Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 261 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīlakṣmīruvāca |
kārtikaścaturo māsān varṣāḍhyān puṇyakāryataḥ |
antarbhūyā'timāhātmyaśālinaḥ saṃkaroti hi || 1 ||
[Analyze grammar]

cāturmāsye na vai jātaṃ vrataṃ puṇyaṃ samarpaṇam |
kārtike tasya karaṇāccāturmāsyaphalaṃ bhavet || 2 ||
[Analyze grammar]

pāpānāṃ nāśakaḥ svargasatyavairājalokadaḥ |
golokavaikuṇṭhadaścākṣaralokaprado hi saḥ || 3 ||
[Analyze grammar]

kārtike yat kṛtaṃ puṇyaṃ sahasraguṇitaṃ bhavet |
tasmādātmakṛte sarvaṃ kartavyaṃ kārtike vratam || 4 ||
[Analyze grammar]

kārtikaśuklapakṣe tu kiṃnāmnyekādaśī matā |
ko devaḥ ko vidhistatra kiṃ dānaṃ ca vrataṃ phalam || 5 ||
[Analyze grammar]

cāturmāsyāntimamāse vaiśiṣṭyaṃ kiṃ hi gaṇyate |
yena vai vratino muktiṃ prayāntyapi ca me vada || 6 ||
[Analyze grammar]

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi pravakṣyāmi kārtikasya site dile |
nāmnā prabodhinī proktaikādaśī tūttamottamā || 7 ||
[Analyze grammar]

yasyāṃ jāgartiṃ lakṣmīśaḥ śeṣaśāyī tu dhārmikaḥ |
yasyā vrataprabhāveṇa līyate'jñānajaṃ tamaḥ || 8 ||
[Analyze grammar]

prakarṣeṇā''tmabodhaśca jāyate'taḥ prabodhinī |
muktidātrī sukhadātrī svargadātrī ca bodhadā || 9 ||
[Analyze grammar]

upoṣyā vidhivattatra pūjyo dāmodaraḥ prabhuḥ |
rādhayā ca prabodhinyā sahārcyo bahuvastubhiḥ || 10 ||
[Analyze grammar]

kamalaiḥ śreṣṭhapuṣpaiśca pūjanīyo janārdanaḥ |
naivedye mudgalaḍaḍukā arghye padmaphalāni ca || 11 ||
[Analyze grammar]

dāne sopaskaro mañco deyānyanyānyapi priye |
prabodhinīvrataṃ lakṣmi pāpaghnaṃ puṇyavardhakam || 12 ||
[Analyze grammar]

tāvattīrthānyaraṇyāni garjantyāyatanāni ca |
yāvatkārtikamāsasya nāyāti bodhinīvratam || 13 ||
[Analyze grammar]

aśvamedhasahasrāṇi rājasūyaśatāni ca |
vājapeyasahasrāṇi prabodhinīsamāni na || 14 ||
[Analyze grammar]

alabhyaṃ cāpyagamyaṃ cā'sādhyaṃ cā'śakyameva vā |
dadātyupoṣitā vratyarthitaṃ vai haribodhinī || 15 ||
[Analyze grammar]

vidyāṃ dhanaṃ rājasattāṃ prajāsattāṃ yaśo'malam |
siddhiṃ ca sampadaṃ dadātyupoṣitā'tra bodhinī || 16 ||
[Analyze grammar]

mahāpāpā'tipāpāni saṃkarīkaraṇāni ca |
śuṣkārdrāṇi ca sarvāṇyupoṣitā dahati nviyam || 17 ||
[Analyze grammar]

anekajanmasamprāptapāpaduritaparvatāna |
kṛtaṃ jāgaraṇaṃ rātrau dahati bodhinīvrate || 18 ||
[Analyze grammar]

jñātvā'jñātvā'thavā rogādibhiśceyamupoṣitā |
pāravaśyopoṣitā vā svargaṃ mokṣaṃ dadāti sā || 19 ||
[Analyze grammar]

śraddhayā bhāvataścātra vidhivat kṛtameva yat |
api svalpaṃ kṛtaṃ tasya phalaṃ lakṣaguṇaṃ bhavet || 20 ||
[Analyze grammar]

ajñātenā'pyavidhinā cā'manaskena vā'pi yat |
nindādrohānvitaṃ merupramaṃ kṛtaṃ tu niṣphalam || 21 ||
[Analyze grammar]

kartavyaṃ khalu svalpaṃ vā nindādrohau na vai caret |
nindādrohā'pekṣayā nu na kartavyaṃ varaṃ matam || 22 ||
[Analyze grammar]

pitṝnsaṃsmṛtya ye tvatra puṇyaṃ kurvanti mānavāḥ |
gacchanti pitarasteṣāṃ tṛptā viṣṇoḥ paraṃ padam || 23 ||
[Analyze grammar]

brahmahatyādipāpāni vrate naśyanti jāgarāt |
aśvamedhādikairyajñairapi duṣprāpyameva yat || 24 ||
[Analyze grammar]

anyaiśca sādhanaiḥ śreṣṭhairalabhyaṃ cāpi yadbhavet |
prāpyate tatsukhenaiva prabodhinyāstu jāgarāt || 25 ||
[Analyze grammar]

yāvattīrthā'bhiṣekasya mahīsvarṇārpaṇasya ca |
phalātphalaṃ tvadhikaṃ vai prāpyate vratajāgarāt || 26 ||
[Analyze grammar]

sa eva sukṛtī jātaḥ kulānāṃ pāvitaṃ śatam |
tena yena kṛtā bhāvāt kārtike tu prabodhinī || 27 ||
[Analyze grammar]

vratapuṇyaṃ dhruvaṃ proktaṃ tadanyat sarvamadhruvam |
vicāryeti prakartavyaṃ vrataṃ samyaggharerdine || 28 ||
[Analyze grammar]

prabodhinīvratakarturgṛhe tīrthāni sarvaśaḥ |
pāvanāni pravasanti tadgṛhaṃ tīrtharājakam || 29 ||
[Analyze grammar]

putrapautradhanasampatpradā vai haribodhinī |
putrādyarthaṃ vrataṃ tvanyat kartavyaṃ nā'vaśiṣyate || 30 ||
[Analyze grammar]

prabodhinyā vratakarturbhogo mokṣaḥ kare sthitaḥ |
jñānaṃ yogastapo homaḥ saṃyamo'pi vrate sthitaḥ || 31 ||
[Analyze grammar]

dharmapuṣṭikarī viṣṇoḥ priyā muktipradā nṛṇām |
garbhavāsādiduḥkhānāṃ nāśayitrī hyupoṣitā || 32 ||
[Analyze grammar]

karmaṇā manasā vācā śuṣkaṃ cārdraṃ ca pātakam |
kṛṣṇaḥ kṣālayati prabodhinyā vrate sajāgare || 23 ||
[Analyze grammar]

kṛṣṇamuddiśya bodhinyāṃ snānaṃ homo japo'rpaṇam |
pitṝṇāṃ tarpaṇaṃ caitatkṛtaṃ bhavati cākṣayam || 34 ||
[Analyze grammar]

mahāvratamidaṃ proktaṃ nedṛśaṃ tu vratāntaram |
śatajanmārjitā'saṃkhyamahāpāpaughanāśanam || 35 ||
[Analyze grammar]

prabodhinyā vratenā'tra toṣayitvā janārdanam |
satkṛtaḥ svargasaṃsthaiḥ saḥ prayāti harimandiram || 36 ||
[Analyze grammar]

rūpasaundaryapuṣṭatvasaughaṭyārthibhirādarāt |
dārāputragṛhakṣetrapatijairogyamicchubhiḥ || 37 ||
[Analyze grammar]

dhanavāhanayānādismṛddhidhenudhanecchubhiḥ |
kartavyaiṣā prayatnena bodhinī pramadānaraiḥ || 38 ||
[Analyze grammar]

bālyayauvanavārdhakyāvasthāyogena vai kṛtam |
śatajanmakṛtaṃ pāpaṃ vratādasyā vinaśyati || 39 ||
[Analyze grammar]

sūryacandroparāgasya yatphalaṃ kaurave sthale |
tataḥ sahasraguṇitaṃ prabodhinyāṃ tu jāgare || 40 ||
[Analyze grammar]

yasya prayāti māsastu kārtiko vandhya eva ha |
tasya bodhyaṃ nṛjanmāpi vandhyaṃ tvatra paratra ca || 41 ||
[Analyze grammar]

janmārjitasya puṇyādikarmaṇaścāpi vai phalam |
bandhyakārtikamāsasya vyarthaṃ yāti sukhāya na || 42 ||
[Analyze grammar]

parānnaṃ varjayettasya cāndrāyaṇaphalaṃ bhavet |
kārtike tu kathākarturyajñāyutaphalaṃ bhavet || 43 ||
[Analyze grammar]

tuṣyati na tathā yajñairna dānairvā japādibhiḥ |
yathā śāstrakathābhistuṣyati kṛṣṇastu kārtike || 44 ||
[Analyze grammar]

śrotāraścāpi vaktāraḥ kathāyāḥ kārtike tu me |
pratiślokaṃ labhante te gosahasrārpaṇaṃ phalam || 45 ||
[Analyze grammar]

kārtike śreyaso buddhyā keśavā'gre'tibhāvataḥ |
kathāvācayitā lakṣmi kulānāṃ tārayecchatam || 46 ||
[Analyze grammar]

pratyahaṃ niyamenā'tra kārtike śṛṇuyātkathām |
hareryogātphalaṃ tasyā gosahasrapradānajam || 47 ||
[Analyze grammar]

prabodhinīvrate viṣṇoścaritraṃ śṛṇuyācca yaḥ |
saptadvīpavatīdānaphalaṃ sa labhate vratī || 48 ||
[Analyze grammar]

viṣṇubuddhyā kathāṃ śrutvā ye'rcayanti kathāvidam |
dhanadhānyāmbaraiḥ śaktyā teṣāṃ loko'kṣayo mataḥ || 49 ||
[Analyze grammar]

nāmakīrtanabhajanaiścaritraśravaṇādibhiḥ |
kārtikaṃ kṣapayettasya punarāvarttanaṃ na vai || 50 ||
[Analyze grammar]

haryagre tu kathāṃ gītaṃ vādyaṃ nṛtyaṃ samutsavam |
yaḥ karauti vrate prāpte nityaṃ vā muktibhāk sa vai || 51 ||
[Analyze grammar]

lakṣmīnārāyaṇasaṃhitāṃ paṭhecchṛṇuyāttu yaḥ |
pratyakṣaraṃ bhavedasya kapilādānajaṃ phalam || 52 ||
[Analyze grammar]

vittaśāṭhyaṃ na kartavyaṃ samprāpte harivāsare |
yataḥ puṇyamasaṃkhyātaṃ dhanadāne bhavatyapi || 53 ||
[Analyze grammar]

daśamyāmekabhuktaḥ san vratī bhūśayano niśi |
saṃyamī brahmacārī ca śrīkṛṣṇaṃ hṛdi saṃsmaret || 54 ||
[Analyze grammar]

ekādaśyāṃ prage devo jāgartīti vibhāvya vai |
dhyātvā snātvā hariṃ ghaṇṭānādaṃ kṛtvā prabodhayet || 55 ||
[Analyze grammar]

āvāhanaṃ samārabhya vratī visarjanāntimām |
pūjāṃ tu naityikīṃ kṛtvā harermaṇḍapamuttamam || 56 ||
[Analyze grammar]

śobhitaṃ kadalīstambhapatratoraṇaketubhiḥ |
kārayecca vitānaṃ saccitraṃ vai bandhayecchubham || 57 ||
[Analyze grammar]

catuṣkoṇeṣu kalaśānuparyupari saptakān |
klṛptayetparitastatra raṃgāvalīśca kārayet || 58 ||
[Analyze grammar]

madhye tu sarvatobhadramaṇḍalaṃ saptadhānyakam |
kārayecca ghaṭaṃ tāmrakṛtaṃ vā'tha suvarṇajam || 59 ||
[Analyze grammar]

maṇḍale sthāpayenmadhye mahattamaśubhaṃ navam |
parito maṇḍale tatra caturviṃśatisadghaṭān || 60 ||
[Analyze grammar]

sthāpayetsvarṇajān yadvā tāmrajān sajalānnavān |
paṃcaratnapaṃcapatrapūgīphalā'ñcitaṇḍulān || 61 ||
[Analyze grammar]

vastrasūtranārikelaphalamodakaśobhitān |
puṣpacandanakuṃkumākṣatavāryabhipūjitān || 62 ||
[Analyze grammar]

tanmukheṣu sthāpanīyāstilasthālyastu nūtanāḥ |
śarkarailālavaṃgāḍhyāḥ phalanaivedyasaṃyutāḥ || 63 ||
[Analyze grammar]

madhyasthālyāṃ sthāpanīyo rādhādāmodaraḥ svayam |
prabodhinyā sahitaḥ śrīmūrtirūpo hariḥ prabhuḥ || 64 ||
[Analyze grammar]

pārśve paryaṃka āstheyaḥ śayyāsādhanaśobhitaḥ |
gendukaṃ kaśipurguptadorakaṃ prāvaraṃ tathā || 65 ||
[Analyze grammar]

vyajanaṃ cāmaraṃ chatraṃ pāduke darpaṇastathā |
dantakaḥ kalaśaḥ sthālī vāṭikāḥ phulavāṭikāḥ || 66 ||
[Analyze grammar]

anyānyapi tvapekṣyāṇi phalamiṣṭānnakāni ca |
sthāpanīyāni tatraiva paryaṃke kṛṣṇatuṣṭaye || 67 ||
[Analyze grammar]

śrīgaṇeśaṃ sakuṭumbaṃ pūjayecca nivedayet |
ghaṇṭāṃ ca kalaśaṃ śaṃkhaṃ pūjayedupacārakaiḥ || 68 ||
[Analyze grammar]

tīrthānyāvāhayetpaścāddhariṃ tvāvāhayed vratī |
āsanaṃ ca dadet pādyamarghyamācamanaṃ tataḥ || 69 ||
[Analyze grammar]

arpayed dantakāṣṭhaṃ ca śaucaśuddhiṃ prakalpayet |
gaṇḍūṣānkārayetpaścāttīrthavāryabhiṣecanam || 70 ||
[Analyze grammar]

kārayecca tataḥ paṃcāmṛtasnānaṃ samarpayet |
punaḥ śuddhodakasnānaṃ tathā vastreṇa mārjanam || 71 ||
[Analyze grammar]

dukūlārpaṇamaṃgeṣu sugandhyattarakā'rcanam |
kaustubhaṃ brahmasūtraṃ ca kaṃcukaṃ śāṭikādikam || 72 ||
[Analyze grammar]

dhautraṃ ca kaṃcukīṃ divyāṃ ghargharīṃ prasamarpayet |
mukuṭaṃ cottarāvastraṃ kuṇḍalairanakādikam || 73 ||
[Analyze grammar]

kaṭake śṛṃkhale vyaṅgiḍīśca ratnormikāstathā |
raśanāṃ jhanjhirāṃścāpi tantīṃ natthīṃ ca mālikāḥ || 74 ||
[Analyze grammar]

hārānsvarṇamayāṃścānyānbhūṣaṇāni samarpayet |
candanaṃ kajjalaṃ cūrṇaṃ kauṃkumaṃ kaisaraṃ jalam || 75 ||
[Analyze grammar]

kastūrikāṃ śvetacūrṇaṃ sindūrakamalaktakam |
anyatsaubhāgyasaddravyaṃ cārpayet rādhikeśvare || 76 ||
[Analyze grammar]

abīraṃ ca gulālaṃ cā'kṣatānpuṣpāṇi cārpayet |
bahupuṣpairbahuphalaiḥ karpūrā'gurukuṃkumaiḥ || 77 ||
[Analyze grammar]

hareḥ pūjāṃ prakuryācca kārtike bodhinīprage |
phalairnānāvidhairdravyairdhūpadīpanivedanaiḥ || 78 ||
[Analyze grammar]

miṣṭānnairvividhaiḥ śākapatraistathā''ranālakaiḥ |
bhakṣyairbhojyairlehyacoṣyai rasairmiṣṭaiśca pānakaiḥ || 79 ||
[Analyze grammar]

phalaiśca vividhairdevaṃ toṣayed bhāvato vratī |
śaṃkhatoyena vidhivattoṣayettu janārdanam || 80 ||
[Analyze grammar]

ketakyā ekapatreṇa pūjito garuḍadhvajaḥ |
samāsahasraṃ suprīto jāyate kamalāpatiḥ || 81 ||
[Analyze grammar]

agastikusumaiḥ kṛṣṇaṃ pūjayettu vidhānataḥ |
pūjayiturdarśanācca nirayāgniḥ praśāmyati || 82 ||
[Analyze grammar]

munipuṣpārcito viṣṇuḥ kārtike puruṣottamaḥ |
dadātyabhimatānkāmān divyā'divyāṃstathā parān || 83 ||
[Analyze grammar]

vihāya sarvapuṣpāṇi munipuṣpeṇa keśavam |
kārtike yo'rcayed bhaktyā vājimedhaphalaṃ labhet || 84 ||
[Analyze grammar]

tulasīdalapuṣpāṇi śamīpatrāṇi lā tathā |
viṣṇāvarpayitā janmaśatajaṃ kārtike dahet || 85 ||
[Analyze grammar]

dṛṣṭā spṛṣṭā'thavā dhyātā kīrtitā nāmataḥ stutā |
ropitā secitā nityaṃ pūjitā tulasī natā || 86 ||
[Analyze grammar]

navadhā tulasībhaktiṃ yaṃ kurvanti dine dine |
yugakoṭisahasrāṇi tanvanti sukṛtaṃ priye || 87 ||
[Analyze grammar]

yāvacchākhāpraśākhābhirbījapuṣpadalairnavaiḥ |
ropitā tulasī puṃbhirvardhate pṛthivītale || 88 ||
[Analyze grammar]

teṣāṃ vaṃśe tu ye jātā ye bhaviṣyanti ye gatāḥ |
teṣāmākalpasāhasraṃ vāso harergṛhe bhavet || 89 ||
[Analyze grammar]

yatphalaṃ sarvapuṣpeṣu sarvapatreṣu yatphalam |
tulasyekadalenaiva prāptaṃ vai kārtike bhavet || 90 ||
[Analyze grammar]

nityaṃ tu kārtike viṣṇustulasīdalakaistathā |
padmairdhātrīdalaiścaiva pūjanīyaḥ śamīdalaiḥ || 91 ||
[Analyze grammar]

iṣṭvā kratuśatairdevāndattvā dānānyanekaśaḥ |
tatpuṇyaṃ tulasīpatraiḥ kārtike keśavārcane || 92 ||
[Analyze grammar]

ārārtrikaṃ namaskāraṃ stotraṃ pradakṣiṇāstathā |
dakṣiṇā daṇḍavat puṣpāṃjaliṃ ca kṣamaṇārthanam || 93 ||
[Analyze grammar]

vratapūrtiprārthanāṃ ca vratī kṛtvā tataḥ param |
guroḥ pūjāṃ prakurvīta bhojanācchādanādibhiḥ || 94 ||
[Analyze grammar]

suvarṇadakṣiṇābhiśca tuṣṭyarthaṃ cakrapāṇinaḥ |
goprabhatīni dānāni dātavyāni bahūnyapi || 95 ||
[Analyze grammar]

madhyāhne pūjayeddevaṃ bhojayedvai vidhānataḥ |
sāyaṃ cāpi mahāpūjāṃ kārayedbhojayeddharim || 96 ||
[Analyze grammar]

jalapānādyarpayecca preṃkhāyāṃ sthāpayettataḥ |
āndolayettoṣayecca pādasaṃvāhanaṃ caret || 97 ||
[Analyze grammar]

vratī jāgaraṇaṃ kuryādgītavāditranartanaiḥ |
kathābhī rāsaramaṇairlīlānukaraṇādibhiḥ || 98 ||
[Analyze grammar]

prātardvādaśikāyāṃ tu snātvā sampūjya mādhavam |
bhojayettarpayedārārtrikeṇa vardhayeddharim || 99 ||
[Analyze grammar]

stutvā visarjayetsarvān bhojayedbahubhāvataḥ |
sādhūnsādhvīḥ sātvatāṃśca viprān bālān subhojayet || 100 ||
[Analyze grammar]

dadyād dānānyanekāni pāraṇāṃ ca tataścaret |
evamudyāpanaṃ kṛtvā ghaṭādi gurave'rpayet || 101 ||
[Analyze grammar]

evaṃ vrataṃ prapūrṇaṃ ca kṛtvā'kṣaramavāpnuyāt |
bhuktiṃ bhuktiṃ samāpnoti śāśvataṃ ca sukhaṃ dhruvam || 102 ||
[Analyze grammar]

śṛṇu vrate prabodhinyāḥ kurvantaṃ harimandire |
kīrtanaṃ tvekacāṇḍālaṃ rākṣasādrakṣitaṃ priye || 103 ||
[Analyze grammar]

araṇye raivate kṣetre hyaśvapaṭṭasarastaṭe |
brahmaṇā nirmitaṃ tvāsīd viṣṇusthānamanāvṛtam || 104 ||
[Analyze grammar]

āraṇyakā janā yasya darśanād yānti sadgatim |
bhadrāvatī taṭāvāsī kaściddīnajanaḥ khalu || 105 ||
[Analyze grammar]

dvijastu karmacaṇḍālaḥ kāṣṭhahāro'bhavannanu |
nadīpūreṇa sannaṣṭa gṛhadārādikaḥ sa hi || 106 ||
[Analyze grammar]

araṇye'rocatā''vāsaṃ kāṣṭhahāritvakarmataḥ |
śubhasaṃskārayukto'sau nityaṃ sāyaṃ tu bhāvataḥ || 107 ||
[Analyze grammar]

viṣṇusthānaṃ prayāti sma kīrtanaṃ prakarotyapi |
darśanaṃ nayanaṃ cāpi punaryāti nijālayam || 108 ||
[Analyze grammar]

kārtike tu prabodhinyāṃ jāgaraṃ kartumutsukaḥ |
niśi gacchantamenaṃ vai jagrāha pathi rākṣasaḥ || 109 ||
[Analyze grammar]

jahāsa karmacāṇḍālo rākṣaso vismayaṃ gataḥ |
papraccha maraṇe kāle nirbhayaṃ hāsyakāraṇam || 110 ||
[Analyze grammar]

karmacaṇḍāla āhainaṃ dhanyo'haṃ mṛtirāgatā |
ekādaśītithistvadya vrataṃ me'sti prabodhinī || 111 ||
[Analyze grammar]

devālayaṃ tu gacchāmi kīrtanāyā'rcanāya ca |
jāgarāya prayāmyevaṃ mṛtyuryadi samāgataḥ || 112 ||
[Analyze grammar]

tadā me sadgatistvasti na hyadho yāti bhaktikṛt |
yadi te'sti kṣudhā tarhi śīghraṃ bhakṣaya māmiha || 113 ||
[Analyze grammar]

vrate yadvā jāgarādi kṛtvā bhakṣaya māṃ prage |
rākṣasaḥ prāha mṛtyorvai mukhād yo mucyate janaḥ || 114 ||
[Analyze grammar]

na cāyāti punarmṛtyusthale tvāsthā name tvayi |
cāṇḍālaḥ prāha yadyevaṃ samāgaccha mayā saha || 115 ||
[Analyze grammar]

kariṣye kīrtanaṃ paścād yatheṣṭaṃ māṃ prabhakṣaya |
kīrtanena bhavenmuktiḥ śravaṇenāpi mokṣaṇam || 116 ||
[Analyze grammar]

rākṣasaḥ prāha yadyevaṃ tvayā gacchāmyahaṃ saha |
pūrvaṃ devasvakośasyādhikāre hyāsameva yat || 117 ||
[Analyze grammar]

yaśodātrīpurīmadhye devasvaṃ coritaṃ bahu |
tena pāpena jāto'haṃ brāhmaṇo brahmarākṣasaḥ || 118 ||
[Analyze grammar]

yadi vai kīrtanādatra śravaṇādvā pramokṣaṇam |
bhavatīti mamāpi syānmokṣaṇaṃ nāgraho bhujeḥ || 119 ||
[Analyze grammar]

vicāryeti yayatustau vrate viṣṇusthale niśi |
caṇḍālena pragītaṃ vai kīrtanaṃ nṛtyatālitam || 120 ||
[Analyze grammar]

rātrau jāgaraṇaṃ cāpi kṛtaṃ dvābhyāṃ subhāvataḥ |
prātaḥ śuddhāvabhūtāṃ tau devayānaṃ samāgatam || 121 ||
[Analyze grammar]

dehau vihāya tatraiva yayatuḥ svargameva tau |
bhogān bhuktvā'saṃkhyasamā apsarogaṇasevitau || 122 ||
[Analyze grammar]

paścānmuktiṃ prayātau tau vaikuṇṭhaṃ viṣṇvanugrahāt |
evaṃ tvasadgatikānāṃ patitānāṃ ca mokṣakṛt || 123 ||
[Analyze grammar]

vrataṃ prabodhinī śreṣṭhaṃ kartavyaṃ sarvathā janaiḥ |
anyānyapi vratānyatra kartavyānyapi me śṛṇu || 124 ||
[Analyze grammar]

eteṣvekatame jāte kārtikaḥ pāpakartanaḥ |
snātavyaṃ brāhmakāle ca kartavyaṃ kṛcchramādarāt || 125 ||
[Analyze grammar]

āśvayujyāḥ samārabhya kārtikyavadhiṃ bhaktitaḥ |
vrataṃ māsopavāsākhyaṃ kāryaṃ cāndrāyaṇaṃ śubham || 126 ||
[Analyze grammar]

tithihrāse kṛṣṇapakṣe grāsānāmalakopamān |
tyaktvaikaikaṃ prabhuñjīta vardhayecca site dale || 127 ||
[Analyze grammar]

tithivṛddhyā śuklapakṣe grāsānāmalakopamān |
ekaikavṛddhyā bhuñjīta hrāsayecca sitetare || 128 ||
[Analyze grammar]

pūrvaṃ pipīlikānāma dvitīyaṃ yavanāmakam |
madhye kṣīṇaṃ ca puṣṭaṃ ca proktaṃ cāndrāyaṇaṃ śubham || 129 ||
[Analyze grammar]

carurbhaikṣaṃ saktukaṇā yāvakaḥ śākamityapi |
payo dadhi ghṛtaṃ mūlaṃ phalaṃ pānīyameva vā || 130 ||
[Analyze grammar]

uttarottaraśastāni havīṣyetāni vai vrate |
amāyāṃ naiva bhuñjīta tithivṛddhau tu ṣoḍaśa || 131 ||
[Analyze grammar]

tithikṣaye tu tadgrāsā grāhyāścaturdaśaiva hi |
yathākathañcit piṇḍānāṃ catvāriṃśacchatadvayam || 132 ||
[Analyze grammar]

māsenaivopabhuñjīta tadapīnduvrataṃ bhavet |
aṣṭāvaṣṭau samaśnīyād yati cāndrāyaṇaṃ hi tat || 133 ||
[Analyze grammar]

prātaścaturaḥ sāyaṃ ca śiśucāndrāyaṇaṃ hi tat |
athānyāni pravakṣyāmi śṛṇu lakṣmi samāhitā || 134 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne kārtikaśuklaprabodhinīvratamāhātmyaṃ vipranimittakakīrtanavratayogena karmacaṇḍālaviprasya rākṣasasya ca muktiścāndrāyaṇasvarūpaṃ cetyādinirūpaṇanāmaikaṣaṣṭyadhikadviśatatamo'dhyāyaḥ || 261 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 261

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: