Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 252 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīlakṣmīruvāca |
kṛpāsindho sadā''lasyānvitānāṃ bhavapārakṛt |
tāritā vai tvayā nātha nirjalāvratavarṇanāt || 1 ||
[Analyze grammar]

yena muktiṃ tathā bhuktiṃ sarvaikādaśikāphalam |
vratinaḥ prāpnuvantyatra kāraṇaṃ karuṇā tava || 2 ||
[Analyze grammar]

saṃkalpastava jīvānāṃ kathaṃcidvai bhavedyathā |
niḥśreyaḥ paramaṃ yadvā mokṣo vā svargameva vā || 3 ||
[Analyze grammar]

jananīvadrakṣaṇaṃ syād bhavasāgaravāridheḥ |
tathā tvaṃ yatase nātha kṛpā kevalakāraṇam || 4 ||
[Analyze grammar]

vada me'ṣāḍhakṛṣṇaikādaśyā vrataphalaṃ vidhim |
devaṃ pūjāṃ ca māhātmyaṃ kṛpālo dānamityapi || || 9 ||
[Analyze grammar]

śrīnārāyaṇa uvāca |
aṣāḍhakṛṣṇapakṣīyā yoginīsaṃjñikā matā |
kṣemaṃkaryā sahā'trā'rcyo nṛsiṃhākhyo hariḥ prabhuḥ || 6 ||
[Analyze grammar]

bhṛṃgarājo'tra puṣpeṣu tathā'rghye jāmbavaṃ phalam |
naivedye piṇḍakā deyā dāne tu jalagaurmatā || 7 ||
[Analyze grammar]

viśeṣo'yaṃ vidhiḥ proktaḥ kāryaṃ vrataṃ vratottamam |
sarvapāpakṣayakṛcca sarvabhuktipradāyakam || 8 ||
[Analyze grammar]

saṃsārārṇavamagnānāṃ potarūpaṃ sanātanam |
jagattraye sārabhūtaṃ yoginīvratamuttamam || 9 ||
[Analyze grammar]

daśamyāmekabhaktena naktena vratinā khalu |
bhūśāyinā vartitavyaṃ brahmacaryādinā tathā || 10 ||
[Analyze grammar]

ekādaśyāṃ vratī prātarutthāya śrīhariṃ smaret |
dhyātvā snātvā pūjayitvā hariṃ ṣoḍaśavastubhiḥ || 11 ||
[Analyze grammar]

prārthayed bhagavan kṛṣṇa yoginyā vratamuttamam |
karomyadya tu nirvighnaṃ sampūrṇaphaladaṃ bhavet || 12 ||
[Analyze grammar]

kṛpayā tava bhaktānāmabhayaṃkara mādhava |
ityabhyarthya tato dhānyaiḥ kārayet sarvataḥ śubham || 13 ||
[Analyze grammar]

maṇḍalaṃ raṃgacitrādiśobhitaṃ maṇḍalāntare |
madhye saṃsthāpayetsvarṇakalaśaṃ ratnagarbhitam || 14 ||
[Analyze grammar]

phalapallavayuktaṃ ca jalavastrasamanvitam |
candanākṣatasatkuṃkumā'rcitaṃ navadhātujam || 15 ||
[Analyze grammar]

śaṃkhaṃ ca pūjayettatra ghaṇṭāṃ prapūjayettathā |
śālagrāmaṃ pūjayecca gaṇeśaṃ pūjayettathā || 16 ||
[Analyze grammar]

pūjādravyaiḥ pūjayitvā śrīkṛṣṇaṃ narasiṃhakam |
pūjayetparayā bhaktyā svarṇanirmitamūrtikam || 17 ||
[Analyze grammar]

tilasthālyāṃ sthāpayitvā pūjayedakṣatādibhiḥ |
āvāhanādibhiḥ paṃcāmṛtaiḥ sugandhicandanaiḥ || 18 ||
[Analyze grammar]

sadvastraiśca vibhūṣābhiḥ śṛṃgāradravamardanaiḥ |
dhūpadīpasunaivedyaphalatāmbūlavāribhiḥ || 19 ||
[Analyze grammar]

ārārtrikastutipuṣpāṃjalyādibhiḥ samarcayet |
kṣamāparādhaṃ tvabhyarthya svakāryaṃ cet kriyāt tataḥ || 20 ||
[Analyze grammar]

madhyāhnepi sunaivedyaṃ tvāmrarasaśrīkhaṇḍakam |
śītalaṃ madhuraṃ vāri pūrikā dadhi śarkarām || 21 ||
[Analyze grammar]

āranālaṃ ca kūṣmāṇḍakhaṇḍapākaṃpayorasam |
bhojayenmukhavāsaṃ ca pūgīphalaṃ ca vīṭikām || 22 ||
[Analyze grammar]

dadyātsāyaṃ tathā saumyaṃ kārayenmaṇḍapaṃ navam |
tatra dolāṃ bandhayitvā sthāpayitvā hariṃ tataḥ || 23 ||
[Analyze grammar]

āndolayetsamudyāne vihārayeditastataḥ |
śādvale śītale bhāge viśramayejjanārdanam || 24 ||
[Analyze grammar]

pūjayed vividhaiḥ śreṣṭhairvastubhiśca tataḥ param |
nīrājayennarasiṃhaṃ stutiṃ kuryācca saiṃhikīm || 25 ||
[Analyze grammar]

rātrau jāgaraṇaṃ kuryānnṛsiṃhapadagāyanaiḥ |
prātarutsāhapūrvaṃ taṃ dhyātvā snātvā prapūjayet || 26 ||
[Analyze grammar]

vidhivadvastubhiḥ sarvairnivedya miṣṭamiṣṭakam |
jalaṃ dadyāttato bhaktaḥ kuryādvai pāraṇāṃ śubhām || 27 ||
[Analyze grammar]

jaladānaṃ jaladhenuṃ svarṇadhenuṃ ghṛtādikam |
dadhi dugdhaṃ navanītaṃ śarkarāṃ gūḍamityapi || 28 ||
[Analyze grammar]

dadyād dānaṃ supātrāya yānaṃ vāhanamarthakam |
gurave dakṣiṇāṃ dadyād ghaṭaṃ mūrtiṃ harestathā || 29 ||
[Analyze grammar]

miṣṭānnāni tathānyāni dāpayet sadbhya eva ca |
gṛhakṣetrapaśūdyānadāsadānāni kārayet || 30 ||
[Analyze grammar]

evaṃ kṛtvā vrataṃ bhakto yoginyā śraddhayā yutaḥ |
yogilabhyaṃ phalaṃ svargyaṃ kaivalyaṃ cāpi saṃlaset || 31 ||
[Analyze grammar]

śṛṇu lakṣmi kathāṃ ramyāṃ daivīṃ pāpavināśinīm |
alakāyāṃ nagaryāṃ vai kuberaḥ śivabhaktimān || 32 ||
[Analyze grammar]

yadā śaṃbhoḥ prapūjāyāṃ vartate tu tadā sadā |
svānucaro mahāyakṣo hemamālīti nāmataḥ || 33 ||
[Analyze grammar]

samānayati puṣpāṇi pārśvodyānabhavāni vai |
evaṃ nityaṃ śaṃkarasya pūjopakaraṇāni saḥ || 34 ||
[Analyze grammar]

upasthāpayati tatra sadā kuberasannidhau |
sa kintu yauvanodbhedāt kāmapūreṇa saṃbhṛtaḥ || 35 ||
[Analyze grammar]

svapatnyā tu viśālākṣyā saha kāme viśeṣataḥ |
kāmabāṇena cākṛṣṭo vartate divase'pi ca || 36 ||
[Analyze grammar]

kāryaṃ cāpi parityajya kāmanāyāṃ pravartate |
evaṃ cātīva kāmārthī patnyā saha kvacitkvacit || 37 ||
[Analyze grammar]

kusumādīni cānetuṃ gacchatyeva drumādiṣu |
ekadā tu kubereṇa mānasākhyasaraḥ prati || 38 ||
[Analyze grammar]

preṣito hemamālī saḥ kamalānayanāya vai |
so'pi nūtnaṃ saro ramyaṃ dṛśyārhaṃ tvabhimatya ca || 39 ||
[Analyze grammar]

patnyā saha gatastatrā''netuṃ su kamalāni tu |
jalaṃ ca śādvalaṃ sūkṣmavālukācākacakyatām || 40 ||
[Analyze grammar]

ramaṇīyapradeśaṃ ca sugandhikusumādikam |
rājasaṃ vividhaṃ bhāvaṃ vihārakṣobhakārakam || 41 ||
[Analyze grammar]

dṛṣṭvā vikṛtimāyāto visṛjya kusumāni ca |
patnyā saha tadā reme mānase tu sarovare || 42 ||
[Analyze grammar]

patnyā muhurdhṛtaḥ kāme saṃsakto na nivartate |
tṛptāpi tu punaḥ patnī pravṛttā na nivartate || 43 ||
[Analyze grammar]

evaṃ parasparaṃ prāptau kāmabhāvau viśeṣataḥ |
punaḥ punaḥ pravṛttau tau vividaturna mohitau || 44 ||
[Analyze grammar]

kālātikramaṇaṃ jātaṃ pūjāyāśca tathāpi tau |
puṣpāṇyādāya nā''yātau kubero'pi pratīkṣate || 45 ||
[Analyze grammar]

kāmapremarasāsaktau na kuberālayaṃ gatau |
kubero devasadane karoti śivapūjanam || 46 ||
[Analyze grammar]

prātaḥ kālo vyatītaśca madhyāhnasamaye tataḥ |
kuberaḥ pūjanārthaṃ tu puṣpāgamasamīkṣakaḥ || 47 ||
[Analyze grammar]

cintayāmāsa vighnaṃ vai yato nāyāti yakṣakaḥ |
dvitīyo yakṣakastatra preṣito'nveṣaṇāya yat || 48 ||
[Analyze grammar]

sa gatvā ramamāṇaṃ taṃ dadarśa hemamālinam |
hemamālī tu salile ramate kāntayā saha || 49 ||
[Analyze grammar]

preṣyastau prāha puṣpāṇi sa kāṃkṣati kuberarāṭ |
śīghraṃ vai tatra gantavyaṃ madhyāhne pūjanaṃ bhavet || 50 ||
[Analyze grammar]

iti kṛtvā gatau puṣpāṇyādāya rājarājakam |
kuberaṃ tau tato natvā yayācāte kṣamāṃ muhuḥ || 51 ||
[Analyze grammar]

yakṣarāṭ pratyuvācā'tha kālātikramakopitaḥ |
vanitākāmukaṃ jñātvā ramamāṇaṃ nijecchayā || 52 ||
[Analyze grammar]

āḥ pāpa duṣṭa durvṛtta kāmāsaktatayā tvayā |
anādāya tu puṣpāṇi kṛtaṃ vai devahelanam || 53 ||
[Analyze grammar]

kāmabhogo mahān vighnaḥ sa ca doṣo mahānmataḥ |
daṇḍastatra pradātavyo na kartavyā mayā kṛpā || 54 ||
[Analyze grammar]

bhavāṣṭādaśakuṣṭhī tvaṃ viyukto kāntayā tayā |
asmātsthānādapadhvasto gacchasvā'dhama bhūtalam || 55 ||
[Analyze grammar]

ityukte vacane yakṣastasmātsthānātpapāta ha |
mahāduḥkhābhibhūtaśca kuṣṭhaiścitritavigrahaḥ || 56 ||
[Analyze grammar]

galatkuṣṭhaḥ śvetakuṣṭho raktakuṣṭho'bhavattadā |
carmakuṣṭho lalatkuṣṭho durgandhapūyakuṣṭhakaḥ || 57 ||
[Analyze grammar]

evaṃ jātaḥ śarīre sa hemamālī svakarmaṇā |
divā sukhaṃ na labhate na nidrāṃ labhate niśi || 58 ||
[Analyze grammar]

chāyāyāṃ vā nidāghe vā gṛhe kuṃje ca gahvare |
kuṭyāṃ bhūmau latāmadhye labhate na sukhaṃ kvacit || 59 ||
[Analyze grammar]

dāhena pīḍyate cāti kharjanena jvalatyapi |
pātakenābhibhūtopi pūrvakarma smaratyasau || 60 ||
[Analyze grammar]

śivārpitasu puṣpādiphalaprābalyato nanu |
patitasyā'bhibhūtasya smṛtistasya na lupyati || 61 ||
[Analyze grammar]

himālaye mahāraṇye ghorarūpa itastataḥ |
bhramamāṇo yayau devān mārkaḍeyāśramaṃ śubham || 62 ||
[Analyze grammar]

taponidhiṃ muniśreṣṭhaṃ brahmadhyānaparāyaṇam |
yasyā''yurvidyate lakṣmi brahmaṇo dinasaptakam || 63 ||
[Analyze grammar]

vavande caraṇau tasya dūrataḥ kuṣṭhavigrahaḥ |
mārkaṃḍeyo dayāṃ kṛtvā kampitaṃ duṣṭavigraham || 64 ||
[Analyze grammar]

paropakaraṇārthāya samāhūyedamabravīt |
kasmātkuṣṭhābhibhūtastvaṃ kuto nindyatamo hyasi || 65 ||
[Analyze grammar]

śrutvā prāha tadā sopi muniṃ pāpavināśakam |
rājarājasyānucaro hemamālīti nāmataḥ || 66 ||
[Analyze grammar]

udyānātpadmanicayaṃ tvānīya pratyahaṃ mune |
śivapūjanavelāyāṃ kuberāya samārpayam || 67 ||
[Analyze grammar]

ekasmindivase patnyā sahito'haṃ kṛpālunā |
saṃpreṣitaḥ kubereṇa tvānetuṃ kamalāni hi || 68 ||
[Analyze grammar]

atisugandhicitrāṇi mānasākhyasarovaram |
dṛṣṭvā tu nūtanaṃ ramyaṃ bhūtalaṃ sajalaṃ śubham || 69 ||
[Analyze grammar]

kāmasukhaprasaktābhyāṃ kālaścā'vidito gataḥ |
puṣpaṃ vinā śivapūjā prātarjātā tato hyaham || 70 ||
[Analyze grammar]

atikruddhena śapto'smi rājarājena vai mune |
kuṣṭhābhibhūtaḥ saṃjāto viyuktaḥ kāntayā tayā || 71 ||
[Analyze grammar]

bhramamāṇo'tra sānnidhye prāptohaṃ me śubhaṃ kuru |
satāṃ svabhāvataścittaṃ paropakaraṇe kṣamam || 72 ||
[Analyze grammar]

iti madarthaṃ bhagavan kuru saukhyaṃ bhaved yathā |
śrutvā tathyaṃ tadovāca mārkaṇḍeyo mahāmuniḥ || 73 ||
[Analyze grammar]

śṛṇu vratopadeśaṃ te kathayāmi śubhapradam |
āṣāḍhe kṛṣṇapakṣasyaikādaśīvratamācara || 74 ||
[Analyze grammar]

yoginīvratapuṇyena kuṣṭhaṃ yāsyati vai dhruvam |
punaḥ prāpsyasi patnīṃ tvaṃ lapsyase śāśvataṃ sukham || 75 ||
[Analyze grammar]

itivākyamṛṣeḥ śrutvā daṇḍavatpatito bhuvi |
āśīrbhirvardhitastena babhūvā'tīva harṣitaḥ || 76 ||
[Analyze grammar]

yoginyekādaśīṃ cakre vratī tvāśramasannidhau |
mārkaṃḍeyasya kṛṣṇasya pūjanaṃ pracakāra saḥ || 77 ||
[Analyze grammar]

munervacanataḥ samyag vrate cīrṇe'bhavatsukhī |
aṣṭādaśaiva kuṣṭhāni tanau naṣṭāni sarvathā || 78 ||
[Analyze grammar]

gato natvā svakaṃ lokaṃ yakṣo bhūtvā yathāyatham |
labdhvā patnīṃ punastvevā'lakāyāṃ nyavasatsukham || 79 ||
[Analyze grammar]

evaṃ śāpanivṛttirvai yoginīvratato bhavet |
kuṣṭhādiroganāśaśca patnī naṣṭāpi labhyate || 80 ||
[Analyze grammar]

lokaḥ sthānaṃ gṛhaṃ smṛddhirnaṣṭaṃ vai prāpyate punaḥ |
yoginyā vratapuṇyena yogalabhyaṃ lased vratī || 81 ||
[Analyze grammar]

idṛgvidhaṃ mahālakṣmi kathitaṃ yoginīvratam |
nāryā bhūtvā tu yoginyā yoginā tu nareṇa ca || 82 ||
[Analyze grammar]

kartavyaṃ yogaphaladaṃ bhuktimuktipradaṃ vratam |
aṣṭāśītisahasrāṇi sādhūn bhojayate tu yaḥ || 83 ||
[Analyze grammar]

tatsamaṃ phalamāpnoti yoginyā vratavānnaraḥ |
yogābhyāsaphaladātrī yogilokapradāyinī || 84 ||
[Analyze grammar]

kṛṣṇayogānmokṣadātrī hyupoṣyā yoginītithiḥ |
paṭhanāchravaṇāccāsyāḥ sarvapāpaiḥ pramucyate || 85 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne āṣāḍhakṛṣṇayoginyekādaśīvratamāhātmyaṃ hemamāliyakṣasya kuberaśāpena jātakuṣṭhādirogasya vratakaraṇena nāśa ityādinirūpaṇanāmā dvipaṃcāśadadhikadviśatatamo'dhyāyaḥ || 252 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 252

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: