Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 268 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śrūyatāṃ ca tvayā lakṣmi tṛtīyāyā vratāni vai |
yāni kṛtvā naro nārī bhuktiṃ muktiṃ samāpnuyāt || 1 ||
[Analyze grammar]

caitraśuklatṛtīyāto gauryā tapaḥ sudāruṇam |
kṛtaṃ śaṃkaraprāptyarthaṃ gaurīvrataṃ hi tanmatam || 2 ||
[Analyze grammar]

caitraśuklatṛtīyāyāṃ gaurīṃ kṛtvā saśaṃkarām |
sauvarṇāṃ rājatīṃ vāpi tāmrīṃ vā mṛṇmayīṃ ca vā || 3 ||
[Analyze grammar]

abhyarcya gandhapuṣpādyairvastrairābharaṇaiḥ śubhaiḥ |
durvākāṇḍaiśca vidhivatsopavāsā tu kanyakā || 4 ||
[Analyze grammar]

varārthinī sutāputrārthinī bhartrarthinī tathā |
nīrājayenmahāgaurīṃ śāṃkarīṃ śaṃkarānvitām || 5 ||
[Analyze grammar]

punaḥ punaḥ praṇamyaiva prārthayenmanasi sthitam |
sapta navaikādaśa cādhikā vā dvijayoṣitaḥ || 6 ||
[Analyze grammar]

bhartṛmatīśca vā kanyā gaurīrūpā sulakṣaṇāḥ |
samāhūya bahumānapūrvakaṃ tu ca tāstataḥ || 7 ||
[Analyze grammar]

sindūrāṃ'janavastrādyairbhūṣābhiḥ prītamānasā |
vratakartrī pūkayettā tathā dānaiśca toṣayet || 8 ||
[Analyze grammar]

miṣṭānnāni piṇḍakādīn phalānyapi samarpayet |
evaṃ santoṣayitvā tāḥ vratinī phalamāpnuyāt || 9 ||
[Analyze grammar]

rātrau jāgaraṇaṃ kuryād vratasampūrtikāmyayā |
prātastāṃ ca punaḥ saṃpūjyā'rpayed gurave mudā || 10 ||
[Analyze grammar]

yadvā visarjayenmūrtiṃ tīrthe vāryāśaye kṣipet |
evaṃ dvādaśavarṣāṇi kṛtvā gaurīvrataṃ śubham || 11 ||
[Analyze grammar]

kanyā tu labhate śaṃbhusadṛśaṃ guṇinaṃ patim |
dhenūrdvādaśa saṃkalpya dadyādvratasya siddhaye || 12 ||
[Analyze grammar]

kimatra bahunoktena gaurī saubhāgyadāyinī |
strīṇāṃ yathā tathā nānyā vidyate bhuvanatraye || 13 ||
[Analyze grammar]

dhanaṃ putrānpatiṃ putrīṃ vidyāṃ siddhiṃ yaśaḥ sukham |
dadāti sarvameveṣṭaṃ gaurī vratena toṣitā || 14 ||
[Analyze grammar]

pārvatyā prabhayā lakṣmyā māṇikyā ramayā kṛtam |
vrataṃ labdhaḥ patirīśaḥ kṛṣṇo dhvajadhanuḥkaraḥ || 15 ||
[Analyze grammar]

mīnatriśūlacakrasvastikacihnakaro hariḥ |
tasmādidaṃ vrataṃ rūpasaubhāgyabhogamuktidam || 16 ||
[Analyze grammar]

vaiśākhaśuklatṛtīyā tvakṣayatṛtīyāvratam |
tithistretāyugādyā sā kṛtasyā'kṣayakāriṇī || 17 ||
[Analyze grammar]

atra tretāyugaṃ svarṇamūrtirūpaṃ vidhāya ca |
yadvā lakṣmīyutaṃ kṛṣṇaṃ nārāyaṇaṃ samarcayet || 18 ||
[Analyze grammar]

puṣpadhūpavilepādyairgaṃgāvārbhistathā'kṣataiḥ |
vividhairbhojanaiścaiva toṣayecchrījagadgurum || 19 ||
[Analyze grammar]

saktūn saṃbhojayed viprān vratītvekādano bhavet |
evaṃ kṛtavidhestasya vratito'nāśanaṃ phalam || 20 ||
[Analyze grammar]

kāryā''rambhopi saphalo nirvighno yāti pūrṇatām |
naro nārī vrataṃ cāsmin kṛtakāryatvamāpnuyāt || 21 ||
[Analyze grammar]

vaiśākhasya site pakṣe tṛtīyāyāṃ punarvasau |
jamadagnigṛhe prādurāsītparaśudhṛk hariḥ || 22 ||
[Analyze grammar]

asmin rāmaṃ saparaśu sauvarṇaṃ kārayed vratī |
madhyāhne tu mahāpūjāṃ kṛtvā kurvīta bhojanam || 23 ||
[Analyze grammar]

ita ārabhya nityaṃ ca jyeṣṭhapūrṇā'vadhiṃ prabhum |
dhārayed gandhavāsāṃsi vāsāṃsi ca sitānyapi || 24 ||
[Analyze grammar]

uśīratālavṛntaiśca vejayetpratyahaṃ prabhum |
naivedye śarkarāyuktaṃ dadyādāmrarasādikam || 25 ||
[Analyze grammar]

jyeṣṭhaśuklatṛtīyāyāṃ raṃbhā svargād bhuvaṃ gatā |
rabhāphalaṃ vrate bhakṣyaṃ raṃbhā pṛjyā'kṣatairjalaiḥ || 26 ||
[Analyze grammar]

gandhapuṣpāṃśukādyaiśca sabhāryaṃ pūjayed dvijam |
raṃbhāvrataṃ karotyatra nārī saubhāgyakāmyayā || 27 ||
[Analyze grammar]

vittaṃ labhate putrāṃśca matiṃ lakṣmīṃ dhanādikam |
patiṃ gāṃ pṛthivīṃ saudhaṃ tathopakaraṇāni ca || 28 ||
[Analyze grammar]

labhate kadalīsāmyaṃ saukumāryaṃ vratārthinī |
dāne raṃbhāphalānyatra śarkarāghṛtamityapi || 29 ||
[Analyze grammar]

athā'ṣāḍhatṛtīyāyāṃ samārebhe tapo ramā |
keśavārthamato lakṣmīvrataṃ kāryaṃ tu yoṣitā || 30 ||
[Analyze grammar]

keśavaṃ tu salakṣmīkaṃ suvarṇapratimātmakam |
ṣoḍaśopasuvastvādyaiḥ pūjayettu vidhānataḥ || 31 ||
[Analyze grammar]

bhojanaiḥ surabhīdānairvastraiścāpi vibhūṣaṇaiḥ |
ārārtrikanamaskārairdakṣiṇābhiśca pūjayet || 32 ||
[Analyze grammar]

sastrīkaṃ ca dvijaṃ tatra pūjayed bhojayettathā |
vipravākyairmānayecca toṣayeddharṣayettathā || 33 ||
[Analyze grammar]

evaṃ vrate prasādyaināṃ lakṣmīrūpāṃ tu bhūsurīm |
vipraṃ viṣṇusvarūpaṃ ca visarjayecca tau gṛham || 34 ||
[Analyze grammar]

vratakartrī gṛhayuktā nārī saubhāgyavāñcchayā |
devadevaprasādena dhanadhānyasamanvitā || 35 ||
[Analyze grammar]

putrapautrayutā bhūtvā viṣṇulokamavāpnuyāt |
kanyā vindetsurūpaṃ supatiṃ sveṣṭasubhogadam || 36 ||
[Analyze grammar]

śrāvaṇaśuklatṛtīyā svarṇagaurīvrataṃ matam |
kālī tapaḥ paraṃ kṛtvā svarṇagauryabhavad yataḥ || 37 ||
[Analyze grammar]

upacāraiḥ ṣoḍaśabhirbhavānī pūjayet vratī |
prārthayedtpūjanānte ca rūpaṃ gauraṃ pradehi me || 38 ||
[Analyze grammar]

putrāndehi dhanaṃ dehi saubhāgyaṃ dehi suvrate |
anyāṃśca vividhānkāmānpūrayā'tra namo'stu te || 39 ||
[Analyze grammar]

tato bhavayutāṃ devīṃ vāyanaṃ tu dadecchubham |
ṣoḍaṣavarṣaparyantaṃ vratametatprakīrtitam || 40 ||
[Analyze grammar]

tadante subhagā nārī kuryādudyāpanaṃ mahat |
kadalīmaṇḍape sarvabhadrākhyamaṇḍale satīm || 41 ||
[Analyze grammar]

madhye saṃsthāpayetsvarṇaghaṭe ratnādisaṃyute |
paritaḥ śrīgaṇeśādipaṃcāyatanamarcayet || 42 ||
[Analyze grammar]

kalaśopari tāmrasyā'kṣatayukte supātrake |
sauvarṇī pratimāṃ śaṃbhubhavānyāḥ pratipūjayet || 43 ||
[Analyze grammar]

ṣoḍaśabhirvastubhiśca tato homaṃ samācaret |
veṇupātraiḥ ṣoḍaśabhiḥ pakvānnaparipūritaiḥ || 44 ||
[Analyze grammar]

samarpya satyai naivedyaṃ sādhuṣvetannivedayet |
vāyanaṃ ca tato dadyāduttamaṃ bāndhavādiṣu || 45 ||
[Analyze grammar]

pratimāṃ gurave dadyād dvijebhyo dakṣiṇāṃ tathā |
bahudānāni kurvīta vratasāphalyahetave || 46 ||
[Analyze grammar]

pūrṇaṃ vindet phalaṃ nārī kanyā vā sadhavā'dhavā |
dhanadhānyādisusmṛddhā bhūtvā yāti paraṃ padam || 47 ||
[Analyze grammar]

bhādraśuklatṛtīyāyāṃ vrataṃ vai haratālikam |
harahastena pārvatyā hastasya melanaṃ hyabhūt || 48 ||
[Analyze grammar]

tadidaṃ haratālyākhyaṃ vrataṃ saubhāgyavardhanam |
kuryād bhaktyā vidhānena pādyārghyārcanapūrvakam || 49 ||
[Analyze grammar]

atra vai kāṃcane pātre rājate vā'tha tāmrake |
vaiṇave mṛnmaye vā'tha vinyasyā'nnaṃ sadakṣiṇam || 50 ||
[Analyze grammar]

bharjitaṃ tilataṇḍulacaṇakādikamityapi |
phalaṃ vastrādikaṃ bhūṣāṃ vinyasyātraiva pātrake || 51 ||
[Analyze grammar]

dadyāttu gurave tadvai kuryātpaścāttu pāraṇām |
bhojayed brāhmaṇānsādhūnsādhvīḥ kanyāśca bālakān || 52 ||
[Analyze grammar]

saubhāgyadravya pātrāṇi vaṃśapātrāṇi ṣoḍaśa |
pradadyācchraddhayā tvevaṃ viprebhyo vidhinā tathā || 53 ||
[Analyze grammar]

anyebhyo brāhmaṇebhyaśca bhūyasīṃ dakṣiṇāṃ śubhām |
dadyād vratavatī nārī tena saubhāgyamāpnuyāt || 54 ||
[Analyze grammar]

evaṃ kṛtavratā nārī bhuktvā bhogānmanoramān |
vrataprabhāvato'mutra gaurosahacarī bhavet || 55 ||
[Analyze grammar]

dhanaṃ dhānyaṃ sutāṃ putrān labhate'tra paratra śam |
bhuktimuktipradaṃ devīprasādāpyaṃ vrataṃ matam || 56 ||
[Analyze grammar]

yadā tṛtīyā bhādre'tra bhaveddhastarkṣasaṃyutā |
sāmagaistvatra kartavyaṃ pitṛdevarṣitarpaṇam || 57 ||
[Analyze grammar]

navaṃ yajñopavītaṃ ca dhāryaṃ śākhoktakarmaṇā |
hastagaurīvrataṃ nāma kartavyaṃ bhūtihetave || 58 ||
[Analyze grammar]

viṣaprāṇipradaṃśādinivārakamidaṃ bhavet |
mahiṣāsuranāśārthaṃ koṭirūpadharā yadā || 59 ||
[Analyze grammar]

babhūva sā tadā durgā koṭīśvarīti nāmataḥ |
pinākinā svayaṃ proktā koṭīśvarīvrataṃ tu tat || 60 ||
[Analyze grammar]

lakṣacaṇḍīsvarūpāṇi yadā dhṛtavatī hi sā |
lakṣeśvarī tadā proktā svayaṃ pinākinā satī || 61 ||
[Analyze grammar]

lakṣeśvarīvrataṃ kāryaṃ yāvadvarṣacatuṣṭayam |
sopavāsaṃ prakartavyaṃ lakṣeśvaryāḥ prapūjanam || 62 ||
[Analyze grammar]

akhaṇḍānāṃ taṇḍulānāṃ tilānāṃ vāpi padmaje |
lakṣamekaṃ viśodhyā'tra kṣiped dugdhe'gnasaṃśrute || 63 ||
[Analyze grammar]

yāvadvai kaṭhino dravyasāro bhavetsupiṇḍakaḥ |
tena piṇḍena nirmāya devyā mūrtiṃ surūpiṇīm || 64 ||
[Analyze grammar]

gandhapuṣpākṣataratnaromavastravibhūṣitām |
pārvatīṃ tatra cā''vāhya pūjayed bhaktibhāvataḥ || 65 ||
[Analyze grammar]

gandhaiḥ puṣpairjalairdhūpairdīpairnaivedyaprārthanaiḥ |
vividhaiḥ satphalaiḥ śreṣṭhadakṣiṇābhiśca vandanaiḥ || 66 ||
[Analyze grammar]

ārārtrikairdaṇḍavadbhirvardhayecca kṣamāpayet |
arthayeddhanadhānyādisutāputragṛhādikam || 67 ||
[Analyze grammar]

tato visarjayed durgāṃ jalamadhye'tha dakṣiṇām |
datvā śrīgurave paścād rātrau jāgaraṇaṃ caret || 68 ||
[Analyze grammar]

datvā dānāni viprebhyo bhuñjītāyaṃ pare dine |
iti te kathitaṃ lakṣmi koṭilakṣeśvarīvratam || 69 ||
[Analyze grammar]

vratakartryā gṛhe lakṣmīrdhanadhānyamayī sadā |
rājate vardhate nityaṃ vratasyā'sya prabhāvataḥ || 70 ||
[Analyze grammar]

gaurīlokaṃ prayātyante bhogamokṣau hi vindati |
iṣaśuklatṛtīyāyāṃ bṛhadagaurīvrataṃ matam || 71 ||
[Analyze grammar]

pañcavarṣaṃ prakartavyaṃ koṭikundanamāpnuyāt |
durgāṃ tu pūjayetprātaḥ ṣoḍaśabhiḥ suvastubhiḥ || 72 ||
[Analyze grammar]

suvāsinyaḥ paṃca pūjyā vastrālaṃkāracandanaiḥ |
śāṭīkaṃcukatāṭaṃkakaṇṭhasūtravibhūṣaṇaiḥ || 73 ||
[Analyze grammar]

dhātupātrāṇi paṃcaiva vāṭikāsthālikāstathā |
sindūraṃ jīrakaṃ miṣṭaṃ saubhāgyadravyamaṃjanam || 74 ||
[Analyze grammar]

godhūmapiṣṭajātaṃ ca navā'pūpaṃ phalādikam |
vastrāṇi vividhānyeva vāyanāni ca pañca vai || 75 ||
[Analyze grammar]

tābhyo dadyād bhojayecca paścād bhuñjīta vāgyatā |
rātrau jāgaraṇaṃ kuryāt kṛṣṇakīrtanamiśritam || 76 ||
[Analyze grammar]

phalaṃ tu dhārayetkaṇṭhe pūgīṃ vānyad yadarpitam |
rātrau kaṇṭhagataṃ sarvakāmasmṛddhipradaṃ phalam || 77 ||
[Analyze grammar]

tata prātaḥ samutsāhā sālaṃkārā sakhījanaiḥ |
gītavādyayutā gacchet saritaṃ snānamācaret || 78 ||
[Analyze grammar]

gaurīṃ sambodhayettatra prārthanāṃ saṃvadedimām |
āhūtā'si mayā bhadre pūjitā ca yathāvidhi || 79 ||
[Analyze grammar]

mama saubhāgyade devi sarvaṃ rakṣaya nityadā |
nyūnaṃ ca kṣamyatāṃ devi yatheṣṭaṃ gamyatāṃ tvayā || 80 ||
[Analyze grammar]

ityabhyarthya namaskṛtya jayaśabdaiśca vādanaiḥ |
sotsāhapūrvakaṃ dṛṣṭvā jale gaurīṃ visarjayet || 81 ||
[Analyze grammar]

evaṃ kṛtvā vrataṃ bhaktyā vratī devīprasādataḥ |
bhuktvā bhogāṃstu dehānte gaurīlokamavāpnuyāt || 82 ||
[Analyze grammar]

ūrjaśuklatṛtīyāyāṃ viṣṇugaurīvrataṃ matam |
gauryā prapūjito viṣṇustapasaḥ phalasiddhaye || 83 ||
[Analyze grammar]

tasmād vratamidaṃ proktaṃ viṣṇugauryabhidhaṃ śubham |
tatra vai pūjanīyā'sau gaurī viṣṇuyutā mudā || 84 ||
[Analyze grammar]

ṣoḍaśabhistūcārairbhojanaiśca pṛthagvidhaiḥ |
suvāsinīrūpāṃ gaurīṃ lakṣmīnāmnā prabhojayet || 85 ||
[Analyze grammar]

pūjayenmaṃgaladravyaiviṣṇugaurīpratuṣṭaye |
visarjayetpraṇamyaināṃ dadyād dānāni bhāvataḥ || 86 ||
[Analyze grammar]

putraṃ vai labhate nārī vratakartrī na saṃśayaḥ |
mārgaśuklatṛtīyāyāṃ haragaurīvrataṃ matam || 87 ||
[Analyze grammar]

haraśayyāgatā gaurī harayogamupāgatā |
harayogena sā tṛptā'bhavat svāmisukhānvitā || 88 ||
[Analyze grammar]

haraṃ gaurīṃ vrate tvatra caikaśayyāṃ prakalpya ca |
svāpayetpūjayed bhaktyā sevayed divyabhāvataḥ || 89 ||
[Analyze grammar]

etadvrataprabhāveṇa bhuktvā bhogānmanoramān |
gaurīlokaṃ samāsādya hareṇa saha modate || 90 ||
[Analyze grammar]

pauṣaśuklatṛtīyāyāṃ brahmagaurīvrataṃ matam |
brahmaṇā tu samāgatyā''śīrvādāḥ śaṃkarāptaye || 91 ||
[Analyze grammar]

pradattā tad vrataṃ proktaṃ kartavyaṃ suvidhānataḥ |
gaurīṃ ca vedhasaṃ kṛtvā suvarṇasya prapūjayet || 92 ||
[Analyze grammar]

ṣoḍaśabhiścopacārairekabhuktaṃ samācaret |
dānaṃ dadyād yatheṣṭaṃ tu gurave bhojayed dvijān || 93 ||
[Analyze grammar]

brahmagaurīprasādena modate tatra saṃgatā |
māghaśuklatṛtīyāyāṃ lakṣmīḥ saubhāgyasundarī || 94 ||
[Analyze grammar]

viṣṇau varamālikāyā arpaṇāt samabhūt priyā |
tasmāt saubhāgyasundaryātmakaṃ kāryaṃ vrataṃ mudā || 95 ||
[Analyze grammar]

lakṣmīstatra pūjanīyā nālikerārghyadānataḥ |
upacāraiḥ ṣoḍaśabhirmiṣṭānnairbhūṣaṇādibhiḥ || 96 ||
[Analyze grammar]

saubhāgyadā prasannā syāt svīyaṃ dhāma nayatyapi |
dānaṃ śrāṃgārikaṃ sarvaṃ deyaṃ vastu tu yoṣite || 97 ||
[Analyze grammar]

ekabhuktaṃ vrataṃ kāryaṃ hāraścārpyastu viṣṇave |
prasādamālā sā cā'rpyā patikaṇṭhe tu putradā || 98 ||
[Analyze grammar]

phālgunasya site pakṣe tṛtīyāyāṃ niśottare |
harayogātsatī labdhavatī putrāṃstu rudrakān || 99 ||
[Analyze grammar]

tasmātsoktā tṛtīyā tu kulasaukhyavratātmikā |
pūjitā gandhapuṣpādyairgaurī kulakarī bhavet || 100 ||
[Analyze grammar]

evaṃ sarvavrateṣvatra dānaṃ homo visarjanam |
devadevīprapūjā ca vipraguruprapūjanam || 101 ||
[Analyze grammar]

ekabhuktādikaṃ sarvasāmānyaṃ prasamācaret |
bhaktyā kṛtāni sarvānvai kāmān dadyurmanogatān || 102 ||
[Analyze grammar]

sarvadeveṣu tatsarvāntarātmā śrīhariḥ svayam |
vartate pūjanīyo'sau sarvakarmaphalapradaḥ || 103 ||
[Analyze grammar]

yadyad vratyarthayed vastu naro nārī tathā'nyakaḥ |
samāpnoti ca tatsarvaṃ śrīhareḥ samanugrahāt || 14 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne vārṣikatṛtīyāvrateṣu gaurītapovratā'kṣayatṛtīyātretādyatithiparśurāmajayantīkadalīvratalakṣmītapovratakālīgaurīvrataharagaurīlagnavratasāmagaśrāvaṇīkoṭīśvarīmāhiṣaghnalakṣeśvarībṛhadgaurīviṣṇugaurīhara |
gaurīyogabrahmāśīrgaurīviṣṇuvaramālākulavṛddhivratādinirūpaṇanāmā'ṣṭaṣaṣṭyadhikadviśatatamo'dhyāyaḥ || 268 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 268

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: