Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 284 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi pravakṣyāmi vāragrahārcanavratam |
yatkṛtvā tu grahāḥ sarve tuṣṭā dadati sampadaḥ || 1 ||
[Analyze grammar]

sūryavāre vrataṃ kāryaṃ naktaṃ ca vaikabhojanam |
prātaḥ snātvā raviṃ natvā pūjayet sarvavastubhiḥ || 2 ||
[Analyze grammar]

kṛtvā tu kānakaṃ sūryaṃ sāruṇāśvarathasthitam |
saṃjñāchāyāyutaṃ divyamālāmaṇivibhūṣitam || 3 ||
[Analyze grammar]

āvāhanādikaṃ kṛtvā pañcāmṛtā'bhiṣecanam |
snapanaṃ vastrabhūṣādidhāraṇaṃ gandhalepanam || 4 ||
[Analyze grammar]

dhūpadīpasunaivedyaphalatāmbūlakā'rpaṇam |
dhyānapradakṣiṇāstotranamanādivisarjanam || 5 ||
[Analyze grammar]

kārayecca tato madhyāhne'pi rātrau tathaiva ha |
pūjanaṃ kārayet sarvaṃ sanīrājanabhojanam || 6 ||
[Analyze grammar]

rātrau tu snāpayed devaṃ prātaḥ snātvā prabodhayet |
pūjayet kamalaiścārkakaravīrādipuṣpakaiḥ || 7 ||
[Analyze grammar]

jalaṃ punaḥ punardadyādupasthāpanamācaret |
dānā'bhayā'bjayugalaṃ dhārayantaṃ kare ravim || 8 ||
[Analyze grammar]

kuṇḍalāṃgadakeyūrayutaṃ dhyāyet trayītanum |
raktāṃbhojaistilairvāpi juhuyād vidhivadvasau || 9 ||
[Analyze grammar]

uccārayettu sūryāya svāhetyaṣṭottaraṃ śatam |
bhūrbhuvaḥ svastatsaviturvareṇyam || 10 ||
[Analyze grammar]

bhargo devasya dhīmahi dhiyo yo naḥ pracodayāt |
iti gāyatrikāmantreṇā'ṣṭottaraśataṃ tathā || 11 ||
[Analyze grammar]

juhuyāt svāhāsaṃjñāyaichāyāyai cāpi saṃvadet |
bhojayetpūjayedarghyaṃ dadyād bhāskaramūrtaye || 12 ||
[Analyze grammar]

prāṇānāyamya cācamya hastau prakṣālya pūjakaḥ |
pātraṃ tāmramayaṃ prasthatoyagrāhi samādadet || 13 ||
[Analyze grammar]

kuṃkumaṃ rocanāṃ rājīṃ candanaṃ raktacandanam |
karavīraṃ japāśālikuśaśyāmākataṇḍulān || 14 ||
[Analyze grammar]

tilaveṇuyavāṃścaiva nikṣipet salile śubhe |
hastābhyāṃ kalaśaṃ vṛtvā jānubhyāmavanīṃ gataḥ || 15 ||
[Analyze grammar]

āmūrdhni pātramuddhṛtyā'mbareṇa varaṇe raveḥ |
dṛṣṭiṃ cādhāya manasā dadyārghyaṃ jalāṃjalim || 16 ||
[Analyze grammar]

datvā puṣpāṃjaliṃ cāpi natvā stutvā visarjayet |
nityaṃ vā taddine'pyevamarghyaṃ dadyādvivasvate || 17 ||
[Analyze grammar]

tena tuṣṭo dinaśo'smai dadyād vittaṃ yaśaḥ sukham |
putrān pautrānabhīṣṭaṃ ca yadyat sarvaṃ prayacchati || 18 ||
[Analyze grammar]

sūryārcanavrataṃ tvetadāyurārogyavardhanam |
dhanadhānyapaśukṣemakṣetramitrakalatradam || 19 ||
[Analyze grammar]

tejovīryayaśaḥkīrtividyāvibhavabhogadam |
prakuryād vidhinā sūryamaṇḍalāptikaraṃ param || 20 ||
[Analyze grammar]

sūryamūrtiṃ pradadyāttu gurave dakṣiṇāyutām |
bhojayed brāhmaṇān dugdhasāraṃ tathā supolikāḥ || 21 ||
[Analyze grammar]

svayaṃ bhuñjīta ca vratī vratameva samāpayet |
atha candradine candravrataṃ kuryād vidhānataḥ || 22 ||
[Analyze grammar]

prātarutthāya saṃsnātvā dugdhapuṣpādi cāharet |
sauvarṇaṃ samṛgaṃ somaṃ sapatnīkaṃ prapūjayet || 23 ||
[Analyze grammar]

saptaviṃśatipatnībhiḥ sahitaṃ candrakaṃ vratī |
āvāhanāt samārabhya ṣoḍaśopasuvastubhiḥ || 24 ||
[Analyze grammar]

pūjayet kumudaiścāpi bhojayed dugdhaśarkarāḥ |
rātrau nīrājayet pūrṇātithau candrasya darśane || 25 ||
[Analyze grammar]

prakāntyāsyaṃ sphaṭikābhaṃ nīlālakaṃ sakuṇḍalam |
bibhrāṇamiṣṭaṃ kumudaṃ dhyāyenmuktāsrajaṃ vidhum || 26 ||
[Analyze grammar]

svāhā candrāya rohiṇyainakṣatrebhyaśca saṃvadet |
juhuyātpāyasenā'ṣṭottaraśataṃ sasarpiṣā || 27 ||
[Analyze grammar]

sthāpayed rājataṃ pātraṃ pūrayet saurabhaṃ payaḥ |
dadyānniśākarāyā'rghyaṃ sarvābhiṣṭhārthasiddhaye || 28 ||
[Analyze grammar]

nityaṃ vā taddine'tyevamarghyaṃ dadyācca pūjayet |
tuṣṭaḥ kumudinīnātho dadyādauṣadhibhojanam || 29 ||
[Analyze grammar]

dhanaṃ dhānyaṃ sutāḥ putrān saubhāgyaṃ ca dadāti vai |
ekabhuktaṃ vrataṃ kuryād gurave mūrtimarpayet || 30 ||
[Analyze grammar]

bālān saṃbhojayet kṣīraṃ pūrikāśca sato janān |
svayaṃ vrataṃ samāpyaiva prabhuṃjīta tu pāraṇām || 31 ||
[Analyze grammar]

atha maṃgaladevasya vrataṃ rakṣyaṃ sukhārthinā |
ekabhuktena kartavyaṃ sarvakāryasya siddhaye || 32 ||
[Analyze grammar]

prātaḥ snātvā dharāputradine dhyāyecca maṃgalam |
meṣasthaṃ raktavastrāṃgaṃ śūlaśaktigadāvarān || 33 ||
[Analyze grammar]

karairbibhrāṇamīśānasvedataṃ bhūsutaṃ smaret |
mārgaśīrṣe'tha vaiśākhe vratāraṃbhaḥ kujeḥ dine || 34 ||
[Analyze grammar]

aruṇodayavelāyāṃ bhaumavratamupācaret |
sutakāmā dhanakāmā smṛddhikāmā vrataṃ caret || 35 ||
[Analyze grammar]

utthāya ca radān dhāvedapāmārgeṇa vāgyatā |
snātvā raktāmbaradharā raktamālavilepanā || 36 ||
[Analyze grammar]

naivedyādikasaṃbhārān raktānsarvānprakalpayet |
ācamya deśakālau ca saṃkīrtyātha vratārthinī || 37 ||
[Analyze grammar]

ṣoḍaśādyairupacāraiḥ saṃpūjyā'rghyaṃ nidhāpayet |
dhūpadīpau samarpyātha godhūmānnaṃ nivedayet || 38 ||
[Analyze grammar]

tāmrapātre śuddhatoyapūrite raktacandanam |
raktapuṣpākṣataphalānyākṣipyā'rghyaṃ samarpayet || 39 ||
[Analyze grammar]

bhūmiputra sutārthaṃ tvāṃ prapannā'rghyaṃ gṛhāṇa me |
dehi putraṃ mahīputra gṛhāṇā'rghyaṃ namo'stu te || 40 ||
[Analyze grammar]

tato rekhātrayaṃ pṛthvyāṃ khādirāṃgārakeṇa vai |
kuryācca mārjayed vāmapādena ca vadettadā || 41 ||
[Analyze grammar]

duḥkhadaurbhāgyanāśāya putrasantānahetave |
kṛtarekhātrayaṃ vāmapādena mārjayāmyaham || 42 ||
[Analyze grammar]

ṛṇaduḥkhavināśāya mano'bhīṣṭārthasiddhaye |
mārjayāmyasitā rekhāstisro janmatrayodbhavāḥ || 43 ||
[Analyze grammar]

dhyātvā ca maṃgalaṃ puṣpāṃjalihastā stuvīta tam |
ṛṇahartre namastubhyaṃ nityaṃ saubhāgyado bhava || 44 ||
[Analyze grammar]

yo vakragatimāpanno nṝṇāṃ duḥkhaṃ prayacchati |
pūjitaḥ sukhasaubhāgyaprado bhavati te namaḥ || 45 ||
[Analyze grammar]

meṣavāhanaṃ rudrātman dehi putrān dhanaṃ yaśaḥ |
stutvā natvā tathā nīrājayitvā puṣpamarpayet || 46 ||
[Analyze grammar]

yathāśakti pradāya svaṃ gṛhṇīyād brāhmaṇāśiṣaḥ |
gurave dakṣiṇāṃ dadyāt prabhuñjyāt tanniveditam || 47 ||
[Analyze grammar]

evamāvatsaraṃ kuryāt pratimaṃgalavāsaram |
tilairhomaṃ prakuryācca svāhā maṃgalamūrtaye || 48 ||
[Analyze grammar]

bhaumamūrtiṃ svarṇamayīṃ maṇḍalasthe ghaṭe sthitām |
samabhyarcya japenmantraṃ sutasaubhāgyasiddhaye || 49 ||
[Analyze grammar]

omaṃgārakāya vidmahe śaktihastāya dhīmahi |
tanno bhaumaḥ pracodayādityaṣṭottarakaṃ śatam || 50 ||
[Analyze grammar]

japennametpunaḥ pūjāṃ kṛtvā dugdhādi bhojayet |
śarkarāṃ ca sumiṣṭānnaṃ godhūmānnaṃ samarpayet || 51 ||
[Analyze grammar]

jalapānaṃ ca tāmbūlaṃ puṣpāṃjaliṃ samarpayet |
visarjayettu vidhinā rātrau vyomni ca taṃ punaḥ || 52 ||
[Analyze grammar]

natvā dhyātvā jalaṃ datvā'kṣatān puṣpāṇi cārpayet |
vratapūrtiṃ phalaṃ prārthya bhuñjyāt svapyāt smaret graham || 53 ||
[Analyze grammar]

evaṃ vratārthinī vātha vratī bhaumasya toṣaṇāt |
labhate sutadhānyādi nirvighnaṃ sukhamuttamam || 54 ||
[Analyze grammar]

atha budhe dine vudhavrataṃ kuryātsamāhitaḥ |
snātvā mūrtiṃ tu sauvarṇī pūjayettu yathākramam || 55 ||
[Analyze grammar]

āvāhanātsamārabhya puṣpāñjalyantameva tu |
kṛtvā pītāmbaraṃ candraputraṃ sā'bhayapāṇikam || 56 ||
[Analyze grammar]

jānusthavāmahastaṃ ca dhyātvā'rghyaṃ ca samarpayet |
budha cāndra mahāprājña duḥkhaṃ hara sukhaṃ kuru || 57 ||
[Analyze grammar]

athāgnau juhuyātsvāhā budhāyāṣṭottaraṃ śatam |
prapūjya bhojayitvā ca kṣamāṃ prārthyā'ñjaliṃ dadet || 58 ||
[Analyze grammar]

puṣpākṣatairvardhayitvā tatastaṃ tu visarjayet |
brāhmaṇān bhojayed vyomni rātrau paśyed budhaṃ vratī || 59 ||
[Analyze grammar]

arghyaṃ kamalapuṣpaiśca datvā samāpayed vratam |
bhojayet sādhusādhvīśca svayaṃ bhuñjīta sādaram || 60 ||
[Analyze grammar]

evaṃ vratakṛto grahapīḍā sarvā nivartate |
putrapaśudhanārogyasampadāṃ vardhanaṃ bhavet || 61 ||
[Analyze grammar]

atha gurau prakuryācca gurorvrataṃ samāhitaḥ |
snātvā suvarṇajāṃ mūrtiṃ guroḥ samarcayed vratī || 62 ||
[Analyze grammar]

āvāhanātsamārabhya ṣoḍaśā'bhisuvastubhiḥ |
puṣpāṃjalipraparyantaṃ pūjayitvā bṛhaspatim || 63 ||
[Analyze grammar]

dhyāyenyastavāmahastaṃ ratnarāśau ca dakṣiṇāt |
kirantaṃ sarvaratnāni svarṇakāntiṃ śubhānanam || 64 ||
[Analyze grammar]

pītapuṣpādyalaṃkārālepāṃśukādipūjitam |
sarvavidyānidhiṃ devaguruṃ śāntikaraṃ smaret || 65 ||
[Analyze grammar]

bhojayetpāyasānnaṃ ca namet kṣamāpayettathā |
svāhā bṛhaspataye cetyaṣṭottaraśatā''hutīn || 66 ||
[Analyze grammar]

daded ghṛtānnapakvānnadugdhasārakalādibhiḥ |
viṣarogādipīḍāsu kalahe svajanodbhave || 67 ||
[Analyze grammar]

pippalotthasamidbhiśca juhuyāttannivṛttaye |
juhuyāt tridinaṃ cāpi niśāpuṣpairghṛtaplutaiḥ || 68 ||
[Analyze grammar]

śīghraṃ tūpadravaśāntirbhavediti punastataḥ |
pūjayecca named rātrau vyomni taddarśanaṃ caret || 69 ||
[Analyze grammar]

dadyādarghyaṃ jalaṃ natvā vidyāṃ ca prārthayed vratī |
nīrājayet tataḥ puṣpāñjaliṃ dadyād visarjayet || 70 ||
[Analyze grammar]

dānaṃ śrīgurave dadyāt samūrtikaṃ sabhojanam |
evaṃ kṛtvā vrataṃ paścād bhuñjīteti sukhī bhavet || 71 ||
[Analyze grammar]

atha śukradine śukravrataṃ kuryād vidhānataḥ |
snātvā suvarṇajaṃ śukraṃ dhyāyecchuklāmbaraṃ graham || 72 ||
[Analyze grammar]

śuklalepavibhūṣaṃ ca kareṇa dhanadāyakam |
vyākhyānamudrā vāmena darśayantaṃ smared vratī || 73 ||
[Analyze grammar]

āvāhanātsamārabhya puṣpāñjalyantamarcayet |
bhojayetpūjayetkṣamāpayennamettataḥ param || 74 ||
[Analyze grammar]

śvetapuṣpaiḥ sugandhaiśca juhuyād bhṛguvāsare |
aṣṭottaraṃ śataṃ homaṃ ghṛtādibhiśca sañcaret || 75 ||
[Analyze grammar]

nīrājayed gurave tu dadyādarghyaṃ jalaṃ śubham |
rātrau vyomni prapaśyecca natvā stutvā visarjayet || 76 ||
[Analyze grammar]

dānaṃ śrīgurave dadyād vrataṃ tasya samāpayet |
ratnamaṇyādi labhate vratakṛcca sukhī bhavet || 77 ||
[Analyze grammar]

ekabhuktaṃ ca vā naktaṃ tūpavāsaṃ vrate ca vā |
prakuryādvā yathāśakti payaḥpānaṃ phalāśanam || 78 ||
[Analyze grammar]

atha śanaiścare vāre vrataṃ śaneḥ samācaret |
snātvā prātarhariṃ natvā hanūmantaṃ ca pannatim || 79 ||
[Analyze grammar]

praṇamecca śanermūrtiṃ tvāyasīṃ paripūjayet |
kṛṣṇamāṣānsaptasaṃkhyānpūjāyāmarpayed vratī || 80 ||
[Analyze grammar]

āvāhanāt samārabhya puṣpāñjalyantamādarāt |
sarvaṃ kuryātpradadyācca kṛṣṇapuṣpaṃ sukajjalam || 81 ||
[Analyze grammar]

kṛṣṇāmbaravibhūṣāśca kṛṣṇānnasya nivedanam |
kṛṣṇatilādihomaṃ ca svāhā śanaiścarāya vai || 82 ||
[Analyze grammar]

aṣṭottaraṃ śataṃ kuryājjapenmantraṃ yathābalam |
dhyāyet kṛpāṇahastaṃ taṃ kṛṣṇāmbarottarīyakam || 83 ||
[Analyze grammar]

rathasthaṃ tvāyasavarṇaṃ krūradṛṣṭipravaktrakam |
vakragatiṃ prapaśyantaṃ nameddadyājalārghyakam || 84 ||
[Analyze grammar]

kṛṣṇapuṣpakṛṣṇamāṣānvitaṃ śāntiprado bhava |
śubhāṃ dṛṣṭiṃ kuru saurya sampatsukhāni vardhaya || 85 ||
[Analyze grammar]

aniṣṭaṃ mā kuru tvarkin saṃjñāputra namo'stu te |
yamabhrātargṛhāṇedaṃ kṛśarānnaṃ jalādikam || 86 ||
[Analyze grammar]

iti kṛtvā'rcanaṃ tasya kṛṣṇadānāni dāpayet |
nīrājayennameccāpi vidhinā ca visarjayet || 87 ||
[Analyze grammar]

ekabhuktaṃ ca vā prāyo naktaṃ tvatrācared vratī |
dvitīye vāsare prātaḥ prapūjyaiva śaniṃ hṛdā || 88 ||
[Analyze grammar]

bhojayedbālakān kanyā viprān kuryācca pāraṇām |
evaṃ samvatsaraṃ kṛtvā śanerduḥkhāni saṃjayet || 89 ||
[Analyze grammar]

prāpnuyāt sukhasampattiṃ sukhaṃ svargasamaṃ labhet |
iti vratāni proktāni kimanyacchrotumicchasi || 90 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasahitāyāṃ prathame kṛtayugasantāne |
sūryasomamaṃgalabudhaguruśukraśanivratānāṃ sāṃganirūpaṇanāmā |
caturaśītyadhikadviśatatamo'dhyāyaḥ || 284 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 284

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Help me keep this site Ad-Free

For over a decade, this site has never bothered you with ads. I want to keep it that way. But I humbly request your help to keep doing what I do best: provide the world with unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: