Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 267 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi dvitīyāyā vārṣikāṇi vratāni vai |
bhogamokṣobhau prāpnuvantīha mānavāḥ || 1 ||
[Analyze grammar]

caitraśukladvitīyāyāṃ brahmā vivāhito'bhavat |
sāvitryā saha lagnasyotsavaṃ kuryād vrataṃ tathā || 2 ||
[Analyze grammar]

mahāntaṃ maṇḍapaṃ kṛtvā sāvitryajau tu kānakau |
pūjayitvā sotsavau ca haviṣyānnaṃ prabhojayet || 3 ||
[Analyze grammar]

vratī syādekabhuktaśca sarvayajñaphalaṃ labhet |
kanyādānaṃ ca godānaṃ dadyāt sadvaibhave sati || 4 ||
[Analyze grammar]

phalaṃ labdhvā'khilānkāmānante brahmapadaṃ vrajet |
asminneva dine lakṣmi candro jātastu vāridheḥ || 5 ||
[Analyze grammar]

candravrataṃ hyataḥ kāryaṃ bhuktimuktiphalapradam |
samabhyarcya niśārambhe bālendumuditaṃ mudā || 6 ||
[Analyze grammar]

rūpyacandraṃ pradadyādvai dāne vipraṃ ca bhojayet |
kumudaiḥ pūjanīyaśca vipraścandrapratikṛtiḥ || 7 ||
[Analyze grammar]

arthanīyastathā candro dvitīyā jananīva me |
cullikāṃ bhrāṣṭrasaṃyuktāṃ vṛṣabhau dvau gavāṃ kulam || 8 ||
[Analyze grammar]

dhanadhānyayutaṃ gehaṃ samārogyaṃ janeṣu me |
samādiśatu me nityaṃ dvitīyeśa namo'stu te || 9 ||
[Analyze grammar]

bhavauṣadhyannadātā me tejovṛddhiṃ pradehi me |
bālapuṣṭikaro me'tra sarvadā sukhado bhava || 10 ||
[Analyze grammar]

asminneva dine tvaśvarūpātsūryāttu bālakau |
saṃjñānāmnyā svapatnyāṃ tvaśvinyāṃ dasrau babhūvatuḥ || 11 ||
[Analyze grammar]

aśvinībālakau vaidyau pūjanīyau vrataṃ hi tat |
kartavyaṃ tvekabhuktaṃ ca dāne tvauṣadhamiṣyate || 12 ||
[Analyze grammar]

suvarṇarajate netre pra dadyācca dvijātaye |
aśvinyā vājinaścāpi dānaṃ deyaṃ tu śaktitaḥ || 13 ||
[Analyze grammar]

aśvā'śvinīvrataṃ kāryaṃ puṃsā nāryā ca bhaktitaḥ |
aśvebhyaścaṇakā deyā vratī tvadyād ghṛtaṃ dadhi || 14 ||
[Analyze grammar]

vratametad dvādaśābdaṃ netrāśvadānapūrvakam |
kṛtvā syād bhūpatiśreṣṭhaścātirūpo nṛpāgraṇīḥ || 15 ||
[Analyze grammar]

rādhaśukladvitīyāyāṃ samārebhe tapo hyajaḥ |
tapovratamidaṃ kuryāt kṛtvā kamalamuttamam || 16 ||
[Analyze grammar]

brahmāṇaṃ tāpasaṃ tatra vinyasya pūjayed vratī |
saptadhānyānvitaṃ bhadraṃ maṇḍalaṃ kārayecca vā || 17 ||
[Analyze grammar]

tatra kuṃbhopari viśvasṛjaṃ vinyasya pūjayet |
kamaṇḍaluṃ tathā dhautraṃ valkalaṃ cāsanaṃ tathā || 18 ||
[Analyze grammar]

phalāni bhojanaṃ dadyātpāduke brahmasūtrakam |
godānaṃ tvanyadānāni dadyād viprāya sādhave || 19 ||
[Analyze grammar]

viṣṇulokamavāpnoti bhuktvā bhogānmanoramān |
jyeṣṭhaśukladvitīyāyāṃ bhāskaro dyumaṇirmahān || 20 ||
[Analyze grammar]

samudbhūto harernetrāt dyotayan bhuvanatrayam |
caturvaktrasvarūpaṃ ta gāyatrīsahitaṃ harim || 21 ||
[Analyze grammar]

sarathāśvā'ruṇaṃ sūryaṃ samabhyarcya vidhānataḥ |
ekabhuktaṃ vrataṃ kṛtvā bhojayitvā'rbhakān sataḥ || 22 ||
[Analyze grammar]

svarṇasūryapradānaṃ ca hiraṇyārpaṇamityapi |
kṛtvā vratī susamṛddhaṃ bhāskaraṃ lokamāpnuyāt || 23 ||
[Analyze grammar]

aṣāḍhaśukladvitīyā proktaṃ saṃkarṣaṇaṃ vratam |
rāmarūpeṇa jāto'tra śeṣanārāyaṇaḥ svayam || 24 ||
[Analyze grammar]

bhadrakayā samaṃ rāmaṃ devā vai prathame yuge |
rathaṃ tvārohayitvā ca parikramya purādikam || 25 ||
[Analyze grammar]

jalāśayāntikaṃ gatvā pupūjustamanantakam |
tato vai mānavaiḥ sarvaiḥ kāraṇīyo mahotsavaḥ || 26 ||
[Analyze grammar]

tadante devabhavane sthāpayitvā yathāvidhi |
ārārtrikaṃ namaḥ kuryād brāhmaṇān bhojayed bahūn || 27 ||
[Analyze grammar]

sataśca bhojayetsādhvīrbālān dāne halādikam |
rathadānaṃ tathā kṣetragrāmadānādikaṃ caret || 28 ||
[Analyze grammar]

śrāvaṇaśukladvitīyā viśvakarmavrataṃ śubham |
viśvakarmā svapityatra hyaśokaśayanaṃ vratam || 29 ||
[Analyze grammar]

mūrtiṃ caturmukhīṃ patnīyutāṃ śayyāsthitāṃ śubhām |
kṛtvā viśvakarmaṇaśca prapūjya jagatāṃ patim || 30 ||
[Analyze grammar]

prārthayed viśvakarmāṇaṃ bhagavantaṃ jagatkaram |
śrīvatsadhārin śrīkānta śrīvāsa śrīpate prabho || 31 ||
[Analyze grammar]

gārhasthyaṃ bhavanādyaṃ ca mā nāśaṃ yātu me vibho |
dharmārthakāmamokṣāṇāṃ viyogo mā'stu me kvacit || 32 ||
[Analyze grammar]

gṛhadānaṃ tathā patnīdānaṃ candrārdhadānakam |
kanyādānaṃ suvarṇāderdānaṃ kuryād vrate'tra vai || 33 ||
[Analyze grammar]

bhādraśukladvitīyāyāmindrajanmā'bhavad yataḥ |
indraṃ hariṃ prapūjyaiva sarvakratuphalaṃ laset || 34 ||
[Analyze grammar]

tatputraśca jayantyākhyaḥ śacī vimānamityapi |
sarvaṃ vai kānakaṃ kṛtvā vajraṃ dhanuśca mārgaṇam || 35 ||
[Analyze grammar]

gajaṃ svarṇamayaṃ kṛtvā pūjayitvā vidhānataḥ |
sarvaṃ vai gurave dadyādekabhukto vratī bhavet || 36 ||
[Analyze grammar]

evaṃ kṛtvā vratī svargaṃ mahendrālayamityatha |
prāpnuyāccirakālaṃ ca muktiṃ vairājalokagām || 37 ||
[Analyze grammar]

āśvinaśukladvitīyāvrataṃ durgākṛtaṃ matam |
dānaṃ pradattametasyāmanantaphaladaṃ bhavet || 38 ||
[Analyze grammar]

ūrjaśukladvitīyāyāṃ yamo yamunayā purā |
bhojitaḥ pūjito bhrātrā svagṛhe bahumiṣṭakaiḥ || 39 ||
[Analyze grammar]

vrataṃ yamadvitīyāyāḥ kuryāt svasā gṛhe gṛhe |
puṣṭivivardhanaṃ cedaṃ bhaginyālayabho janam || 40 ||
[Analyze grammar]

bhuktvā bhrātrā'mbarabhūṣāḥ svasre deyā dhanādayaḥ |
tena svayaṃ bhavetsvarṇadhanadhānyaprapūritaḥ || 41 ||
[Analyze grammar]

asyāṃ tithau yamunayā yamarājaḥ prabhojitaḥ |
tasyāṃ svasurhastatalāt sauhṛdena bhunakti yaḥ || 42 ||
[Analyze grammar]

sa bhrātā svarṇaratnādidhanadhānyādimān bhavet |
dānaṃ svasre bhṛśaṃ deyaṃ svasrīyāyā'pi mudrikāḥ || 43 ||
[Analyze grammar]

mārgaśukladvitīyāyāṃ pitarastvaryamādayaḥ |
samutpannā brahmadehāt pitṛśrāddhavrataṃ hi tat || 44 ||
[Analyze grammar]

prātaḥ prapūjanaṃ sūryanārāyaṇasya kārayet |
madhyāhnottarakāle tu śrāddhaṃ kuryācca tarpaṇam || 45 ||
[Analyze grammar]

pitṝṇāṃ pūjanaṃ caiva kārayet piṇḍamarpayet |
vratakartā bhavennaktabhojī dāne tu dhānyakam || 46 ||
[Analyze grammar]

bhojanaṃ bhūsurāyāpi dadyād vastrādikaṃ tathā |
godānaṃ ca yathāśakti kartavyaṃ vratinā tadā || 47 ||
[Analyze grammar]

vṛddhānsarvānpūrvajān saṃsmṛtya dvijāya vai namaḥ |
kuryādārogyamāpnuyāllabhate putrapautrakān || 48 ||
[Analyze grammar]

pauṣaśukladvitīyāyāmutpannāḥ kāmadhenavaḥ |
kāmadhenuvrataṃ kāryaṃ haviṣyāśī bhaved vratī || 49 ||
[Analyze grammar]

sarvakāmapradaṃ kuryād gośṛṃgodakamārjanam |
gośṛṃgodakamṛdbhyāṃ ca saṃsnāyāt pūjayecca gām || 50 ||
[Analyze grammar]

dadyāddānaṃ gavādīnāṃ dharmakāmārthasiddhaye |
tṛṇādikaṃ pradadyācca gavāṃ grāsādilabdhaye || 51 ||
[Analyze grammar]

bālendudarśanaṃ sāyaṃ prakuryāccārghyasarjanam |
bhavedevaṃ vratakartā godhano'tighano'pi ca || 52 ||
[Analyze grammar]

māghaśukladvitīyāyāṃ bhāskaro viśvakarmaṇā |
śāṇopari samanyastaḥ surūpaḥ kṛta eva vai || 53 ||
[Analyze grammar]

bhānurūpaṃ hariṃ tvatra pūjayedraktapuṣpakaiḥ |
raktairgandhaistathā svarṇamūrtiṃ nirmāya śaktitaḥ || 54 ||
[Analyze grammar]

tataḥ pūrṇaṃ tāmrapātraṃ godhūmaiścāpi taṇḍulaiḥ |
sūryāya cārpayed bhaktyā jalenā'rghyaṃ samarpayet || 55 ||
[Analyze grammar]

mūrtiṃ dadyād sādhave ca dānaṃ viprāya śaktitaḥ |
evaṃ kṛte vrate lakṣmi sākṣāt sūrya iva vratī || 56 ||
[Analyze grammar]

durāsado durādharṣo jāyate bhuvi bhūsuraḥ |
yadvā rājā prajāyeta cakravartī mahānnṛpaḥ || 57 ||
[Analyze grammar]

iha kāmānvarān bhuktvā yātyante ca raveḥ padam |
sarvadevastutastvante yāti vā brahmaṇaḥ padam || 8 ||
[Analyze grammar]

atha phālgunaśuklāyāṃ dvitīyāyāṃ svayaṃ haraḥ |
tapase prasthito haime śaile nārāyaṇāśrame || 59 ||
[Analyze grammar]

tato harasya sauvarṇīṃ kāryā mūrtirjaṭānvitā |
puṣpaiḥ śivaḥ samabhyarcyaḥ suśvetaiśca sugandhibhiḥ || 60 ||
[Analyze grammar]

puṣpairvitānakaḥ kāryaḥ puṣpālaṃkaraṇaiḥ śubhaiḥ |
naivedyairvividhairdhūpairdīpairnīrājanādibhiḥ || 61 ||
[Analyze grammar]

toṣaṇīyo mahādevo vratinā sukhalabdhaye |
evamabhyarcya deveśaṃ vratī vyādhivivarjitaḥ || 62 ||
[Analyze grammar]

dhanadhānyasmṛddhiyukto jīvedvarṣaśataṃ dhruvam |
vrateṣveteṣu homādi kāryaṃ yathādhanādikam || 63 ||
[Analyze grammar]

vahnireva pṛthaṅmāssu nānārūpo harervapuḥ |
pūjanīyo homakṛtā brahmacaryādi rakṣatā || 64 ||
[Analyze grammar]

yadvidhānaṃ dvitīyāsu śuklapakṣagatāsu vai |
proktaṃ tadeva kṛṣṇāsu kartavyaṃ vidhikovidaiḥ || 65 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne vārṣikadvitīyāvrateṣu brahmasāvitrīlagnacandrotpattyaśvinīkumārotpattibrahmatapaḥsūryotpattisaṃkarṣaṇarāmotpattiviśvakarmā'śoka |
śayanendrajanmadurgāvratayamayamunābhojanā'ryamapitrutpattikāmadhenūtpattisūryaśāṇollīḍhatāśaṃbhutapaitivratānāṃ nirūpaṇanāmā saptaṣaṣṭyadhikadviśatatamo'dhyāyaḥ || 267 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 267

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: