Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 251 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīlakṣmīruvāca |
asāre'smiṃstu saṃsāre sārastu bhagavān svayam |
yaṃ bhajitvā narā yānti nirvāṇapadamakṣaram || 1 ||
[Analyze grammar]

kṛṣṇayogāt kṛṣṇatithiḥ kṛṣṇatulyaphalapradā |
yadvrataṃ vidhivat kṛtvā dehī yāti parāṃ gatim || 2 ||
[Analyze grammar]

jyeṣṭhaśuklapakṣīyaikādaśī kimabhidhā matā |
tasyā devo vratavidhirdānaṃ phalaṃ ca kīdṛśam || 3 ||
[Analyze grammar]

vad me śrīhare kṛṣṇa kṛpānātha ramāpate |
svīyānāṃ cā'hetukā'nugrahakartā'sti yadbhavān || 4 ||
[Analyze grammar]

śrīnārāyaṇa uvāca |
jyeṣṭhaśukladalīyaikādaśī vai nirjalābhidhā |
padmākṣyā sahitastrivikramākhyaḥ pūjya iṣyate || 5 ||
[Analyze grammar]

yūthikākusumaiḥ pūjyaścārghye tvāmraphalaṃ matam |
dadhibhaktādi naivedyaṃ chatradānādi ceṣyate || 6 ||
[Analyze grammar]

daśamyāmekabhaktena naktena nirvahed vratī |
rātrau śayīta pṛthvyāṃ ca brahmacārī bhaved vratī || 7 ||
[Analyze grammar]

prātarutthāya lakṣmīśaṃ dhyāyedaṃgāni cintayet |
snātvā taṃ pūjayedbhakto bhāvayuktaistu vastubhiḥ || 8 ||
[Analyze grammar]

āvāhanaṃ samārabhya snānaṃ paṃcāmṛtādinā |
śṛṃgāraṃ kārayitvā'pi vastrabhūṣāsugandhibhiḥ || 9 ||
[Analyze grammar]

patrakuṃkumakastūrīhārāliśekharādibhiḥ |
ārārtrikasunaivedyapānatāmbūladakṣiṇaiḥ || 10 ||
[Analyze grammar]

namaḥstutikṣamāvākyaiḥ puṣpāṃjalyādinā hareḥ |
pūjāṃ kṛtvā tato dhānyaiḥ sarvatobhadramaṇḍalam || 11 ||
[Analyze grammar]

kārayetsthāpayenmadhye ghaṭaṃ kāṃcananirmitam |
tāmrajaṃ vā ghaṭaṃ tadvadaṣṭadikṣu ghaṭāṣṭakam || 12 ||
[Analyze grammar]

sthāpayitvā paṃcaratnaphalapallavataṇḍulān |
vastraṃ sthālīṃ tilayuktāṃ sugandhaṃ candanādikam || 1 || re |
vinyasyettu kalaśeṣu mūrtiṃ trivikramasya ca |
padmākṣyā nirjalayā ca sahitāṃ kanakodbhavām || 14 ||
[Analyze grammar]

pūjayed vidhinā bhakto vratārthaṃ ca vicārayet |
karomi pūjanaṃ kṛṣṇa nirjalāvratasiddhaye || 1 || || 9 ||
[Analyze grammar]

kṛpayā paripūrṇaṃ te jāyatāṃ sarvakāmadam |
ityabhyarthya tataḥ kṛṣṇāvatāraṃ gaṇanāyakam || 16 ||
[Analyze grammar]

pūjayed dūrvayā sindūrā'gurucandanā'kṣataiḥ |
modakānarpayet paścāt trivikramaṃ samarcayet || 17 ||
[Analyze grammar]

āvāhanādikaṃ kṛtvā paṃcāmṛtaiśca gobhavaiḥ |
śuddhodakena saugandhayuktena snapayeddharim || 18 ||
[Analyze grammar]

arpayecchuklavastrāṇi brahmasūtrādikāni ca |
mukuṭā''bhūṣaṇādīni hārakeyūrakāṇi ca || 19 ||
[Analyze grammar]

sugandhitailadravyādikajjalālaktakānyapi |
dhūpadīpasunaivedyajalatāmbūlakāni ca || 20 ||
[Analyze grammar]

ārārtrikastutipradakṣiṇāprakramaṇāni ca |
kṣamāyācanakusumāṃjalivisarjanāni ca || 21 ||
[Analyze grammar]

evaṃ sarvavidhānena śrīkṛṣṇaṃ pūjayed vratī |
tataḥ kuryāt svakaṃ kāryaṃ madhyāhne'pi tathā''caret || 22 ||
[Analyze grammar]

śrīkhaṇḍasāraṃ naivedye pūrikā tvāmrasadrasam |
jalaṃ śītaṃ śarkarailāsugandhaṃ bhāvagarbhitam || 23 ||
[Analyze grammar]

dadyād devāya tu paścāt sāyaṃ dolādhirohaṇam |
kārayecchrīhariṃ puṣpodyāne druvāṭikābhuvi || 24 ||
[Analyze grammar]

jalasiktaśītalārdraśādvale mṛdulasthale |
vihārayeddhariṃ sāyaṃ śītavāyuprasevite || 25 ||
[Analyze grammar]

niśi tvārārtrikaṃ kuryāt stutyādyaṃ ca yathākramam |
takraṃ ca taralā dadyānnaivedye saghṛtāṃ śubhām || 26 ||
[Analyze grammar]

pānīyaṃ miṣṭasāraṃ ca dadyātpānārthamuttamam |
mukhaśuddhikaraṃ dravyaṃ pradadyācchayanaṃ śubham || 27 ||
[Analyze grammar]

bhakto jāgaraṇaṃ kuryānmilitvā'nekasātvataiḥ |
prātaḥ snātvā hariṃ natvā pūjayitvā tataḥ param || 28 ||
[Analyze grammar]

anyānpūjyān bhojayitvā kuryādvai jalapāraṇām |
tato vratī prakuryāttu bhojanaṃ haraye'rpitam || 29 ||
[Analyze grammar]

dānāni vividhānyeva dadyātsatphalalabdhaye |
nṛpo dadyādgajādīṃśca ratnāni nagarāṇi ca || 30 ||
[Analyze grammar]

vipro dadyātpustakādi vaiśyo dhānyadhanāni ca |
śūdro dadyātkalālabhyavastūni nūtanāni tu || 31 ||
[Analyze grammar]

sarvo dadyād yathāśakti yatsvāgre deyamasti tat |
gavāṃ dānaṃ ca bhūdānaṃ dānānyanyāni cācaret || 32 ||
[Analyze grammar]

yad yasyāgre svakaṃ sthāttatsatpātrāyā'rpayed vratī |
brahmaṇe tvarpayāmīti matvā dadyāttu śārṅgiṇe || 33 ||
[Analyze grammar]

lakṣmīnārāyaṇāyaiva dadyācchrīgurave tathā |
anāthāya daridrāya dadyāccāpyasahāyine || 34 ||
[Analyze grammar]

nāryai dadyādvidhavāyai hyanāthāyai tathā'rpayet |
bālakebhyo bālikābhyaḥ pradadyāccharkarādikam || 35 ||
[Analyze grammar]

bhikṣāṃ sadbhyaśca sādhvībhyo dadyādvratī ghṛtānvitām |
miṣṭānnāni tathā'nyāni bhojyānyapi samarpayet || 36 ||
[Analyze grammar]

evaṃ kṛtvā vrataṃ bhakto yāti svargaṃ ca mokṣaṇam |
vratametatsukhopāyaṃ sārabhūtaṃ mahāphalam || 37 ||
[Analyze grammar]

alpakleśaṃ svalpavastusādhyaṃ yacchraddhayā bhavet |
api pāpadurācārāḥ pāpiṣṭhā dharmavarjitāḥ || 38 ||
[Analyze grammar]

nirjalāyāṃ na bhuṃjanti no pibanti jalādikam |
harerbhaktiṃ prakurvanti na te yānti yamāntikam || 39 ||
[Analyze grammar]

śṛṇu vratakathāṃ tvasyā yā'bhūtpūrve kṛte yuge |
brahmaṇā bhavanaṃ sṛṣṭaṃ yathāpūrvaṃ yugādime || 40 ||
[Analyze grammar]

prathame tu dine tatra satyayuge ṛṣiḥ kratuḥ |
agnimukhaḥ kratuḥ putro vedhaso bahubhojyabhūt || 41 ||
[Analyze grammar]

yadyad bhakṣayati prāptaṃ bhasmībhavati tatkṣaṇe |
samakāle sahasrāṇi lakṣāṇi bhojanānyapi || 42 ||
[Analyze grammar]

asīmāni pradattāni bhuṃkte drāgeva caikalaḥ |
jīryanti tāni sarvāṇi ghaṭikānte bubhukṣitaḥ || 43 ||
[Analyze grammar]

jāṭharāgnikṛtadāvānalavyāpto bhavatyapi |
samicchatyatibhojyāni nāpyante tu yadā tadā || 44 ||
[Analyze grammar]

vanaṃ himālayāraṇyaṃ mervaraṇyaṃ mahattamam |
gacchatyeva ca tatratyaṃ sarvaṃ khādatyaharniśam || 45 ||
[Analyze grammar]

jalārthaṃ tu kṣīramiṣṭasāgare tu patatyayam |
pānīyaṃ pibati yāvat tṛptirbhavati tattathā || 46 ||
[Analyze grammar]

evaṃ tu gamyamānāyāṃ yātrāyāṃ varṣmaṇaḥ kratuḥ |
kvacitpurukṣudhāviṣṭo brahmāṇaṃ saṃjagāma ha || 47 ||
[Analyze grammar]

prārthayaccā''tṛptibhakṣyaṃ nityaṃ me prāpyatāmiti |
brahmā prāha kratuṃ putra tṛptiṃ tubhyaṃ dadāmyaham || 48 ||
[Analyze grammar]

yaḥ kopi cetanastubhyaṃ yajamānasvarūpakaḥ |
yajñe dāsyati yāvatyā bhakṣyaṃ bhāvanayā'tulam || 49 ||
[Analyze grammar]

tāvatī te kṣudhā tatra jāyatāṃ pācanāya vai |
bhāvanāyā abhāve tu kṣudhānāśopi te bhavet || 50 ||
[Analyze grammar]

tṛptistu tatra bhavatu yathābhāvanameva te |
ita ārabhya putra tvāṃ kṣudhā bādhiṣyate nahi || 51 ||
[Analyze grammar]

yathā hotaḥ prāgbabādhe tathā bādhiṣyate nahi |
kintu kratusvarūpāya havirdāsyanti te'dhikam || 52 ||
[Analyze grammar]

bahubhiḥ samakāle te hyapathyaṃ mā tadā bhavet |
itihetoḥ kṣudhā te vai svecchayā saṃbhaviṣyati || 53 ||
[Analyze grammar]

kaściddāsyati yāvatte tāvatte'stu tadā kṣudhā |
na dāsyati tadā kṣutte śamiṣyatīti sarvadā || 54 ||
[Analyze grammar]

sukhī bhava krato putra mā jihvālolyamīyatām |
sa kraturbrahmaṇā''śīrbhiryojito niryayau tataḥ || 55 ||
[Analyze grammar]

sa tvagnihotriṇāṃ nityā''vāseṣūvāsa śāntahṛt |
bhakṣayatyaniśaṃ tvagnau hotṝṇāṃ homakarmasu || 56 ||
[Analyze grammar]

havyaṃ bahuvidhaṃ prātarmadhye sāyaṃ ca naityakam |
bhuktvā bhuktvā kṣudhā tvasya nityamāhāramicchati || 57 ||
[Analyze grammar]

ityabhyāsavaśāttasya trivāraṃ bhojanaṃ dhruvam |
tato'pyadhikakālaṃ vā kartavyaṃ bhavati dhruvam || 58 ||
[Analyze grammar]

evaṃ sa bhojanābhyāsāt kāle kāle samicchati |
bhojanaṃ vividhaṃ havyaṃ hyadattaṃ dattameva vā || 59 ||
[Analyze grammar]

jihvālaulyād bhojanecchā jāyate tu muhurmuhuḥ |
svecchayā ca kṣudhā tvasya vardhate bahuveginī || 60 ||
[Analyze grammar]

evaṃ kratoḥ sthitau dakṣamarīcyādyā maharṣayaḥ |
yayurbadarikāraṇyaṃ draṣṭuṃ nārāyaṇaṃ naram || 61 ||
[Analyze grammar]

mandākinyāṃ ca te snātvā dṛṣṭvā nārāyaṇaṃ harim |
niṣīduḥ śrīharestatra sānnidhye badarīvane || 62 ||
[Analyze grammar]

rūpābhirūpāvayavaṃ himagrāvasamojjvalam |
brahmavratasvarūpaṃ ca tapomūrtiṃ pareśvaram || 63 ||
[Analyze grammar]

bhṛgurnatvā hariṃ smṛtvā papraccha parameśvaram |
dīnabandho kṛpāsindho baddhoddhārakara prabho || 64 ||
[Analyze grammar]

namāmaḥ śaraṇaṃ prāptāstvāṃ hṛtsthaṃ ca bahiḥsthitam |
vadā'smān saralaṃ puṇyapradaṃ bhuktipramuktidam || 61 ||
[Analyze grammar]

vrataṃ yenā'nnajā doṣā naśyeyuḥ sarvatomukhāḥ |
parānnajāstathā śuddhirahitānnasamudbhavāḥ || 66 ||
[Analyze grammar]

sūtakānnakṛtāścāpi saṃsṛṣṭānnagrahodbhavāḥ |
bhikṣānnajāstathā paryuṣitānnodbhavitāśca ye || 67 ||
[Analyze grammar]

te naśyeyuryathā doṣā jñānā'jñānakṛtāḥ prabho |
anarpitānnajā doṣāḥ svārthapaṃktiprabhedajāḥ || 68 ||
[Analyze grammar]

te doṣā yena naśyeyustādṛśaṃ brūhi sattapaḥ |
śrutvaivaṃ śrīhariḥ prāha śṛṇuta brāhmaṇottamāḥ || 69 ||
[Analyze grammar]

vrataṃ vratottamaṃ tvekādaśyā matamupoṣaṇam |
tapastapaḥpradhānaṃ ca pāpasaṃhārakārakam || 70 ||
[Analyze grammar]

annāśritānāṃ doṣāṇāṃ sarveṣāṃ śodhakaṃ param |
saralaṃ sulabhaṃ sūkṣmaṃ vrataṃ sarvaphalapradam || 71 ||
[Analyze grammar]

ekādaśyāṃ na bhuṃjīta pakṣayorubhayorapi |
sūtake'pi na bhoktavyaṃ nā''śauce'pi maharṣayaḥ || 72 ||
[Analyze grammar]

yāvajjīvaṃ vratametatkartavyaṃ śreya icchatā |
svargaṃ mokṣaṃ vāñcchatā'pi kartavyaṃ tad vrataṃ śubham || 73 ||
[Analyze grammar]

annāśritā'saṃkhyadoṣā vratakarturbhavanti na |
ekādaśyā avratānāṃ mokṣo naiva ca naiva ca || 74 ||
[Analyze grammar]

api vāpadurācārāḥ pāpiṣṭhā dharmavarjitāḥ |
ekādaśyāṃ na bhuṃjanti na te yānti yamāntikam || 75 ||
[Analyze grammar]

ekādaśyāṃ tu bhoktāro'nnādā yānti yamālayam |
iti tadvacanaṃ śrutvā kampito hṛdayāmbuje || 76 ||
[Analyze grammar]

kratuḥ prāha mahābhakṣyo naranārāyaṇaṃ prati |
bhagavannaiva śakto'smi bubhukṣā duḥsahā mama || 77 ||
[Analyze grammar]

prātarme bhojanā'labdhau madhyāhne maraṇaṃ bhavet |
nā'haṃ kṣudhāṃ samartho'smi soḍhuṃ vai kālapaṃcake || 78 ||
[Analyze grammar]

prātardevamukhairadmi pūrvāhṇe'gnimukhena ca |
madhyāhne cāparāhṇe cā'tithibhikṣukasanmukhaiḥ || 79 ||
[Analyze grammar]

sāyaṃ sarvamukhairadmi rātrau sthāvarajaṃgamaiḥ |
evaṃ vai bhojanaṃ me'sti sarvathā parinirmitam || 80 ||
[Analyze grammar]

kṣudhāpi bādhate yāvadabhyāsasamaye'nvaham |
tasmād dānāni dāsyāmi pūjayiṣyāmi keśavam || 81 ||
[Analyze grammar]

anyatpuṇyaṃ kariṣyāmi na kariṣyāmyupoṣaṇam |
ityuktvā virarāmā'sau prāha nārāyaṇastadā || 82 ||
[Analyze grammar]

yadi svargo'styabhīṣṭaste narako neṣyate tvayā |
ekādaśyāṃ na bhoktavyaṃ pakṣayorubhayorapi || 83 ||
[Analyze grammar]

kratuḥ prāha hariṃ nātha tathyaṃ vacmi tavā'grataḥ |
ekabhukte na śakto'smi tūpavāse kutaḥ kṣamaḥ || 84 ||
[Analyze grammar]

kro nāmā tvanalaḥ saptajihvastudati jāṭharaḥ |
nāmnā bhavāmi lakṣmīśa kratureva yathārthataḥ || 85 ||
[Analyze grammar]

kraḥ krūraḥ sa mahānagnirativelaṃ ca bhojanam |
atisnigdhaṃ yadā'śnāmi tadā so'pi praśāmyati || 86 ||
[Analyze grammar]

sarvāsāmupavāse tu mariṣyāmi na saṃśayaḥ |
tasmātkuru kṛpāṃ kṛṣṇa kartuṃ śaknomyahaṃ yathā || 87 ||
[Analyze grammar]

yenaiva prāpyate svargastatkartā'smi tavā''jñayā |
mokṣaścāpi bhavedyena tadekaṃ vada matkṛte || 88 ||
[Analyze grammar]

yadahaṃ sugamaṃ kurve yena śreyo'hamāpnuyām |
śrutvā nārāyaṇastasya dayālurbhaktavatsalaḥ || 89 ||
[Analyze grammar]

prāha yogyaṃ vicāryaiva tādṛśānāṃ kṛte vratam |
vṛṣasthe mithunasthe'rke yadā tvekādaśī bhavet || 90 ||
[Analyze grammar]

jyeṣṭhamāse prayatnena sopoṣyā jalavarjitā |
gaṇḍūṣācamanaṃ vāriṃ varjayitvā jalaṃ param || 91 ||
[Analyze grammar]

upabhuṃjīta naivātra nirjalā sā kṛtā bhavet |
nirjalāyāṃ jale graste vrataṃ nyūnabalaṃ bhavet || 92 ||
[Analyze grammar]

udayādudayaṃ yāvad varjayitvā jalaṃ vratī |
dvādaśaikādaśyupoṣaṇotthaṃ phalamavāpnuyāt || 93 ||
[Analyze grammar]

vrataṃ tu nirjalaṃ devārcanayuktaṃ sajāgaram |
kṛtvā prātardvādaśyāṃ ca jalasnānaṃ prapūjanam || 94 ||
[Analyze grammar]

sajalaṃ sasuvarṇaṃ ca ghaṭaṃ datvā dvijātaye |
annadānāni datvā ca bhuṃjīta pāraṇāṃ svakaiḥ || 95 ||
[Analyze grammar]

sādhūn sādhvīrbālikāśca bālān sabhojayed vratī |
saṃvatsaraikādaśīnāṃ phalaṃ vai vratino bhavet || 96 ||
[Analyze grammar]

sarvānvādānparityajya māmekaṃ śaraṇaṃ vrajet |
ekādaśyāṃ nirāhāraḥ sarvapāpāt pramucyate || 97 ||
[Analyze grammar]

ekādaśyāṃ na bhuṃjīta pakṣayorubhayorapi |
tatrāpi jyeṣṭhaśuklaikādaśyāṃ vai nirjalo bhavet || 98 ||
[Analyze grammar]

ekasyā api puṇyaṃ saṃvatsaraikādaśībhavam |
upoṣitā hi sarvāḥ syurekādaśyaḥ sitā'sitāḥ || 99 ||
[Analyze grammar]

dhanadhānyapradā tveṣā putrārogyādisampradā |
upoṣitā manovāñchitārthalābhapradā śubhā || 100 ||
[Analyze grammar]

yamadūtā mahākāyāḥ karālā vikaṭānanāḥ |
daṇḍapāśadharāḥ krūrā vratīnaṃ nābhiyanti hi || 101 ||
[Analyze grammar]

pītāmbaradharāḥ saumyāścakrahastā manojavāḥ |
vaiṣṇavāḥ saṃnayantyenaṃ hyante purīṃ tu vaiṣṇavīm || 102 ||
[Analyze grammar]

tasmātsarvaprayatnena krato tvaṃ tāṃ samācara |
nirjalāṃ śraddhayā putra vidhehyadbhirvivarjitām || 102 ||
[Analyze grammar]

tena te jāṭharastīvro niyamastho bhaviṣyati |
utsāhena prakartavyā sā'vadhānena nirjalā || 104 ||
[Analyze grammar]

svapne'nnabhakṣaṇaṃ vāripānaṃ vā jāyate yadi |
tadā me hyaparādho na vratabhaṃgo'tra mā'stu me || 105 ||
[Analyze grammar]

svapnadoṣe'pi me nātha vratabhaṃgo hi mā'stu me |
nidrālasyanimitte'pi vratabhaṃgo'pi mā'stu me || 106 ||
[Analyze grammar]

bhokṣye pare'hni deveśa hyaśanaṃ vāsarāddhareḥ |
ityabhyarthya hariṃ kṛṣṇamupavāsaparo bhavet || 107 ||
[Analyze grammar]

merulokālokatulyaṃ striyā puṃsā ca yatkṛtam |
sarvaṃ tadbhasmatāṃ yāti pāpamekādaśībalāt || 108 ||
[Analyze grammar]

jaladhenuḥ pradātavyā dvādaśīpāraṇādine |
sakāṃcanaḥ pradātavyo sughaṭo jalasaṃbhṛtaḥ || 109 ||
[Analyze grammar]

jalaṃ naiva hi pātavyaṃ hyasyāṃ yo niyamaṃ caret |
phalaṃ koṭisuvarṇānāṃ yāme yāme bhavettadā || 110 ||
[Analyze grammar]

snānaṃ dānaṃ japaṃ homaṃ karoti svalpakaṃ vratī |
tatsarvaṃ śāśvataṃ puṇyaṃ dadātyacyutavāgbalāt || 111 ||
[Analyze grammar]

kimanyena tu kṛtyena nirjalaikādaśī vinā |
suvarṇamannaṃ vāso vā yadasyāṃ saṃpradīyate || 112 ||
[Analyze grammar]

yo nirjalaṃ tūpavaset vaiṣṇavaṃ dhāma yāti saḥ |
yena yena kṛtaṃ puṇyaṃ sarvaṃ cāpyakṣayaṃ bhavet || 113 ||
[Analyze grammar]

ye tu dāsyanti dānāni dvādaśyāṃ pāraṇādine |
jyeṣṭhe site vratinaste prāpsyanti paramaṃ padam || 114 ||
[Analyze grammar]

brahmaghno madyapaścauro gurudveṣī vyavāyakṛt |
mucyante pātakairete yadi dvādaśyupoṣitā || 115 ||
[Analyze grammar]

krato śṛṇu viśeṣaṃ tvaṃ nirjalaikādaśīdine |
śraddhāyuktanarastrībhirjalaśāyī hariḥ svayam || 116 ||
[Analyze grammar]

pūjanīyastathā deyā dhenurjalamayī tadā |
pratyakṣā vā savatsā vā deyā muktipradā bhavet || 117 ||
[Analyze grammar]

śreṣṭhābhirdakṣiṇābhiśca miṣṭānnaiśca pṛthagvidhaiḥ |
toṣaṇīyā dvijāḥ santaḥ sādhvyo bālāśca bālikāḥ || 118 ||
[Analyze grammar]

teṣu tuṣṭeṣu kṛṣṇo'haṃ tuṣṭo bhavāmi mokṣadaḥ |
yairna vrataṃ kṛtaṃ tvasyā ātmaghnāste na saṃśayaḥ || 119 ||
[Analyze grammar]

ekādaśyāṃ dine yo'nnaṃ bhuṃjate'ghabhujo hi te |
pāpātmāno durācārā muṣṭāste nātra saṃśayaḥ || 120 ||
[Analyze grammar]

śāntairdāntairdānaparairarcayadbhistathā harim |
kurvadbhirjāgaraṃ rātrau yaireṣā samupoṣitā || 121 ||
[Analyze grammar]

kulānāṃ śatamāgāmi hyatītānāṃ tathā śatam |
ātmanā saha tairnītaṃ vāsudevasya mandiram || 122 ||
[Analyze grammar]

annaṃ gāvo mahiṣyaśca vastraṃ śayyāsanaṃ jalam |
daṇḍaḥ kamaṇḍaluśchatraṃ pātraṃ svarṇaṃ tilādikam || 123 ||
[Analyze grammar]

upānahau tathā'nyadvā kiṃcitpātre dadāti yaḥ |
sa sauvarṇena yānena svargaloke mahīyate || 124 ||
[Analyze grammar]

niyamena tu kartavyaṃ vrataṃ nirjalameva hi |
dvādaśyāṃ devadeveśaḥ pūjanīyastrivikramaḥ || 125 ||
[Analyze grammar]

saśarkarā jalakuṃbhā dātavyā viṣṇusannidhau |
bhojayitvā tato viprān svayaṃ bhuṃjīta pāraṇām || 126 ||
[Analyze grammar]

evaṃ yaḥ kurute pūrṇāṃ dvādaśīṃ pāpanāśinīm |
sarvapāpavinirmuktaḥ padaṃ gacchatyanāmayam || 127 ||
[Analyze grammar]

śrutvā natvā kratuḥ svasyāśramaṃ yāto mudānvitaḥ |
vrataṃ cakāra vidhivannirjalāyā dine tu saḥ || 128 ||
[Analyze grammar]

phalaṃ tu prāptavānsarvaṃ tathā'nyo'pi kariṣyati |
prāpsyatyeṣaścaturviṃśatyekādaśīkṛtaṃ phalam || 129 ||
[Analyze grammar]

yaścemāṃ śṛṇuyādbhaktyā yaścāpi parikīrtayet |
ubhau tau dyāmāpnuyātāṃ nātra kāryā vicāraṇā || 130 ||
[Analyze grammar]

yatphalaṃ tu sinīvālyāṃ rāhugraste divākare |
śrāddhaṃ kṛtvā japedyattat syādasyāḥ śravaṇādapi || 131 ||
[Analyze grammar]

paṭhanātpāṭhanāccāpi vratatulyaṃ phalaṃ bhavet |
vratāttu śāśvataṃ svargaṃ muktiśca śāśvatī bhavet || 132 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāryāṃ prathame kṛtayugasantāne jyeṣṭhaśuklanirjalaikādaśīvratamāhātmyaṃ bubhukṣitasya kratorvratena sopākhyāna kṣudhāśāntyādi phala |
prāptyādicetinirūpaṇanāmaikapaṃcāśadadhikadviśatatamo'dhyāyaḥ || 251 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 251

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: