Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 271 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
atha vārṣikaṣaṣṭhīnāṃ vratāni vividhāni te |
śṛṇu lakṣmi kathayāmi bhuktimuktipradāni vai || 1 ||
[Analyze grammar]

caitramāse śuklaṣaṣṭhyāṃ skandajanmā'bhavatpurā |
kumāravratamevaitatkartavyaṃ pūjanādibhiḥ || 2 ||
[Analyze grammar]

ṣaṇmukhaṃ samayūraṃ ca senānīṃ tu samarcayet |
bhojanāni ca dānāni vratī dadyāt subhaktitaḥ || 3 ||
[Analyze grammar]

vratenānena balavān śūraḥ sarvaguṇānvitaḥ |
ciraṃjīvī prāpyate vai putrastu vratinā dhruvam || 4 ||
[Analyze grammar]

śaṃkaraṃ pārvatīṃ skandaṃ sauvarṇaṃ sarvavastubhiḥ |
śṛṃgāritaṃ dāpayecca gurave vratapūrtaye || 5 ||
[Analyze grammar]

vaiśākhe'pi tithau ṣaṣṭhyāṃ kārtikaṃ pūjayed vratī |
labhate mātṛjaṃ saukhyaṃ lālanaṃ pālanādikam || 6 ||
[Analyze grammar]

jyeṣṭhe śukle tithau ṣaṣṭhyāṃ pūjayettu divākaram |
labhate vāñchitān kāmān divākaraprasādataḥ || 7 ||
[Analyze grammar]

aṣāḍhaśuklaṣaṣṭhyāṃ ca kuryāt skandavrataṃ punaḥ |
labhate'bhīpsitān kāmānputrapautrādisantatim || 8 ||
[Analyze grammar]

śrāvaṇe śuklaṣaṣṭhyāṃ ca śarajanmānamarcayet |
labhate'bhīpsitānarthān ṣaṇmukhasya prasādataḥ || 9 ||
[Analyze grammar]

atraiva divase kuryāt sūpaudanāśanaṃ vratam |
haraye tvarpayed bhakto bhuñjīta tatprasādakam || 10 ||
[Analyze grammar]

sūpaudanaṃ vinā nānyad bhoktavyamekabhuktakam |
vratenānena dadyācchrīhariḥ sūpaudanaṃ tadā || 11 ||
[Analyze grammar]

atraiva divase cāhaṃ kalkirūpo bhavāmi vai |
mama janmavrataṃ kuryāt śvetāśvasthitameva ca || 12 ||
[Analyze grammar]

sacchatraṃ sāyudhaṃ svarṇahārāḍhyaṃ pūjayettu mām |
rakṣāṃ karomi pākhaṇḍaduṣṭaduḥkhād vratārthinaḥ || 13 ||
[Analyze grammar]

bhādramāse kṛṣṇaṣaṣṭhyāṃ lalitāṃ pūjayed vratī |
nārī vratārthinī snātvā śuklāmbaradharā satī || 14 ||
[Analyze grammar]

nadyoḥ saṃgamavālukā gṛhītvā piṇḍamācaret |
vinirmāya ca lalitāṃ paṃkajaiḥ karavīrakaiḥ || 15 ||
[Analyze grammar]

nīlotpalairmālatībhiḥ ketakaiśca prapūjayet |
aṣṭottaraśataṃ tasyai puṣpāṇāṃ cārpayet tataḥ || 16 ||
[Analyze grammar]

prārthayedagrataḥ sthitvā lalitāṃ śrīharipriyām |
gaṃgādvāre kuśāvarte bilvake nīlaparvate || 17 ||
[Analyze grammar]

tathā kanakhale snātvā hariṃ labdhavatī patim |
mamāpi śrīhareryogaṃ dehi saubhāgyavardhini || 18 ||
[Analyze grammar]

samprārthyaivaṃ prapūjyaiva naivedyaṃ purato nyaset |
nārīkelasukūṣmāṇḍadāḍīmabījapūrakaiḥ || 19 ||
[Analyze grammar]

cirbhaṭṭakarkaṭikābhiḥ phalaiḥ saṃśobhayet puraḥ |
navīnāṃkurapatraiśca dīpāvalyā ca toraṇaiḥ || 20 ||
[Analyze grammar]

dhūpaiḥ sugandhinaivedyairmiṣṭānnairvividhairapi |
śaṣkulībhirmodakaiśca bhojayedbhāvato vratī || 21 ||
[Analyze grammar]

ārārtrikaṃ ca kurvīta rātrau jāgaraṇaṃ caret |
gītaivādyairnartanaiśca bhajanairnāmakīrtanaiḥ || 22 ||
[Analyze grammar]

sakhībhiḥ sahitā sādhvī na netre saṃpramīlayet |
saptamyāṃ saritaṃ gatvā snātvā samarcya tāṃ tataḥ || 23 ||
[Analyze grammar]

datvā dvijāya dānāni hutvā vaiśvānaraṃ tathā |
devān pitṝn manuṣyāṃśca pūjayitvā suvāsinīḥ || 24 ||
[Analyze grammar]

brāhmaṇānkanyakāḥ sādhūnsādhvīḥ saṃbhojayed vratī |
lalitā me'stu suprītā saṃprārthyaitān visarjayet || 25 ||
[Analyze grammar]

naro nārī caredevaṃ vrataṃ saubhāgyadaṃ param |
anyavrataistapobhiśca dānairniyamasaṃyamaiḥ || 26 ||
[Analyze grammar]

yatphalaṃ tatsulabhyeta praitya lokaṃ sanātanam |
modate lalitādevyā sākaṃ vimānago vratī || 27 ||
[Analyze grammar]

bhādramāse śuklapakṣe vrataṃ candanaṣaṣṭhikam |
tasyāṃ lakṣmīstu saṃpūjyā candanairbhūṣaṇādibhiḥ || 28 ||
[Analyze grammar]

rohiṇīpātabhaumaiśca yuktā ṣaṣṭhī hi kāpilā |
tasyāṃ raviṃ samabhyarcya ṣoḍaśopasuvastubhiḥ || 29 ||
[Analyze grammar]

labheta vāñchitānkāmān vratakṛnnātra saṃśayaḥ |
sūryaṣaṣṭhīyamevāpi bhāskarasya prasādataḥ || 30 ||
[Analyze grammar]

japo homastathā dānaṃ pitṛdevarṣitarpaṇam |
sarvamevā'kṣayaṃ jñeyaṃ kṛtaṃ yad vratinā śubham || 31 ||
[Analyze grammar]

pūjayitvā kapilāṃ gāṃ mālyakuṃkumabhojanaiḥ |
sopaskarāṃ pradadyādvai gurave ravituṣṭaye || 22 ||
[Analyze grammar]

evaṃ kṛtvā vrataṃ nārī labheta sukhamuttamam |
rasānnaphalabhūṣādismṛddhaṃ gṛhaṃ patiṃ labhet || 33 ||
[Analyze grammar]

atheṣaśuklaṣaṣṭhyāṃ vai pūjyā kātyāyanī priye |
sugandhamaṃgaladravyairbhojanairmiṣṭasadrasaiḥ || 24 ||
[Analyze grammar]

pārvatī vai svayaṃ proktā kālā kātyāyanī prasūḥ |
pūjyā'tra saikatīrmūrtiryadvā dvijasatī priye || 25 ||
[Analyze grammar]

vastrālaṃkāravān datvā natvā kṣāntvā visarjayet |
kanyā vratārthinī daivaṃ varaṃ vindet susundaram || 26 ||
[Analyze grammar]

putrārthinī labhetputraṃ kātyāyanyāḥ prasādataḥ |
kārtike śuklaṣaṣṭhyāṃ tu ṣaṇmukhena mahātmanā || 27 ||
[Analyze grammar]

devasenābhidhāpatnī labdhā sarvasurārcitā |
devasenāyutaṃ skandaṃ pūjayedupacārakaiḥ || 38 ||
[Analyze grammar]

vahnipūjā tathā homaścāpi kartavya ādarāt |
evaṃ vratī laset siddhiṃ manobhīṣṭāṃ tu śāśvatīm || 35 ||
[Analyze grammar]

mārgaśīrṣe śuklaṣaṣṭhyāṃ kārtikeyena dhīmatā |
nihatastārako daityo brahmādyāḥ skandapūjanam || 40 ||
[Analyze grammar]

akurvan gandhapuṣpādyairvratinā'pi phalādibhiḥ |
pūjanaṃ paramaṃ kāryaṃ vastrabhūṣāprahetibhiḥ || 41 ||
[Analyze grammar]

naivedyaṃ miṣṭamatroktaṃ dānaṃ gobhūmayaṃ smṛtam |
ravivārayutā seyaṃ cettu śatabhiṣānvitā || 4 ||
[Analyze grammar]

campāṣaṣṭhī tadā proktā haraḥ pūjyastadatra vai |
snānadānādikaṃ sarvaṃ kṛtamakṣayyamucyate || 43 ||
[Analyze grammar]

mahāpūjā prakartavyā harasya ca harestathā |
dānāni vividhānyeva vratī dadyāttu bhāvataḥ || 44 ||
[Analyze grammar]

naro nārī vratenātra saukhyaṃ labdhvākṣaraṃ vrajet |
pauṣamāse śuklaṣaṣṭhyāṃ sūrya pūjyaḥ prabheśvaraḥ || 45 ||
[Analyze grammar]

viṣṇurūpo jagattrātā jāto vai vedhasaḥ punaḥ |
nārāyaṇo'yaṃ sākṣāt sarvaprakāśakṛtprabhuḥ || 46 ||
[Analyze grammar]

ṣoḍaṣottamavastvādyai pūjanīyaḥ sukhepsubhiḥ |
netratejo vivardheta dhanasampadgṛho bhavet || 47 ||
[Analyze grammar]

brahmaṇā sahitaṃ putraṃ sūryaṃ sumukuṭaṃ vratī |
sauvarṇaṃ kārayitvaiva dadyāt dānaṃ dvijātaye || 48 ||
[Analyze grammar]

māghamāse sitā ṣaṣṭhī varuṇotpattikā matā |
tasyāṃ pūjyo jaleśo vai viṣṇurūpī sureśvaraḥ || 49 ||
[Analyze grammar]

raktagandhāṃśukapuṣpadhūpanaivedyadīpakaiḥ |
vratinā pūjito dadyād yatheṣṭān sadrasān śubhān || 50 ||
[Analyze grammar]

phālgune śuklaṣaṣṭhyāṃ ca haraṃ paśupatiṃ prabhum |
mṛnmayaṃ vāpi sauvarṇaṃ kārayitvā prapūjayet || 51 ||
[Analyze grammar]

saṃsnāpya śatarudreṇa pṛthak paṃcāmṛtairjalaiḥ |
śvetacandanasaugandhyairālipyā'kṣatapuṣpakaiḥ || 52 ||
[Analyze grammar]

śvetairdhattūrapuṣpaiśca phalairbilvasupatrakaiḥ |
pūjayitvā ca naivedye miṣṭānnāni samarpayet || 53 ||
[Analyze grammar]

nīrājayitvā natvā ca kṣamāpyātha visarjayet |
naro nārī vrataṃ kṛtvā bhogānte śivatāṃ vrajet || 54 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne vārṣikaṣaṣṭhīvrateṣu kārtikasvāmijayantīdivākaravrataskanda |
śarajanmotsavasūpaudanāśanavratakalkijayantīlalitāhariprāptivratacandanaṣaṣṭhīkapilāṣaṣṭhīkātyāyanīvratadevasenāvratatārakavadhakṛtskandavratacampā |
ṣaṣṭhīviṣṇujayantīsūryajayantīvaruṇajayantyādivratanirūpaṇanāmaikasaptatyadhikadviśatatamo'dhyāyaḥ || 271 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 271

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: