Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 270 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śrūyatāṃ ca tvayā lakṣmi pañcamīnāṃ vratāni vai |
yāni kṛtvā janā yānti sukhaṃ mokṣaṃ ca sampadaḥ || 1 ||
[Analyze grammar]

caitraśuklasya paṃcamyāṃ matsyajanmā'bhavaddhariḥ |
matsyaḥ kāryaḥ suvarṇasya tasya kāryo mahotsavaḥ || 2 ||
[Analyze grammar]

matsyo'yaṃ brahmaputro yo hayagrīvaṃ nihatya vai |
vedān samānayāmāsa sa pūjyo bhūtimicchatā || 3 ||
[Analyze grammar]

caitraśukla tṛtīyāyāṃ matsyaḥ satyavratāya yaḥ |
bījāni rakṣituṃ nāvi dideśa pūjya eva saḥ || 4 ||
[Analyze grammar]

ardho narākṛtirūrdhvamadho matsyākṛtirhi saḥ |
sauvarṇo'rcyaḥ kṛtamālānadītīre sasatyakaḥ || 5 ||
[Analyze grammar]

vāme śaṃkhaṃ gadāṃ dakṣe dadhan mukuṭayuk śubhaḥ |
naivedye dadhi bhaktaṃ ca dadhyaktānvaṭakāṃstathā || 6 ||
[Analyze grammar]

dadyācca gāpayedgāthāṃ matsyajanmamayīṃ kathām |
dānāni gurave dadyād bhuñjītā''rārtrikottaram || 7 ||
[Analyze grammar]

iyaṃ śrīpañcamī proktā śriyā yatra tapaḥ kṛtam |
śrīkṛṣṇāsyā''ptaye tasmād vrataṃ kāryaṃ śriyo'rcanam || 8 ||
[Analyze grammar]

gandhādyairupacāraiśca naivedyaiḥ pāyasādibhiḥ |
vibhūṣaṇaiḥ phalapuṣpaiḥ śrāṃgārikasuvastubhiḥ || 9 ||
[Analyze grammar]

lakṣmyāstu pūjakaṃ pūjikāṃ tu lakṣmīrna muñcati |
pṛthvī cātra tithau nītā varāheṇa jalopari || 10 ||
[Analyze grammar]

tasyā vrataṃ prakartavyaṃ mūrtyarcanādibhiḥ śubham |
candravrataṃ tayā cātra kartavyaṃ kṣayanāśanam || 11 ||
[Analyze grammar]

candrakṣayo vinaṣṭo'bhūt tapasā śaṃbhvanugrahāt |
hayagrīvāvatāraśca jāto'syāṃ paṃcamītithau || 12 ||
[Analyze grammar]

hayagrīvavrataṃ kuryād hayāsyaṃ tu samarcayet |
sauvarṇaṃ mānavaṃ dehaṃ sāyudhaṃ pṛthivīyutam || 13 ||
[Analyze grammar]

hiraṇyākṣasya hantāraṃ vāsudevaṃ janārdanam |
pūjayedvidhinā bhṛṣṭāṃścaṇakān bhojayettathā || 14 ||
[Analyze grammar]

dadyād dānānyoṣadhīnāṃ rasānāṃ vāriśākhinām |
vratakartā bhavennityaṃ nīrogo dhanadhānyavān || 15 ||
[Analyze grammar]

atha vaiśākhapañcamyāṃ śeṣaḥ pūjyo'tra mānavaiḥ |
tena nāgagaṇairdattamabhīṣṭaṃ labhate phalam || 16 ||
[Analyze grammar]

nāgā nopadravaṃ kaṃcit kurvanti vratino gṛhe |
kṣetre vāṭyāṃ tathodyāne rakṣakāste bhavanti vai || 17 ||
[Analyze grammar]

atha jyeṣṭhasya paṃcamyāṃ pitṝnabhyarcayet sudhīḥ |
sarvakāmaphalāvāptirbhavedvai pitṛtarpaṇaiḥ || 18 ||
[Analyze grammar]

athā''ṣāḍhasya paṃcamyāṃ vāyuvratamudīritam |
grāmādbahirvinirgatya dharocchrāye samāsthitaḥ || 19 ||
[Analyze grammar]

dhvajaṃ ca pañcavarṇaṃṃ vai vaṃśadaṇḍāgrayojitam |
samucchritaṃ nidadhyācca daṇḍamūlaṃ prapūjayet || 20 ||
[Analyze grammar]

dhvajo yāṃ yāṃ diśaṃ yāti vāyunā preritastathā |
daṇḍamūle taddigīśānāṃ vai kuryāt prapūjanam || 21 ||
[Analyze grammar]

prathamādiṣu yāmeṣu yāṃ yāṃ vāyuḥ pravartate |
tasmai tasmai digīśāya pūjāṃ samyak prakalpayet || 22 ||
[Analyze grammar]

evaṃ sthitvā nirāhāro bahiryāmacatuṣṭayam |
sāyamāgatya dehaṃ svaṃ bhuktvā svapyād bhuvi kṣaṇam || 23 ||
[Analyze grammar]

yaḥ svapno jāyate rātrau sa eva bhavitā dhruvam |
aśubhaṃ dṛśyate cedvai hyupavāsaṃ samācaret || 24 ||
[Analyze grammar]

śivapūjāṃ niśi kṛtvā dvijānaṣṭau tu bhojayet |
lasecchubhaphalaṃ tena dāne dadyādgavādikam || 25 ||
[Analyze grammar]

vratametatsusamproktaṃ śubhāśubhanidarśanam |
nṝṇāṃ saubhāgyajanakaṃ paratrā'tra sukhāvaham || 26 ||
[Analyze grammar]

śrāvaṇe kṛṣṇapañcamyāmannavṛddhikaraṃ vratam |
kartavyaṃ tu janenā'tra sarvānnasmṛddhikṛddhi tat || 27 ||
[Analyze grammar]

caturthyāṃ dinaśeṣe tu sarvāṇyannāni padmaje |
pṛthakpātreṣu salilairākledayet prage tataḥ || 28 ||
[Analyze grammar]

tānyeva salilānyeva dadyāt sūryodaye sati |
pitṝṣidevatābhyaśca suklinnā'nnāni cāpi vai || 29 ||
[Analyze grammar]

prāsādikāni tānyeva yācakebhyaḥ samarpayet |
niśi śaṃbhugṛhaṃ gatvā liṃgaṃ gandhādinā'rcayet || 30 ||
[Analyze grammar]

namaḥ śivāya prajapet prārthayedannasiddhaye |
śāradīyāni cānnāni tathā vāsantikānyapi || 31 ||
[Analyze grammar]

yāni syustaiḥ samṛddho'haṃ bhūyāṃ janmani janmani |
evaṃ samprārthya viprebhyo dattvā'nnāni ca vāgyataḥ || 32 ||
[Analyze grammar]

prabhuñjīta ca tānyeva vrataṃ tvannakaraṃ hi tat |
sarvānnasaṃpajjanakaṃ paralokagatipradam || 33 ||
[Analyze grammar]

śrāvaṇe śuklapaṃcamyāṃ mataṃ jīvantikāvratam |
jīvantīpatrapuṣpādyairindrāṇīṃ pūjayed vratī || 34 ||
[Analyze grammar]

dvārasyobhayato lekhyā gomayena viṣolbaṇāḥ |
nāgāstānpūjayitvaiva saṃpraṇamya dvijātaye || 35 ||
[Analyze grammar]

svarṇarūpyādikaṃ dadyāt tadanantaphalapradam |
ekabhuktavrataṃ kuryād dārāpatyasuhṛdvṛtaḥ || 36 ||
[Analyze grammar]

bhādrakṛṣṇasya paṃcamyāṃ nāgān kṣīreṇa tarpayet |
yastasyā''saptamaṃ yāvatkulaṃ sarpāt sunirbhayam || 37 ||
[Analyze grammar]

bhādrasya śuklapaṃcamyāṃ pūjayedṛṣisattamān |
prage snātvā mṛdā kṛtvā vedikāṃ puṣpaśobhinām || 38 ||
[Analyze grammar]

āstīrya ca kuśāṃstatra saptarṣīn vai samarcayet |
gandhaiśca vividhaiḥ puṣpairdhūpadīpanivedanaiḥ || 39 ||
[Analyze grammar]

ṛṣyannaṃ bhojane dadyānnivārānnaṃ viśeṣataḥ |
naivedyaṃ vipaced vratakṛt śyāmākādyairakṛṣṭajaiḥ || 40 ||
[Analyze grammar]

prāsādikaṃ vratī tvadyādācāryān sapta bhojayet |
pratimāḥ sapta kurvīta jaṭilāḥ sopavītakāḥ || 41 ||
[Analyze grammar]

sauvarṇāstā ghaṭeṣveva tāmreṣu mṛnmayeṣu vā |
sannyasya snāpayed bhaktyā pañcāmṛtādivāribhiḥ || 42 ||
[Analyze grammar]

upacāraiḥ ṣoḍaśabhiḥ pūjayitvā'rghyamarpayet |
homaṃ kuryāt tilahavirvrīhighṛtayavādibhiḥ || 43 ||
[Analyze grammar]

puṇyairmantrairnāmabhiśca hutvā pūrṇāhutiṃ caret |
vastrālaṃkārasaṃyuktā dadyād gāḥ sapta vedine || 44 ||
[Analyze grammar]

gurave dakṣiṇāṃ dānaṃ dadyādvai vratapūrtaye |
bhojayitvā gurūn viprān praṇipatya visarjayet || 45 ||
[Analyze grammar]

prāsādikaṃ svayaṃ tvadyāt saha bandhubhirādarāt |
evaṃ kṛtvā vrataṃ sāṃgaṃ bhukiṃ muktiṃ vratī vrajet || 46 ||
[Analyze grammar]

nārī kṛtvā vrataṃ rājaṃssvalpāndoṣāndhunoti vai |
āśvinakṛṣṇapañcamyāṃ gopālaḥ kṛṣṇa eva ha || 47 ||
[Analyze grammar]

kuṃkumavāpyāṃ saṃjajñe nimbadevānikālaye |
kāryaścaturbhujaḥ kṛṣṇaḥ pūjanīyo vidhānataḥ || 48 ||
[Analyze grammar]

utsavastu mahān kāryo vratadānaprabhojanaiḥ |
kaṃbharālakṣmyā api tatpatnyā yukto'rcya ādarāt || 49 ||
[Analyze grammar]

āśvine śuklapaṃcamyāmupāṃgalalitāvratam |
purā vrataṃ lalitayā hareḥ prāptikṛte kṛtam || 50 ||
[Analyze grammar]

tasyāḥ svarṇamayīṃ mūrtiṃ śaktyā nirmāya padmaje |
upacāraiḥ ṣoḍaśabhiḥ pūjayettāṃ vidhānataḥ || 51 ||
[Analyze grammar]

pakvānnaṃ phalasaṃyuktaṃ saghṛtaṃ dakṣiṇādikam |
prāsādikaṃ brāhmaṇāya pradadyād vratapūrtaye || 52 ||
[Analyze grammar]

kārtike śuklapaṃcamyāṃ jayayā harilabdhaye |
kṛtaṃ vrataṃ jayāmatra ṣoḍaśādisuvastubhiḥ || 53 ||
[Analyze grammar]

pūjayitvā bhojayitvā datvā ca dakṣiṇādikam |
visarjayettataḥ paścāt svayaṃ bhuñjīta vai vratī || 54 ||
[Analyze grammar]

jayāvrate saṃprakuryāttīrthe snānamaghāpaham |
aśvamedhā'vabhathasya snānasya phalamāpnuyāt || 55 ||
[Analyze grammar]

aputro labhate putraṃ vandhyā garbhavatī bhavet |
rogī tvārogyamāpnuyād bhuktiṃ muktiṃ vrajed vratī || 56 ||
[Analyze grammar]

mārge śuklasya paṃcamyāṃ nāgānprapūjya bhāvataḥ |
nāgebhyo hyabhayaṃ labdhvā modate saha bāndhavaiḥ || 57 ||
[Analyze grammar]

pauṣe'pi śuklapaṃcamyāṃ pūjyaḥ śrīkṛṣṇa eva ca |
pitaraśca tathā nāgāḥ pūjyā sukhakarā matāḥ || 58 ||
[Analyze grammar]

māghasya śuklapaṃcamyā vasantavratamīritam |
vasantasya tadā pūjā kartavyā caikabhuktatā || 59 ||
[Analyze grammar]

navagodhūmasasyaiśca badarīpatrakaistathā |
vanakharjūrakaiścaiva rājikābhiśca sattṛṇaiḥ || 60 ||
[Analyze grammar]

haritaṃ maṇḍapaṃ kṛtvā kuṃkumādibhirarcayet |
kalaśaṃ raṃgasalilairyuktaṃ saṃpūjayed vratī || 61 ||
[Analyze grammar]

śrīkṛṣṇaṃ pūjayeccaiva raṃgaiḥ krīḍāṃ vidhāpayet |
evaṃ kṛtvā vrataṃ lājāṃ kharjūraṃ dāpayejjanām || 62 ||
[Analyze grammar]

bhuktimuktisukhaprāptikaraṃ caitadvrataṃ bhavet |
phālgunakṛṣṇapaṃcamyāṃ jajñe lakṣmīstu kaṃbharā || 63 ||
[Analyze grammar]

prātaḥ premagṛhe omālaye kāryastadutsavaḥ |
caturbhujā mahālakṣmīḥ pūjanīyā hi kānakī || 64 ||
[Analyze grammar]

vrataṃ sāṃgaṃ prakartavyaṃ bhuktimuktiphalapradam |
phālgunaśuklapaṃcamyāṃ pūjyaḥ śrīkṛṣṇa eva ca || 65 ||
[Analyze grammar]

holikādivyaṃgyadoṣān śamayed bhagavāṃstataḥ |
itivratāni kāryāṇi yathāśakti sukhārthinā || 66 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne vārṣikapañcamīvrateṣu matsyajayantīśrītapovratavārāhapṛthvī |
vratacandrakṣayanāśavratahayagrīvajayantīnāgapaṃcamīpitṛvratavāyuvratā'nnavṛddhivratajīvantikānāgavrataṛṣipaṃcamīgopālakṛṣṇajayantīlalitāvratajayāvratanāgavrata |
vasantapaṃcamīkaṃbharālakṣmīvratādinirūpaṇanāmā saptatyadhikadviśatatamo'dhyāyaḥ || 270 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 270

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: