Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 269 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
lakṣmi śṛṇu kathayāmi caturthīnāṃ vratāni te |
yāni kṛtvā naro nārī bhuktiṃ muktiṃ vrajet parām || 1 ||
[Analyze grammar]

golokādhipatiḥ kṛṣṇaḥ pārvatyāḥ śaṃkaragṛhe |
śarīrāktadhātuyogādutpanno yastvabhūt prabhuḥ || 2 ||
[Analyze grammar]

sa vai kṛṣṇaścaturdhā'sti vāsudevasvarūpakaḥ |
saṃkarṣaṇasvarūpaśca pradyamnarūpakastathā || 3 ||
[Analyze grammar]

aniruddhasvarūpaśca tasmāt sa gaṇanāyakaḥ |
caturmūrtisvarūpo'sti vratānyapi tathā tathā || 4 ||
[Analyze grammar]

caitramāsacaturthyāṃ tu vāsudevasvarūpiṇam |
gaṇeśaṃ samyagabhyarcya datvā suvarṇadakṣiṇām || 5 ||
[Analyze grammar]

āvāhanādi cārabhya visarjanāntameva yat |
kṛtvā vidhānataḥ sarvaṃ viṣṇulokamavāpnuyāt || 6 ||
[Analyze grammar]

ekabhuktaṃ vrataṃ kāryaṃ bhojye deyāstu laḍḍukāḥ |
dūrvāsindūrakau deyau pūjane vratinā tathā || 7 ||
[Analyze grammar]

anyānyapi ca dānāni deyāni kṛṣṇatuṣṭaye |
svayaṃ tu pāraṇāṃ laḍḍukānāṃ kuryād vratī śubhām || 8 ||
[Analyze grammar]

evaṃ kṛtvā vrataṃ loke bhuktiṃ muktiṃ samāpnuyāt |
prasādya viṣṇuṃ vaikuṇṭhaṃ gacched devābhivanditaḥ || 9 ||
[Analyze grammar]

vaiśākhasya caturthyāṃ tu pūjyaḥ saṃkarṣaṇābhidhaḥ |
āvāhanādvisarjanaparyantaṃ vividhaṃ vidhim || 10 ||
[Analyze grammar]

kṛtvā saṃpūjayed devaṃ gaṇeśaṃ bhojayed bahu |
śaṃkhadānaṃ tathā cānyaddānaṃ kuryād yathābalam || 11 ||
[Analyze grammar]

tena puṇyena vratakṛd bhūtvā divyavapurdharaḥ |
prāpya saṃkarṣaṇaṃ lokaṃ modate bahukalpakam || 12 ||
[Analyze grammar]

jyeṣṭhaśuklacaturthyāṃ tu pūjyaḥ pradyumna īśvaraḥ |
ṣoḍaśabhirupacāraiḥ pūjayitvā gaṇādhipam || 13 ||
[Analyze grammar]

phalaṃ mūlaṃ jalaṃ dūrvāṃ datvā vai bhāvato vratī |
tena puṇyena saṃyāti prādyumnaṃ svargameva vai || 14 ||
[Analyze grammar]

āṣāḍhasya caturthyāṃ tu pūjanīyo'niruddhakaḥ |
āvāhanātsamārabhya visarjanāntamarcanam || 15 ||
[Analyze grammar]

kuryād vividhapuṣpādyaiḥ phalairbhojyādibhistathā |
dadyād dānāni bahūni kuryānnīrājanādikam || 16 ||
[Analyze grammar]

kṣamāṃ ca prārthayed dāne'lābupātrāṇi tumbikā |
kāṣṭhapātrāṇyapi dadyāt sādhave nyāsine vratī || 17 ||
[Analyze grammar]

evaṃ kṛtvā vratī yāyādaniruddhālayaṃ param |
caturmūrtivratānyevaṃ kṛtvā dvādaśa vatsarān || 18 ||
[Analyze grammar]

mahadudyāpanaṃ kuryānmaṇḍape maṇḍale śubhe |
suvarṇasya ghaṭaṃ nyasya paṃcaratnādisaṃyutam || 19 ||
[Analyze grammar]

pañcāyatanaṃ gāṇeśaṃ vinyasya vidhinā tataḥ |
pūjanaṃ ṣoḍaśavastūttamaiḥ kuryād vratī janaḥ || 20 ||
[Analyze grammar]

gītavāditranirghoṣairvedamantraiḥ stavaistathā |
homairjapaistathā bhojyairvastudānādibhistathā || 21 ||
[Analyze grammar]

mahotsavaṃ śubhaṃ kuryādgaṇeśakṛṣṇatuṣṭaye |
evaṃ vodyāpane jāte pūrṇaṃ vrataphalaṃ bhavet || 22 ||
[Analyze grammar]

bhuktiṃ muktiṃ svayaṃ kṛṣṇo dadātyatra paratra ca |
yadyadicchati vratakṛt svargaṃ sarvamavāpnuyāt || 23 ||
[Analyze grammar]

anyajjyeṣṭhacaturthyāṃ tu satīvratamudāhṛtam |
brāhmadakṣādasiknyāṃ vai satī jātā purā yataḥ || 24 ||
[Analyze grammar]

satījanmotsavaṃ kuryād vratī tvekānnamityapi |
phalaṃ vā copavāsaṃ vā mahat kuryācca pūjanam || 25 ||
[Analyze grammar]

evaṃ satīvrataṃ kṛtvā datvā dānāni viṣṇave |
vratī gaṇapatermāturloke modeta tatsamam || 26 ||
[Analyze grammar]

tathā''ṣāḍhacaturthyāṃ tu vrataṃ cānyad bhavecchubham |
rathantarā''hvakalpasyā''dyabhūtaṃ vai dinaṃ yataḥ || 27 ||
[Analyze grammar]

śraddhāpūtena manasā kalpaṃ rathantarāhvayam |
kālarūpaṃ kṛṣṇarūpaṃ gaṇeśaṃ vā prapūjayet || 28 ||
[Analyze grammar]

ekabhuktaṃ vrataṃ kuryāt phalaṃ svargaṃ labhed vratī |
śrāvaṇasya caturthyāṃ tu prage madhye niśāmukhe || 29 ||
[Analyze grammar]

śrīgaṇeśaṃ pūjayedvai sarvavidhiprapūrvakam |
candrodaye tathā jāte punastaṃ pūjayed vratī || 30 ||
[Analyze grammar]

arghyaṃ dadyād bhojanādi sindūrādi samarpayet |
lambodaraṃ caturbāhuṃ trinetraṃ raktapāṇḍuram || 31 ||
[Analyze grammar]

naikaratnavibhūṣāḍhyaṃ prasannāsyaṃ vicintayet |
āvāhanādibhiḥ sarvairupacāraiḥ samarcayet || 32 ||
[Analyze grammar]

naivedye modakān dadyād gaṇeśatuṣṭidān vratī |
evaṃ vrataṃ vidhāyaiva bhuktvā prasādamodakān || 33 ||
[Analyze grammar]

rātrau bhūśayanaṃ kuryātprātaḥ samarcayetpunaḥ |
dānāni dadyād bahūni gaṇeśakṛṣṇatuṣṭaye || 34 ||
[Analyze grammar]

vratasyā'sya pratāpena kāmān labdhvā manogatān |
pare loke paraṃ sthānaṃ gaṇeśapadamāpnuyāt || 35 ||
[Analyze grammar]

tasmātkāryaṃ prayatnena kāmānsarvānabhīpsatā |
nānena sadṛśaṃ tvanyat vidyate vratamuttamam || 36 ||
[Analyze grammar]

asminneva dine lakṣmi dūrvāgaṇeśapūjanam |
kartavyaṃ tadvidhānaṃ te vadāmi pūrṇapuṇyakṛt || 37 ||
[Analyze grammar]

suvarṇasya gaṇādhyakṣaṃ vidhāya tāmrapātrake |
sthāpayitvā ca tatpātraṃ sarvatobhadramaṇḍale || 38 ||
[Analyze grammar]

nyasyet tadveṣṭitaṃ kuryād raktāmbareṇa vai tataḥ |
pūjayedraktakusumaiḥ patraiḥ pañcabhireva ca || 39 ||
[Analyze grammar]

bilbapatramapāmārgaḥ śamī dūrvā haripriyā |
etatpatraiśca kusumaiḥ pūjayet satphalādibhiḥ || 40 ||
[Analyze grammar]

bhojayenmodakādīni śubhāṃ dadyāttu dakṣiṇām |
arghyaṃ dadyādupahāraṃ śayyāṃ sopaskarāṃ tathā || 41 ||
[Analyze grammar]

vighneśātmakagurave satkṛtya vinivedayet |
kṛtvaivaṃ pañcavarṣāṇi vrataṃ gaṇapateḥ śubham || 42 ||
[Analyze grammar]

bhuktveha bhogānakhilān lokaṃ gaṇapatervrajet |
iha loke bhavetsmṛddhaḥ pare loke mahāsukhaḥ || 43 ||
[Analyze grammar]

śrāvaṇe śukla pakṣe tu caturthyāṃ bhaumavāsare |
madhyāhne brahmaṇo nasto varāho jajña īśvaraḥ || 44 ||
[Analyze grammar]

varāharūpaṃ sauvarṇaṃ kṛtvā taṃ pūjayed vratī |
dhārayet tatra vāsāṃsi kausuṃbhāni ramāpatim || 45 ||
[Analyze grammar]

naivedye pāyasaṃ dadyādghaṭakāṃśca viśeṣataḥ |
varāhajanmapadyāni gāpayetpūjayettathā || 46 ||
[Analyze grammar]

ṣoḍaśā'bhisūpacāraistataḥ kuryāttu bhojanam |
narāṃgaṃ sūkarāsyaṃ ca caturbāhuṃ ca sāyudham || 47 ||
[Analyze grammar]

dharāṃ gṛhītvā dantāgre śobhantaṃ dānamācaret |
evaṃ kṛtvā vrataṃ viṣṇorvaikuṇṭhaṃ prāpnuyād vratī || 48 ||
[Analyze grammar]

athabhādracaturthyāṃ tu bahulādhenusadvratam |
gaṇeśo'pi samutpannaḥ pārvatīśayane sutaḥ || 49 ||
[Analyze grammar]

gaṇeśasya vrataṃ cāpi prakṛṣṭotsavapūrvakam |
kartavyaṃ vidhinā lakṣmi dinacatuṣṭayātmakam || 50 ||
[Analyze grammar]

haritavallikāvṛkṣaśākhākadalītoraṇaiḥ |
maṇḍapaḥ śobhanaḥ kāryaḥ sarvatobhadramaṇḍalam || 51 ||
[Analyze grammar]

kartavyaṃ ca gaṇeśo'pi mṛdā vā dhātunāpi vā |
suvarṇena ca raupyeṇa tāmreṇa maṇinā'pi vā || 52 ||
[Analyze grammar]

kartavyaścāpi sindūrakuṃkumādibhirityam |
śobhanīyastathā pūjanīyaḥ ṣoḍaśavastubhiḥ || 53 ||
[Analyze grammar]

nityaṃ rātrau pūjanīyo vratinā laḍḍukādibhiḥ |
toṣaṇīyaśca nityaṃ saḥ prārthanīyaḥ sukhāptaye || 54 ||
[Analyze grammar]

dānaṃ deyaṃ ca vividhaṃ naktabhojī vratī bhavet |
ante visarjanaṃ vārṣuṃ kāryaṃ gaṇapatermudā || 55 ||
[Analyze grammar]

evaṃ kṛtvā vrataṃ bhuktiṃ muktiṃ vai prāpnuyād vratī |
pūrṇe varṣe gate māturājñayā śraddhayā tathā || 56 ||
[Analyze grammar]

gaṇeśena kṛtā pradakṣiṇā goratra vai dine |
tasmādvratamidaṃ proktaṃ bahulādhenusaṃjñakam || 57 ||
[Analyze grammar]

pūjanīyā'tra yatnena sraggandhayavasādibhiḥ |
tataḥ pradakṣiṇāṃ kuryācchaktaśceddānamācaret || 58 ||
[Analyze grammar]

aśaktaḥ punaretāṃ tu namaskṛtya visarjayet |
paṃcābdaṃ vā daśābdaṃ vā ṣoḍaśābdamathāpi vā || 59 ||
[Analyze grammar]

vrataṃ kṛtvodyāpanaṃ ca dhenuṃ datvā payasvinīm |
vrataṃ samāpayetpatnīṃ padminīmāpnuyātphalam || 60 ||
[Analyze grammar]

atra bhogānparān bhuktvā satkṛto devatāgaṇaiḥ |
patnyā putrādinā sākaṃ golokaṃ samavāpnuyāt || 61 ||
[Analyze grammar]

atra śuklacaturthyāṃ vai siddhivaināyakavratam |
kartavyaṃ śrīgaṇeśasya pūjanaṃ vratinā''darāt || 62 ||
[Analyze grammar]

āvāhanādibhiḥ sarvairupacāraiśca modakaiḥ |
ekāgramanasā dhyāyed gaṇeśaṃ siddhināyakam || 63 ||
[Analyze grammar]

viśvakarmasutāyāśca ṛddheḥ siddheśca nāyakaḥ |
vivāhenā'dya saṃjāto gaṇeśaḥ siddhināyakaḥ || 64 ||
[Analyze grammar]

tasmāttaṃ pūjayedekadantaṃ suvarṇasannibham |
pāśāṃkuśadharaṃ devaṃ gajavaktraṃ caturbhujam || 65 ||
[Analyze grammar]

śūrpakarṇaṃ sindūrādicarcitaṃ tundilaṃ śubham |
dhyātvā cārghyaṃ samarpyaiva punaśca pūjayed vratī || 66 ||
[Analyze grammar]

ekaviṃśatipatrāṇi tvekaviṃśatināmabhiḥ |
samarpayet vratī tāni nāmāni ca yathā śṛṇu || 67 ||
[Analyze grammar]

sumukhāya śamīpatraṃ gaṇādhīśāya bhṛṃgajam |
umāputrāya bailvaṃ tu dūrvāṃ gajamukhāya ca || 68 ||
[Analyze grammar]

lambodarāya badarīṃ dhattūraṃ harasūnave |
śūrpakarṇāya tulasīṃ vakratuṇḍāya śiṃbijam || 69 ||
[Analyze grammar]

apāmārgaṃ guhabhrātre bārhataṃ tvekadantine |
herambāya tu sindūraṃ caturhotre tu patrajam || 70 ||
[Analyze grammar]

sarveśvarāya śāntāyā'gastyapatraṃ pradāpayet |
gandhapuṣpākṣatadūrvāpatrayugmaṃ samarpayet || 71 ||
[Analyze grammar]

modakapañcakaṃ dadyājjalaṃ miṣṭaṃ samarpayet |
datvā tāmbūlakaṃ natvā samprārthya ca visarjayet || 72 ||
[Analyze grammar]

mūrtiṃ sopaskarāṃ haimīṃ gurave brāhmaṇāya bā |
arpayed dakṣiṇāṃ dadyānmodakādīni bhojayet || 73 ||
[Analyze grammar]

ekaṃ kṛtvā vrataṃ pañcavarṣāṇi mānavo bhuvi |
upāsya labhate kāmānehikānpāralaukikān || 74 ||
[Analyze grammar]

asyāṃ caturthyāṃ candraṃ tu na paśyedvai kathaṃcana |
paśyan mithyābhiśāpaṃ tu prāpnuyānnātra saṃśayaḥ || 75 ||
[Analyze grammar]

atastaddoṣanāśāya mantraṃ tu śāśvataṃ paṭhet |
hato hiraṇyakaśipurnṛsiṃhena niśāmukhe || 76 ||
[Analyze grammar]

śarabheṇa hataḥ siṃhaḥ śarabhaḥ śaṃkaro'bhavat |
śaṃkareṇa dhṛtaścandro mithyāśāpaṃ haro haret || 77 ||
[Analyze grammar]

ityuccārya na vai mithyākalaṃko jāyate jane |
namaskuryācchivaṃ candraśekharaṃ bhāvasaṃyutaḥ || 78 ||
[Analyze grammar]

iṣaśuklacaturṣyāṃ tu kapardīśaṃ vināyakam |
pauruṣeṇa tu sūktena pūjayedupacārakaiḥ || 79 ||
[Analyze grammar]

tāṇḍulān baṭave dadyād gandhapuṣpārcitāya ca |
kapardigaṇanātho'sau prīyatāṃ taṇḍulārpaṇaiḥ || 80 ||
[Analyze grammar]

bhuktimuktiprado me'stu gaṇeśaḥ kṛṣṇarūpadhṛk |
evaṃ kṛtvā vrataṃ dehī dhruvaṃ golokamāpnuyāt || 81 ||
[Analyze grammar]

caturthyāṃ kārtike śukle nāgavratamudāhṛtam |
sarpadaṃśādināśārtha kartavyaṃ sarvathā janaiḥ || 82 ||
[Analyze grammar]

prātarvrataṃ tu saṃkalpya dhenuśṛṅgajalaṃ śuci |
pītvā snātvā'tha madhyāhne śaṃkhapālādipannagān || 83 ||
[Analyze grammar]

śeṣaṃ tvāhvānapūrvaiśca pūjayedupacārakaiḥ |
dugdhenā''pyāyanaṃ kuryād dugdhaṃ dadyācca bhogine || 84 ||
[Analyze grammar]

kṛte nāgavrate tvevaṃ na vai daśanti pannagāḥ |
nopadravanti viṣāṇi brahmaṇo varadānataḥ || 85 ||
[Analyze grammar]

sarpānprāha purā brahmā kārtike vaḥ prapūjakān |
mā daśantu iti te'pi naiva daśanti pūjakān || 86 ||
[Analyze grammar]

kārtikakṛṣṇacaturthyāṃ karakākhyaṃ vrataṃ smṛtam |
strīṇāmevā'dhikāro'tra kartavyaṃ tābhireva tat || 87 ||
[Analyze grammar]

snātvā dehamalaṃkṛtya pūjayed gaṇanāyakam |
āvāhanātsamārabhya sarvaṃ vai vidhinā caret || 88 ||
[Analyze grammar]

tadagre pūrṇapakvānnaṃ vinyasyet karakān daśa |
kalaśān vā jalapūrṇān nyasyed daśa tadagrataḥ || 89 ||
[Analyze grammar]

devo me prīyatāmevamuccāryaiva samarpayet |
suvāsinībhyaḥ kalaśān dadyācca daśaśaṃkhyakān || 90 ||
[Analyze grammar]

miṣṭānnāni pradadyācca tataścandrodaye sati |
datvā'rghyaṃ vidhinā nārī bhuñjīta miṣṭameva ha || 91 ||
[Analyze grammar]

dugdhapūrṇaṃ jalapūrṇaṃ ghaṭaṃ dadyād dvijātaye |
sapūgā'kṣataratnāḍhyaṃ vratasya paripūrtaye || 92 ||
[Analyze grammar]

evaṃ kṛtvā vrataṃ nārī ṣoḍaśadvādaśābdakam |
udyāpanaṃ vidhāyā'tha vrataṃ samāpayettataḥ || 93 ||
[Analyze grammar]

yāvajjīvaṃ tu vā nāryā kāryaṃ saubhāgyavāñchayā |
vratenā'nena sadṛśaṃ strīṇāṃ saubhāgyadāyakam || 94 ||
[Analyze grammar]

nānyadvai vidyate loke kartavyaṃ tatprayatnataḥ |
maṃgalo grahavaryaśca pṛthivyāḥ suta eva yaḥ || 95 ||
[Analyze grammar]

asyāṃ tithau śaṃkarasya bindorutpanna eva saḥ |
aṃgārakaṃ vrataṃ tasmātkartavyaṃ śreya icchatā || 96 ||
[Analyze grammar]

maṃgalaḥ sarvadā tasya bhadraṃ bhadraṃ dadāti vai |
ekabhuktaṃ ca vā naktaṃ vrataṃ kartavyamādarāt || 97 ||
[Analyze grammar]

maṃgalasya tathā pūjā japaḥ kartavya iṣṭadaḥ |
raktaratnapradānaṃ ca raktavastrādidānakam || 98 ||
[Analyze grammar]

raktagodhūmadānaṃ ca kartavyaṃ vratinā tadā |
raktatilapradānaṃ ca sarvasmṛddhikaraṃ bhavet || 99 ||
[Analyze grammar]

mārgaśuklacaturthyāstu varṣaṃ yāvad vratī janaḥ |
kṣapayedekabhaktena naktena vatsarāntaram || 100 ||
[Analyze grammar]

ayācitena tṛtīyamupavāsaiścaturthakam |
evaṃ catvāri varṣāṇi vrataṃ kuryādatandritaḥ || 101 ||
[Analyze grammar]

vināyakavrataṃ tvetatkāśyāṃ vināyakodbhavān |
ṣoḍaśavastusaṃpūjyaḥ sarvāsu ca caturthīṣu || 102 ||
[Analyze grammar]

dadyād dānāni sarvāṇi yathāśakti yathādhanam |
vatsarānte vratānte vā mahadudyāpanaṃ caret || 103 ||
[Analyze grammar]

kārayecchrīgaṇapatiṃ mūṣakaṃ kānakaṃ ratham |
yadvā tu tāmrajaṃ sarvaṃ kāṣṭhajaṃ mṛttikākṛtam || 104 ||
[Analyze grammar]

yathāyogyaṃ kārayitvā yadvā padma supatrakam |
yadvā tu sarvatobhadramaṇḍalaṃ dhānyanirmitam || 105 ||
[Analyze grammar]

madhye yogyaṃ ghaṭaṃ nyasya tāmrasthālyanvitaṃ śubham |
pūrayettaṇḍulaistatra sthāpayecca vināyakam || 106 ||
[Analyze grammar]

āvāhanādibhiḥ snānaiḥ sindūracandanādibhiḥ |
dūrvāpuṣpāmbarabhūṣādhūpadīpasugandhakaiḥ || 107 ||
[Analyze grammar]

modakātmakanaivedyaiḥ phalaistāmbūlacarvaṇaiḥ |
dakṣiṇāstutikusumāṃjalibhirjāgaraistathā || 108 ||
[Analyze grammar]

pūjayettoṣayed devaṃ gītavādyakathānakaiḥ |
prabhāte śarkarāvrīhiyavaghṛtatilādibhiḥ || 109 ||
[Analyze grammar]

śrīphalaiḥ sarṣapaiḥ śvetairhomaṃ kuryād vidhānataḥ |
gaṇo gaṇādhipaścaiva kūṣmāṇḍastripurāntakaḥ || 110 ||
[Analyze grammar]

lambodaraikadantau ca rukmadaṃṣṭraśca vighnapaḥ |
brahmā yamo'tha varuṇaḥ somaḥ sūryo hutāśanaḥ || 111 ||
[Analyze grammar]

gandhamādī parameṣṭhītyevaṃ ṣoḍaśanāmabhiḥ |
tathā vakrasutuṇḍe'ti nāmato'ṣṭottaraṃ śatam || 112 ||
[Analyze grammar]

hūyādvai dahane bhaktyā hutvā pūrṇāhutiṃ caret |
dikpālān pūjayitvā'tha caturviṃśatibhūsurān || 113 ||
[Analyze grammar]

modakaiḥ pāyasaiḥ śākaiḥ pūrikābhiśca tarpayet |
ācāryāya tato dadyād dogdhrīṃ gāṃ vatsikāyutām || 114 ||
[Analyze grammar]

dakṣiṇāṃ ca yathāśakti bhūyasīṃ prārpayettathā |
anyebhyaścāpi dānāni dadyāt praṇamya bhūsurān || 115 ||
[Analyze grammar]

visṛjya bandhubhiḥ sārdhaṃ bhuñjīta prītamānasaḥ |
evaṃ vratamidaṃ kṛtvā bhuktvā bhogānihottamān || 116 ||
[Analyze grammar]

sāyujyaṃ prāpnuyād viṣṇorvināyakaprasādataḥ |
etad varavataṃ proktaṃ bhuktimuktiphalapradam || 117 ||
[Analyze grammar]

pauṣamāsacaturthyāṃ tu prapūjya tu vināyakam |
vipraikaṃ bhojayeccaiva modakairdakṣiṇāṃ diśet || 118 ||
[Analyze grammar]

evaṃkṛte vratī syādvai sarvasampattibhājanam |
māghaśuklacaturthyāṃ tu gaurīvratamanumattamam || 119 ||
[Analyze grammar]

gaurīpūjyā yoginīnāṃ gaṇaiḥ sākaṃ tu bhāvataḥ |
naraiḥ strībhiḥ kundapuṣpaiḥ raktapuṣpādibhistathā || 120 ||
[Analyze grammar]

raktasūtrairalaktakairdhūpairdīpaiḥ subhojanaiḥ |
sagūḍalaḍḍukaiścāpi kṣīreṇa pāyasena ca || 121 ||
[Analyze grammar]

pūjyāḥ saubhāgyavatyaśca nāryo viprāśca sādhavaḥ |
saubhāgyavṛddhaye tebhyo dātavyāni viśeṣataḥ || 122 ||
[Analyze grammar]

dānāni bhojanānyevāmbarāṇisatphalāni ca |
idaṃ gaurīvrataṃ lakṣmi saubhāgyārogyavardhanam || 123 ||
[Analyze grammar]

prativarṣaṃ prakartavyaṃ gauryāḥ kṛtaṃ punaḥ punaḥ |
ḍhuṇḍhivratamidaṃ bodhyaṃ gaṇeśastatra pūjyate || 124 ||
[Analyze grammar]

kāśyāṃ saḥ śāṃbhavānāṃ ḍhuṇḍhanārthaṃ tvāgataḥ sthitaḥ |
tannimittaṃ vrataṃ tvetat kartavyaṃ śreya icchatā || 125 ||
[Analyze grammar]

kuṇḍavrataṃ śāntivratalalitāvratamityapi |
tilavrataṃ tvetadeva kundavrataṃ ca kīrtitam || 126 ||
[Analyze grammar]

snāna dāna japā homastarpaṇaṃ yatkṛtaṃ bhavet |
sahasraguṇitaṃ tatsyād gaurīgaṇeśatoṣaṇāt || 127 ||
[Analyze grammar]

māghakṛṣṇacaturthyāṃ tu saṃkaṣṭahārakaṃ vratam |
upavāsaṃ prakurvīta vīkṣya candrodayaṃ tataḥ || 128 ||
[Analyze grammar]

mṛdā kṛtvā gaṇeśaṃ sāyudhaṃ savāhanaṃ śubham |
pīṭhe nyasya ca taṃ ṣoḍaśopacāraiḥ prapūjayet || 129 ||
[Analyze grammar]

modakāṃstilacūrṇaṃ ca saśarkaraṃ nivedayet |
arghyaṃ dadyāttāmrapātre raktacandanamiśritam || 130 ||
[Analyze grammar]

kuśān dūrvāḥ kusumānyakṣatān śamīdalān dadhi |
dadyādarghyaṃ tato visarjanaṃ kuryādatha vratī || 131 ||
[Analyze grammar]

bhojayed bhūsurān sādhūn sādhvīśca bālabālikāḥ |
vratī ca pāraṇāṃ kuryād dadyāddānāni bhāvataḥ || 132 ||
[Analyze grammar]

evaṃ kṛtvā vrataṃ smṛddhaḥ saṃkaṭaṃ naiva cāpnuyāt |
dhanadhānyasutāputraprapautrādiyuto bhavet || 133 ||
[Analyze grammar]

phālgunaśuklacaturthyāṃ ḍhuṇḍhirāja vrataṃ punaḥ |
prakartavyaṃ pūjanīyo gaṇaśaḥ sarvavastubhiḥ || 134 ||
[Analyze grammar]

tilapiṣṭaistilaiścaiva dānahomaprapūjanaiḥ |
toṣayitvā ḍhuṇḍhirājaṃ sarvasampattimāpnuyāt || 135 ||
[Analyze grammar]

sauvarṇaṃ gajavaktraṃ ca datvā dvijātaye dhanam |
bahubhogyānavāpnoti vratī nātra vicāraṇā || 1856 ||
[Analyze grammar]

yasminkasmin bhavenmāsi caturthī ravivārayuk |
maṃgalena yutā yadvā sā viśeṣaphalapradā || 137 ||
[Analyze grammar]

yāvatīṣu caturthīṣu vighneśaḥ kṛṣṇa eva ha |
pūjanīyastathā paṃcāyatanaṃ bhaktibhāvataḥ || 138 ||
[Analyze grammar]

udyāpanaṃ vrate kārya niyamaḥ saṃyamastathā |
brahmacaryaṃ rakṣitavyaṃ phalaṃ vai śāśvataṃ bhavet || 139 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne vārṣikacaturthīvrateṣu gaṇeśātmakavāsudevasaṃkarṣaṇapradyumnāniruddhavratasatījanmavratarathantarakalpavārāhajayantīgaṇeśajayantīgopradakṣiṇāsiddhivināyakavratanāgavratakarakāvratāṃgārakavratakāśīvināyakavrataḍhuṇḍirājavratā |
dīnāṃ nirūpaṇanāmaikonasaptatyadhikadviśatatamo'dhyāyaḥ || 269 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 269

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: