśayat |
nipapātā'grato brahmaṃs trāhi trāhīti saṃvadan || 36 ||
[Analyze grammar]

vinivṛtto'smi niṣkāryaḥ kiṃ karomi niyojane |
nāhaṃ vetanayogyo'smi rājapaṭṭaṃ gṛhāṇa te || 37 ||
[Analyze grammar]

ityuktvā rājapaṭakaṃ nicikṣepa vidheḥ puraḥ |
lekhinīṃ citragupto'pi cikṣepa ca vidheḥ puraḥ || 38 ||
[Analyze grammar]

mlānanaṃ yamaṃ tvāśvāsayāmāsa pitāmahaḥ |
vihvalaṃ bhagnahṛdayaṃ hyāsane sannyaveśayat || 39 ||
[Analyze grammar]

papraccha ca śanaiḥ kenā'bhibhūto'si vivāsitaḥ |
kenā'pamārjito devapaṭastavā'pamānitaḥ || 40 ||
[Analyze grammar]

brūhi sarvamaśeṣeṇa duḥkhaṃ te hṛdaye sthitam |
ime sarve tarkayanti lokān rodayate tu yaḥ || 41 ||
[Analyze grammar]

so'yaṃ kena parābhūto mlānā''syo'sti raveḥ sutaḥ |
athavā satyagātheyaṃ drogdhurvai parato bhayam || 42 ||
[Analyze grammar]

atha śrutvā yamaḥ prāha śṛṇu pūrvapitāmaha |
vetanaṃ yo vinā kāryaṃ gṛhṇāti karmayojitaḥ || 43 ||
[Analyze grammar]

nipatatyandhakūpe saḥ yastvanyāyena jīvati |
karmacārī niyogaṃ na karoti lobhakarṣitaḥ || 44 ||
[Analyze grammar]

prabhorvittaṃ samaśnāti sa bhavetkāṣṭhakīṭakaḥ |
paścāt sa narakaṃ yāti yāvatkalpaśatatrayam || 45 ||
[Analyze grammar]

svārthamātraparo yastu svāminaṃ tu vilumpati |
sa bhaved grāmakhāteṣu hyākhuḥ kalpaśatatrayam || 46 ||
[Analyze grammar]

niyogī nispṛho bhūtvā svāmikāryaṃ karoti na |
svāmivittaṃ samaśnāti gṛhe mārjāratāṃ vrajet || 47 ||
[Analyze grammar]

so'haṃ tvayā niyukto'smi daṇḍyā'daṇḍyānpraśāsitum |
puṇyena puṇyakarmāṇaṃ pāpena pāpakāriṇam || 48 ||
[Analyze grammar]

yojayāmīti tatrādya rukmāṃgadena bhūbhujā |
parābhūto'smyādhikārye kṛto'smi niṣkriyo'dhunā || 49 ||
[Analyze grammar]

rukmāṃgadabhayād bhūmiḥ saptadvīpā sasāgarā |
na bhuṃkte vāsare viṣṇoḥ sarvapāpapraṇāśane || 50 ||
[Analyze grammar]

pāpāśca satkriyāśūnyāḥ sarvadharmavihīnakāḥ |
prayānti vaiṣṇavaṃ dhāma hyupoṣya harivāsaram || 51 ||
[Analyze grammar]

ye tvāgatā yamapūryāṃ te'pi vaṃśajapuṇyataḥ |
yamapūrīṃ parityajya dhṛtvā pādaṃ tu mūrdhni me || 52 ||
[Analyze grammar]

prayānti vaiṣṇavaṃ lokaṃ matkṣetraṃ śūnyatāṃ gatam |
etasya vratapuṇyena śataṃ pitṛparamparāḥ || 53 ||
[Analyze grammar]

śataṃ mātāmahapuṃsāṃ śataṃ bhāryāpiturjanāḥ |
śataṃ ca bhāgineyā vai bhrātṛbhāryājanāḥ śatam || 54 ||
[Analyze grammar]

śataṃ pitṛbhāgineyaḥ śataṃ mātṛsvasurjanāḥ |
ekottaraṃ ca pratyekaṃ yānti mokṣapadaṃ hareḥ || 55 ||
[Analyze grammar]

etanme paramaṃ duḥkhaṃ mārjayitvā lipiṃ mama |
anyakṛtena puṇyena yānti tvanye paraṃ padam || 56 ||
[Analyze grammar]

ekasya puṇyamāhātmyādanyagotrāḥ paraṃ padam |
chitvā prayānti matpāśaṃ tena me śiraso rujā || 57 ||
[Analyze grammar]

na me prayojanaṃ deva niyogenedṛśena yat |
ekādaśyupavāsyekaḥ kulasaptakamasya tu || 58 ||
[Analyze grammar]

prayāti śrīharerdhāma tyaktvā lokaṃ tu māmakam |
na yajñairna ca tīrthairvā vratairnāpi japairna ca || 59 ||
[Analyze grammar]

jalāgnibhṛgupatanairna gatiṃ yāti tādṛśīm |
yādṛśīṃ yāti tāṃ harervāsarasya vratena tu || 60 ||
[Analyze grammar]

bhūtvā so'haṃ nirāśo'dya tava pādasaroruham |
vijñaptiṃ kartumāyātaḥ kuruṣvā'tra yathepsitam || 61 ||
[Analyze grammar]

yamakṣetraṃ yamamārgo yamaśāsanamityapi |
mā syurbhagnā yathā pūrvapitāmaha tathā kuru || 62 ||
[Analyze grammar]

na dṛṣṭaṃ na śrutaṃ kvāpi tvetādṛṅnyāyavarjitam |
svakarmasthā vikarmasthāḥ śucayo'śucayo'pi vā || 63 ||
[Analyze grammar]

upoṣya vāsaraṃ viṣṇordhāma yānti nṛpājñayā |
so'smākaṃ tu mahān śatrurnirgrāhyaḥ syānna saṃśayaḥ || 64 ||
[Analyze grammar]

tena varṣasahasreṇa śāsitaṃ kṣitimaṇḍalam |
atiduṣṭā janā nītā vaiṣṇavaṃ dhāma tadbalāt || 65 ||
[Analyze grammar]

āropayitvā garuḍe kṛtvā rūpaṃ caturbhujam |
nayatyaharniśaṃ lokamaprameyaṃ pitāmaha || 66 ||
[Analyze grammar]

yadi sthāsyati dīrghaṃ saḥ samastaṃ neṣyate'mṛtam |
eṣa daṇḍaḥ paro hyeṣastava padbhyāṃ visarjitaḥ || 67 ||
[Analyze grammar]

lokapālatvamasmākaṃ vyarthīkṛtamanena vai |
dhanyā sā jananī garbhe dhṛto'yaṃ mokṣakṛd yayā || 68 ||
[Analyze grammar]

kimapatyena jātena mātṛkleśakareṇa vai |
yena tṛptirna toṣo na na sevā na ripukṣayaḥ || 69 ||
[Analyze grammar]

noddhṛtaḥ pitṛnicayo vidyayā vā balena vā |
yasya na sphurate kīrtirjaneṣvabhijñakeṣvapi || 70 ||
[Analyze grammar]

vṛthāśūlā tu tanmātā kukṣiprastararakṣiṇī |
vṛthājanmā'pi ṣaṇḍhaḥ sa māturjāṭhararogavat || 71 ||
[Analyze grammar]

dharmārthakāmamokṣeṣu virodhī yo bhavetsutaḥ |
varaṃ tasmād garbhanāśo duḥkhaṃ tatra samāpyate || 72 ||
[Analyze grammar]

dharmahā yo bhavelloke vṛthā tasya tu jīvitam |
vīraprasūridānīṃ tu yayā rukmāṃgado nṛpaḥ || 73 ||
[Analyze grammar]

janitaḥ śrīharerbhakto mallipermārjanāya vai |
naitādṛśaṃ kṛtaṃ pūrvaṃ kenāpi paramārcanam || 74 ||
[Analyze grammar]

so'haṃ kathaṃ prajīvāmi śṛṇvaṃstatpaṭahaṃ sadā |
lumpamānaṃ mama mārgaṃ vṛthāvetanapāpabhāg || 75 ||
[Analyze grammar]

iti nivedayitvaiva virarāmā'tidurmanāḥ |
brahmā prāha tadā lakṣmi śanaiḥ saurerviśokakṛt || 76 ||
[Analyze grammar]

kiṃ tatrāsti tavāścaryaṃ kathaṃ vā khidyate bhavān |
sadguṇeṣu kathaṃ tāpastava jāto yamādhipa || 77 ||
[Analyze grammar]

yannāmoccāraṇād yānti janā mokṣapadaṃ dhruvam |
tadvrataṃ samanuṣṭhāya kathaṃ neyuḥ paraṃ padam || 78 ||
[Analyze grammar]

kṛṣṇanārāyaṇasyātraikaḥ praṇāmaḥ kṛto bhavet |
daśāśvamedhaphaladaḥ phalaṃ tu kṣayaśāli tat || 79 ||
[Analyze grammar]

punarjanmapradaṃ tacca praṇāmastvantakṛjjaneḥ |
kāśīgayākurukṣetraiḥ kimastyasya prayojanam || 80 ||
[Analyze grammar]

jihvāgre vartate yasya harirityakṣaradvayam |
rajasvalāṃ tu cāṇḍālīṃ gacchan bhuñjan surānvitam || 81 ||
[Analyze grammar]

māsaṃ kurvanmahaccauryaṃ tathāpi sa hi mokṣabhāg |
viṣṇulokaṃ prayātyeva vidhūya pāpasaṃcayam || 82 ||
[Analyze grammar]

yannāmoccāraṇānmokṣaḥ kimūta tadupoṣaṇe |
yatra saṃkīrtyate vicintyate kṛṣṇanarāyaṇaḥ || 83 ||
[Analyze grammar]

ajñānāllīlayā vā'tra helayā'pi gṛṇan harim |
śṛṇvansmarannupahasannapi yāti parāṃ gatim || 84 ||
[Analyze grammar]

kathaṃ tasya prabhakteṣu vratiṣvāśāsanaṃ tava |
yastvaṃ na cūrṇito baddhaḥ pāṣadaistasya vai prabhoḥ || 85 ||
[Analyze grammar]

tadasmākaṃ paraṃ mānaṃ rakṣitaṃ tvaṃ na budhyase |
niyoginā hi yatnena jñātavyā rājakīyatā || 86 ||
[Analyze grammar]

rājānugrahapātrāṇi sāparādhānyapi dhruvam |
niyoktavyāni naiveha niyogī daṇḍyatenyathā || 87 ||
[Analyze grammar]

evaṃ pāpā api kṛṣṇabhaktaniyogamāśritāḥ |
prayānti śrahirerdhāma mā tatra śāsanaṃ kuru || 88 ||
[Analyze grammar]

anyabhaktaiḥ sadoṣaiḥ pūrayiṣye yama te gṛham |
na kariṣyāmi sāhāyyaṃ haribhaktaistu te kvacit || 89 ||
[Analyze grammar]

kṛṣṇanārāyaṇabhaktanigraho naiva vidyate |
taiḥ kṛte hyavamāne tu tava nā'smi sahāyavān || 90 ||
[Analyze grammar]

cet te sāhāyyamatrāpi karomi yādi sūryaja |
mama dehāntadaṇḍaḥ syād bhraṣṭatvaṃ brahmaṇaḥ padāt || 91 ||
[Analyze grammar]

tadātra tava kā vārtā tato maunaṃ gṛhāṇa bho |
prayāntu te harerdhāma yamakṣetrānna rodhaya || 92 ||
[Analyze grammar]

bhavatvādityajanmaṃste riktaṃ kṣetraṃ harerbalāt |
mā śokaṃ vraja cātrārthe kāle tviṣṭaṃ bhaviṣyati || 93 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne daśamīviddhaikādaśīvratā'karaṇe mahābhāgavatarukmāṃgadanṛpākhyāne ekādaśīvratabalād yamapurīriktatve brahmāṇaṃ prati yamasya saśokanivedanamitināmā pañcāśītyadhikadviśatatamo'dhyāyaḥ || 285 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 285

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: