Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 266 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīlakṣmīruvāca |
vārṣikāṇāṃ vratānāṃ ca rūpaṃ vistarato vada |
yatkṛtvā mānavāścāpi prāpnuyurbhogamokṣaṇe || 1 ||
[Analyze grammar]

vinā''tmasādhanaṃ tvanyaddhruvaṃ duḥkhasaṃbhṛtam |
jñātvā yateta nityārthaṃ jano yathā ca tadvada || 2 ||
[Analyze grammar]

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi pravakṣyāmi pāvanāni dināni vai |
vratātmakāni sarvāṇi niḥśreyasapradāni hi || 3 ||
[Analyze grammar]

harestasya vibhūtīnāṃ satāṃ yogācca sarvathā |
kālo'pi divyatāṃ yāti vratātmā muktido bhavet || 4 ||
[Analyze grammar]

yasyāṃ tithau vrataṃ yasya yatphalaṃ pūjanaṃ yathā |
yadvidhānaṃ ca kartavyaṃ tatsarvaṃ pravadāmi te || 5 ||
[Analyze grammar]

caitre māsi jagatsarvaṃ śuklapakṣe tu viśvasṛṭ |
dināraṃbhe pratipadi sasarjaitaccarācaram || 6 ||
[Analyze grammar]

tatra pratipadi kāryā mahāśāntiḥ sukhapradā |
sarvotpātapraśamanī dhanasaubhāgyadāyinī || 7 ||
[Analyze grammar]

āyuḥpuṣṭipradā ceyaṃ lokadvayasukhapradā |
kuṇḍaṃ ca maṇḍapaṃ tatra kārayitvā śubhe sthale || 8 ||
[Analyze grammar]

vahnivapurdharaṃ brahmāṇaṃ vai samarcayet vratī |
pādyārghyapuṣpadhūpaiśca vastrālaṃkārabhojanaiḥ || 9 ||
[Analyze grammar]

homairbalyupahāraiśca sādhusādhvīpratarpaṇaiḥ |
pūjanīyo viśeṣeṇā'kṣatacandanasadrasaiḥ || 10 ||
[Analyze grammar]

suvarṇapratimāṃ kṛtvā brahmāṇaṃ saṃprapūjayet |
ṣoḍaśottamakaraṇairbhojanairvividhaistathā || 11 ||
[Analyze grammar]

caturmukhaṃ caturhastaṃ dvipādaṃ vedahastakam |
kamaṇḍalukaraṃ devaṃ brahmāṇaṃ tvabhipūjayet || 12 ||
[Analyze grammar]

ārārtrikottaraṃ devaṃ prārthayedvratakṛnnaraḥ |
vrate phalādikaṃ bhuñjyādathavaikānnamityapi || 13 ||
[Analyze grammar]

brahmacaryaṃ rakṣayecca dadyād dānāni bhūriśaḥ |
prārthayed vedhasaṃ putrapautravaṃśapravṛttaye || 14 ||
[Analyze grammar]

mūrtidānaṃ tu gurave dadyādajasvarūpiṇe |
kanyādānamapi dadyād vratī saṃkalpapūrvakam || 15 ||
[Analyze grammar]

vaṃśavṛddhikaraṃ tvetadvrataṃ sarvasukhapradam |
kṛtvauṃkāranamaskāraṃ kuśodakatilā'kṣataiḥ || 16 ||
[Analyze grammar]

savastraṃ sahiraṇyaṃ ca miṣṭānnaṃ ca gavādikam |
anyaccāpi yathāśaktidhanaṃ dadyāddvijātaye || 17 ||
[Analyze grammar]

dakṣiṇāṃ vedaviduṣe vratasaṃpūrtihetave |
etadbrāhmavrataṃ proktaṃ kartavyaṃ kāmanārthibhiḥ || 18 ||
[Analyze grammar]

asyāmeva tithau tadvat sarasvatīvrataṃ śubham |
kartavyaṃ saphalāhāraṃ yadvaikāhāramityapi || 19 ||
[Analyze grammar]

brahmaṇo vadanātprātaḥ samutpannā hi śāradā |
dvādaśādhikavarṣīyā savīṇā samayūrakā || 20 ||
[Analyze grammar]

nīlasvarṇamahāmūlyaśāṭikadisamanvitā |
kartavyā sūjjvalā mūrtiḥ pūjanīyā vidhānataḥ || 21 ||
[Analyze grammar]

prātaḥ sampūjya sā devī ṣoḍaśādikavastubhiḥ |
prārthanīyā brahmavidyālabdhaye vratinā tataḥ || 2 |||| 2 ||
[Analyze grammar]

dugdhapākastu naivedye tvarpaṇīyaśca pūrikāḥ |
taddine kṣīrapākaśca bhojanīyo vratārthinā || 23 ||
[Analyze grammar]

dvitīye divase vidyā''raṃbharaṇīyā'rthadā bhavet |
dānāni vividhānyeva dadyācchrīgurave vratī || 24 ||
[Analyze grammar]

svarṇasarasvatīmūrtiṃ dadyācchrīgurave tataḥ |
vidyā me rasanāgre tu nartakī syāttadarthayet || 25 ||
[Analyze grammar]

visarjayecca dānāni dadyācchaktyanusārataḥ |
viprānsādhūnpaṇḍitāṃśca bhojayetpūjayed vratī || 26 ||
[Analyze grammar]

vaiśākhe śuklapakṣe tu pratipadyabdhimanthane |
kriyamāṇe surairdaityaiḥ prātaḥ kūrmo'bhavaddhariḥ || 27 ||
[Analyze grammar]

sauvarṇaṃ kūrmarūpaṃ tu vāsudevaṃ samarcayet |
uttarāṃgaṃ narākāraṃ pūrvāṃgaṃ kūrmarūpadhṛk || 28 ||
[Analyze grammar]

śaṃkhaṃ gadāṃ bhujayostu dadyānmodakabhojanam |
śarkarāṃ dadhi ciñcvādyā vāri miṣṭaṃ samarpayet || 29 ||
[Analyze grammar]

utsavaṃ tu mahāntaṃ vai kuryātkūrmakathānakam |
evaṃ vratī vrataṃ kṛtvā bhuktiṃ muktiṃ samāpnuyāt || 30 ||
[Analyze grammar]

atha jyeṣṭhe site pratipadi druṃ karavīrakam |
svargodyānāt pṛthivyāmāgataṃ prātaḥ prapūjayet || 31 ||
[Analyze grammar]

raktatantuparīdhānaṃ dadyād dhūpaṃ vilepanam |
gandhākṣatān jalaṃ dadyānnāraṃgaṃ bījapūrakam || 32 ||
[Analyze grammar]

prarūḍhadhānyaṃ'kurakairabhyukṣya stavanaṃ caret |
karavīra mahābhāga phalāni yaccha sarvadā || 33 ||
[Analyze grammar]

saptadhānyāni saumyāni kusūleṣu vasantu me |
iti pradakṣiṇīkṛtya datvā ca dakṣiṇāṃ vratī || 34 ||
[Analyze grammar]

namaskṛtya jalaṃ datvā paścāt svaṃ bhavanaṃ vrajet |
evaṃ saṃpūjito vṛkṣo dhanaṃ dhānyaṃ dadāti vai || 35 ||
[Analyze grammar]

namaḥśukle pratipadi lakṣmībuddhipradāyakam |
dharmārthakāmamokṣāṇāṃ sampādakaṃ vrataṃ mahat || 36 ||
[Analyze grammar]

bhādraśuklapratipadi vrataṃ maunaṃ prakīrtitam |
śivaprapūjanaṃ kuryāt kuṃbhopari vidhānataḥ || 37 ||
[Analyze grammar]

sauvarṇaśivamūrtestvarcanaṃ ṣoḍaśavastubhiḥ |
phalāni miṣṭapakvāni dadyādviprāya ṣoḍaśa || 38 ||
[Analyze grammar]

pakvānnāni ca dānāni dadyācchivāya ṣoḍaśa |
dhenuṃ dadyāttathā'nyāni dadyād dānāni ṣoḍaśa || 39 ||
[Analyze grammar]

idaṃ kṛtvā vrataṃ lakṣmi devadevasya śūlinaḥ |
caturdaśābdaṃ dehāntaṃ bhuktabhogaḥ śivaṃ vrajet || 40 ||
[Analyze grammar]

āśvine śuklapratipadvrataṃ cā'śokasaṃjñakam |
aśokastu samāyātaḥ svargād bhuvi drumottamaḥ || 41 ||
[Analyze grammar]

aśokapūjanaṃ tatra kuryāt ṣoḍaśavastubhiḥ |
aśoko jāyate tena dhanadhānyaprapūritaḥ || 42 ||
[Analyze grammar]

vratānte dvādaśe varṣe mūrtiṃ cā'śokaśākhinaḥ |
samarpya gurave bhaktyā viṣṇuloke sukhī bhavet || 43 ||
[Analyze grammar]

aśokaphalavattasya prajā aśokakārikāḥ |
sukhadāśca dhanāḍhyāśca phalanti phaladā bhuvi || 44 ||
[Analyze grammar]

asyāmeva pratipadi navarātraṃ samācaret |
navarātraṃ tvekabhuktaṃ vartayeccā'pyayācitam || 45 ||
[Analyze grammar]

athavopavasennityaṃ phalaṃ vā bhakṣayed vratī |
pūrvāhṇe pūjayed durgāṃ ghaṭasthāpanapūrvakam || 46 ||
[Analyze grammar]

aṃkurāropaṇaṃ kuryād yavairgodhūmataṇḍulaiḥ |
pūjanaṃ paṭhanaṃ mālājapanaṃ tvanvahaṃ caret || 47 ||
[Analyze grammar]

mārkāṇḍeyakṛtaṃ stotraṃ paṭhennityaṃ śubhāvaham |
rātrau tu pūjanaṃ nityaṃ kuryātprajāgaraṃ tathā || 48 ||
[Analyze grammar]

kumārīpūjanaṃ kuryāt praśastaṃ bhojanādibhiḥ |
durgāmūrtiṃ sahasrāḍhyāṃ kuryāt sudhanavān janaḥ || 49 ||
[Analyze grammar]

antime divase sāyaṃ jale tāṃ tu visarjayet |
itthaṃ kṛtvā vrataṃ lakṣmi sarvasiddhyālayo bhavet || 50 ||
[Analyze grammar]

bhuktimuktipradā durgā bhavatyasya na saṃśayaḥ |
vittaśāṭhyaṃ balaśāṭhyaṃ vratinā kāryameva na || 51 ||
[Analyze grammar]

ūrje site pratipadi viṣṇuprītivivardhanam |
annakūṭotsavākhyaṃ vai vrataṃ kuryād viśeṣataḥ || 52 ||
[Analyze grammar]

ekottaraśatānyatra miṣṭānnāni nivedayet |
sarvāṇyapi ca śākāni śrāṇā bhājāśca patrikāḥ || 53 ||
[Analyze grammar]

vaṭikāḥ kandamūlāni daugdhāni śārkarāṇi ca |
bhakṣyabhojyapralehyānucoṣyāṇi vividhāni vai || 54 ||
[Analyze grammar]

arpayed brahmaṇe govardhanaṃ ca pūjayettathā |
nīrājayet tato bhojyaṃ prasādaṃ prāpnuyād vratī || 55 ||
[Analyze grammar]

annakūṭotsavakartā bhuktimuktī samāpnuyāt |
dhanadhānyarasavastrabhūṣāyānādisampadaḥ || 56 ||
[Analyze grammar]

asminneva dine prātaḥ pūjayed gāśca vatsakān |
vṛṣān vatsatarīścāpi haridrākuṃkumādibhiḥ || 57 ||
[Analyze grammar]

pauṣpairhāraiḥ śṛṃgaraṃgairnūtanairyavasādibhiḥ |
sampūjya khelayet tāṃśca kṛṣṇamandiracatvare || 58 ||
[Analyze grammar]

mārge site pratipadi śreṣṭhaṃ dhanavrataṃ matam |
kuryādvai dhanalābhāya naktaṃ viṣṇoḥ samarcanam || 59 ||
[Analyze grammar]

lakṣmīyuktasya sauvarṇīṃ mūrtiṃ vai kārayed vratī |
pūjayitvā tu tāṃ mūrtiṃ sannidhau vahnimaṇḍale || 60 ||
[Analyze grammar]

aṣṭottaraśataṃ homaṃ lakṣmīnāmnā samācaret |
raktavastrayugacchannāṃ viṣṇuyuktāṃ samarcayet || 61 ||
[Analyze grammar]

dadyācca gurave mūrtiṃ dānānyanyāni dāpayet |
evaṃ kṛtvā dhanairdhānyairlakṣmīpūrṇaḥ prajāyate || 62 ||
[Analyze grammar]

smṛddho bhūtvā dhūtapāpo viṣṇuloke mahīyate |
ekabhuktaṃ ca naktaṃ vā phalāhāraṃ cared vratī || 63 ||
[Analyze grammar]

pauṣaśuklapratipadi bhānuvratamanuttamam |
bhānuṃ ṣoḍaśavastvādyaiḥ pūjayed bhaktibhāvataḥ || 64 ||
[Analyze grammar]

dvādaśātmā'bhavatsūryo hyasminneva dine purā |
dvādaśātmānamādityaṃ sauvarṇaṃ gurave'rpayet || 65 ||
[Analyze grammar]

vratī sūryasamo bhūtvā svargaloke mahīyate |
sūryanetro bhavatyatra paratra vratakṛnnaraḥ || 66 ||
[Analyze grammar]

māghaśuklapratipadi vahnirjāto maheśvarāt |
vahnimabhyarcya vidhito vahnilokamavāpnuyāt || 67 ||
[Analyze grammar]

vahnimūrteḥ pradānaṃ ca homaṃ tilādibhistathā |
pūjanaṃ vandanaṃ sarvaṃ prakuryād vratavān janaḥ || 68 ||
[Analyze grammar]

phālgunaśuklapratipad dhūlidhūsarakaṃ vratam |
śaṃkareṇa prage tatra satīdehasamudbhavam || 69 ||
[Analyze grammar]

bhasma samantato liptaṃ dhūlidhūsarakaṃ vratam |
atastatra mahādevaṃ devadevaṃ digambaram || 70 ||
[Analyze grammar]

dhūlidhūsarasarvāṃgaṃ jalaiḥ saṃprokṣitaṃ vyadhāt |
tena tuṣṭo haraścāsmai svasāyujyaṃ prayacchati || 71 ||
[Analyze grammar]

sva dehaṃ ca tathā kuryād digambaraṃ sakardamam |
karmaṇā'nena santuṣṭo dadyācchaṃbhuḥ sukhālayam || 72 ||
[Analyze grammar]

phālgune phalgunīnakṣatrayoge tu naro hariḥ |
naranārāyaṇā''khyo'bhūnmūrtyāṃ vai dharmadevataḥ || 73 ||
[Analyze grammar]

dharmāśrame nibaddhāyāṃ dolāyāṃ tau samarcya ca |
devā āndolayāmāsurataḥ kāryo'tra cotsavaḥ || 74 ||
[Analyze grammar]

prātaḥ pūjāṃ prakurvīta naranārāyaṇaprabhoḥ |
upacāraiḥ ṣoḍaśabhistulasīvastracandanaiḥ || 75 ||
[Analyze grammar]

naivedye pāyasaṃ dadyād badarāṇi phalāni ca |
raṃgotsavaṃ tathā kṛtvā vratī bhuṃjīta pāraṇām || 76 ||
[Analyze grammar]

vaiśākhaśuklapratipad viṣṇujanmavrataṃ param |
tatra viṣṇuṃ samabhyarcya vairājasya sutaṃ śubham || 77 ||
[Analyze grammar]

viprān sādhūn bhojayecca dadyād dānāni bhūriśaḥ |
ekabhuktaṃ vrataṃ kuryād bhuktiṃ muktimavāpnuyāt || 78 ||
[Analyze grammar]

śucau śuklapratipadi brahmā jajñe jagadguruḥ |
tasyā'tra pūjanaṃ kāryaṃ deyaṃ dānaṃ suvarṇavat || 79 ||
[Analyze grammar]

ekabhaktaṃ vrataṃ kāryaṃ sarvasiddhipradaṃ bhavet |
satyalokapradaṃ tvante bhuktimuktipradaṃ bhavet || 80 ||
[Analyze grammar]

evaṃ pratipaddivase vārṣikāṇi vratāni te |
uktānyatra brahmacaryaṃ haviṣyānnaṃ phalapradam || 81 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne vārṣikapratipadvrateṣu jagatsarjanasarasvatījanmakūrmajanmakaravīrāgamanalakṣmīvratamaunavratā'śokavratanavarātrā'nnakūṭadhanavratadvādaśabhānuvratavahnyutpattisatībhasmadhūlīvratanaranārāyaṇajanmaviṣṇujanmabrahmajanmavratānāṃ |
kathananāmā ṣaṭṣaṣṭyadhikadviśatatamo'dhyāyaḥ || 266 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 266

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: