Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 249 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīlakṣmīruvāca |
bhagavan devadeveśa bhaktānāmabhayaṃkara |
āyuḥpradaṃ vrataṃ samyak śrāvitaṃ bhavatā vibho || 1 ||
[Analyze grammar]

śrutvā varūthaviprasya mahāpātakanāśanam |
prasannaṃ jāyate cetaḥ kṛpāsāgara keśava || 2 ||
[Analyze grammar]

vaiśākhaśuklapakṣe tu kiṃ nāmnyekādaśī matā |
kiṃ phalaṃ ko vidhistatra ko devo vada mādhava || 3 ||
[Analyze grammar]

śrīnārāyaṇa uvāca |
padmaje kathayiṣyāmi lokānāṃ hitakāmyayā |
pavitrāṇāṃ pavitraṃ yadvratānāmuttamaṃ vratam || 4 ||
[Analyze grammar]

vaiśākhasyā'rjune pakṣe nāmato mohinī tu sā |
bhavedekādaśī lakṣmi sarvapātakanāśinī || 5 ||
[Analyze grammar]

pāpajālāni naśyanti moho naśyati tadvratāt |
mahāduḥkhāni naśyanti sukhaṃ bhavati tadvratāt || 6 ||
[Analyze grammar]

yasyāḥ kartavyatābhāvādapi pāpaṃ vinaśyati |
daśamyāmekabhaktena naktenāpi vratārthinā || 7 ||
[Analyze grammar]

vartitavyaṃ tathā rātrau brahmacaryavratena ca |
prātarutthāya kṛṣṇaśca smartavyo vratinā sadā || 8 ||
[Analyze grammar]

snātvā hariḥ supūjyaśca pūjanīyo vratārthinā |
nityavidhyanusāreṇa vratārthaṃ prārthanāṃ kriyāt || 9 ||
[Analyze grammar]

adyāhaṃ devadeveśa kariṣye vratamacyuta |
tavānugrahaleśena saṃpūrṇaṃ tadbhavediti || 10 ||
[Analyze grammar]

evaṃ tu pūjanaṃ nityatayā prāptaṃ samāpya ca |
kārayet sarvatobhadramaṇḍalaṃ taṇḍulādibhiḥ || 11 ||
[Analyze grammar]

tanmadhye sughaṭaḥ sthāpyaḥ suvarṇasyā'tha vā navaḥ |
tāmrajaḥ sajalaḥ pañcaratnayuk pañcapallavaḥ || 12 ||
[Analyze grammar]

vastraveṣṭitakaṇṭhaśca candanākṣatapūjitaḥ |
phalaṃ nyasyennārikelaṃ pārśve tasyāntarā'bbhṛtam || 13 ||
[Analyze grammar]

nyasyenmukhopari ramyāṃ sthālīṃ tilaprapūritām |
tatra nyasyet svarṇarūpyatāmradravyaṃ ca śarkarām || 14 ||
[Analyze grammar]

kārayitvā kanakasya mūrtiṃ tvekādaśīpateḥ |
madhusūdanadevasya mādhavyā saha śobhitām || 15 ||
[Analyze grammar]

mohinyā ca yutāṃ tatra sthālyāṃ vai sthāpayettu tām |
svarganiḥśreṇikāṃ kūpyamayīṃ nyasyetprapūjayet || 16 ||
[Analyze grammar]

svastikaṃ brahmasūtraṃ ca candrakaṃ tilakaṃ tathā |
svarṇaraupyaṃ kārayitvā ghaṭapārśve nidhāpayet || 17 ||
[Analyze grammar]

phalāni vividhānyeva pūgīphalādikāni ca |
elālavaṃgatvaksārajātīphalāni cūrṇakam || 18 ||
[Analyze grammar]

śarkarāṃ gūḍadhānādīn navavastūni dāpayet |
paryaṃkaṃ gendukaṃ guptadorakaṃ pārśvakaṃ tathā || 19 ||
[Analyze grammar]

darpaṇaṃ vyajanaṃ chatraṃ cāmaraṃ yaṣṭikāṃ śubhām |
pāduke keśasaṃskartrīṃ sugandhadravyasaṃyutām || 20 ||
[Analyze grammar]

sajalaṃ mṛdghaṭaṃ navyaṃ pakvānyāmraphalāni ca |
vinyasyet pūjanaṃ kuryād vidhinā vratakārakaḥ || 21 ||
[Analyze grammar]

puṣpeṣu mallikāṃ dadyānnaivedyaṃ pāyasaṃ śubham |
arghyaṃ phalaṃ tu panasaṃ śayyādānaṃ samuttamam || 22 ||
[Analyze grammar]

prathamaṃ tilapātre taṃ madhusūdanamacyutam |
āvāhayet tato dadyādāsanaṃ cottamottamam || 23 ||
[Analyze grammar]

pādaprakṣālanavāri tathā'rcanajalaṃ śubham |
ācamanārthe salilaṃ dadyād devāya bhāvataḥ || 24 ||
[Analyze grammar]

dantadhāvanamārdraṃ ca dadyāccūrṇaṃ sugandhavat |
mukhaprakṣālanaṃ tasya kārayet tīrthavāriṇā || 25 ||
[Analyze grammar]

śaucādikalpayeddhastapādaśuddhiṃ prakalpayet |
paṃcāmṛtaiḥ snāpayecca śuddhodakena tatparam || 26 ||
[Analyze grammar]

vastrairāmārjanaṃ kuryāt suvastrāṇi samarpayet |
dhautraṃ sūkṣma śubhaṃ prāvaraṇaṃ śvetaṃ navaṃ tathā || 27 ||
[Analyze grammar]

arpayeccandanaṃ tailaṃ sugandhaṃ dravyamattaram |
gandhasāraṃ maṇiṃ brahmasūtraṃ ca kajjalādikam || 28 ||
[Analyze grammar]

kuṃkumaṃ tvarpayeccābīraṃ gulālaṃ śubhākṣatān |
puṣpāṇi kundakalikārūpāṇi puṣpamālikāḥ || 29 ||
[Analyze grammar]

vibhūṣaṇāni sarvāṇi śṛṃgāradravyamuttamam |
alaṃkārāṇi ramyāṇi tvarpayeddharaye tadā || 30 ||
[Analyze grammar]

tilakaṃ candrakaṃ bhāle kārayeccandanena vai |
lepayeccābhito varṣmaṇi vratī hṛdayādike || 31 ||
[Analyze grammar]

dhūpaṃ dīpaṃ ca naivedyaṃ dadyānmiṣṭānnamuttamam |
śārkaraṃ dadhisāraṃ śrīkhaṇḍaṃ dadyāttu pūrikāḥ || 32 ||
[Analyze grammar]

śārkaraṃ śītasalilaṃ phalaṃ cāmraṃ ca bīṭikām |
nāgavallīparṇakṛtāṃ dadyāttvanyattu yat kṛtam || 33 ||
[Analyze grammar]

ārārtrikaṃ namaskāraṃ stutiṃ pradakṣiṇaṃ tathā |
daṇḍavacca kṣamāyāñcāṃ phalapūrṇatvayācanām || 34 ||
[Analyze grammar]

puṣpāñjaliṃ dakṣiṇāṃ ca dadyāt paścād visarjayet |
kuryāccāvaśyakaṃ kāryaṃ vratī bhaktyātmakaṃ tadā || 35 ||
[Analyze grammar]

madhyāhne pūjayet kṛṣṇaṃ bhojanaṃ kārayed bahu |
ṣaṭpaṃcāśatprabhogāṃśca dadyādarthānvitastadā || 36 ||
[Analyze grammar]

jalapānaṃ pradadyācca tāmbūlaṃ mukhaśodhakam |
dadyācca taṃ namaskṛtya vratī bhaktyādikaṃ caret || 37 ||
[Analyze grammar]

sāyaṃ cārārtrikaṃ kuryānnaivedyaṃ ca jalārpaṇam |
maṇḍapaṃ kadalīstaṃbhaiḥ kārayed bandhayecca saḥ || 38 ||
[Analyze grammar]

preṃkhāṃ suśobhitāṃ ramyāṃ navapallavatoraṇām |
āndolayeddhariṃ tatra sthāpayitvā svayaṃ vratī || 39 ||
[Analyze grammar]

pūjanaṃ ṣoḍaśavastūttamairnirvartayedvratī |
rātrau bhaktiyutaṃ kālaṃ bhaktaiḥ saha tu yāpayet || 40 ||
[Analyze grammar]

evaṃ jāgaraṇaṃ kuryānmahotsavapuraḥsaram |
nartanaṃ gāyanaṃ gītiṃ tālamānādisaṃyutām || 41 ||
[Analyze grammar]

smaraṇaṃ kīrtanaṃ cāpi kathākhyānāni kārayet |
gāpayet kṛṣṇapadyāni narā nāryaśca sarvathā || 42 ||
[Analyze grammar]

harikīrtanayuktāśca kuryurjāgaraṇaṃ tathā |
prātaḥ smareddhariṃ snātvā punaḥ pūjanamācaret || 43 ||
[Analyze grammar]

vratī dānāni dadyācca gurave'tisubhāvataḥ |
bhojayed brāhmaṇān sādhūn sādhvīrbālāṃca pūjayet || 44 ||
[Analyze grammar]

dīnān kṛpaṇān bālikāśca parādhīnāṃśca bhojayet |
āśritān karmacārāṃśca pramadāśca kuṭumbinaḥ || 45 ||
[Analyze grammar]

pūjyāṃśca bhojayenmiṣṭaṃ mātṛṃśca janakāṃstathā |
vṛddhāṃśca bhojayennamrabhāvanāṃ ca pradarśayet || 46 ||
[Analyze grammar]

tato vratī svayaṃ kuryātpāraṇāṃ tu hariṃ smaran |
śayyādānaṃ gajavājigodānaṃ bhūgṛhārpaṇam || 47 ||
[Analyze grammar]

susatpātre prakuryāttu yānavāhadhanārpaṇam |
evaṃ vratī vrataṃ kurvannāpnoti paramaṃ padam || 48 ||
[Analyze grammar]

śāśvataṃ ca sukhaṃ svarge yatheṣṭaṃ kṛpayā hareḥ |
śṛṇu lakṣmi kathāṃ pūrvabhavāṃ vaiśyasya pāvanīm || 49 ||
[Analyze grammar]

saurāṣṭre tu sarasvatyāḥ prācyā nātividūrake |
uttare tu pradeśe vai bhadrāvatyāstu dakṣiṇe || 50 ||
[Analyze grammar]

bhāṇḍīrākhyanagaryāṃ vai dhṛtisiṃho'bhavannṛpaḥ |
tasya śreṣṭhī dhanapālo hyabhavaddhanaśevadhiḥ || 51 ||
[Analyze grammar]

dhanapālaḥ sadā khyātaḥ puṇyakāryapravartane |
prapākūpamaṭhārāmataḍāgagṛhakārakaḥ || 52 ||
[Analyze grammar]

viṣṇubhaktaḥ sādhusevī paropakṛtisadvrataḥ |
kathāśravaṇasuśraddhaḥ sarvadā bhaktitatparaḥ || 53 ||
[Analyze grammar]

putrāstasyā'bhavan pañca śreṣṭhino dhanaśālinaḥ |
sumanā dyutimāṃścaiva medhāvī sukṛtistathā || 54 ||
[Analyze grammar]

catvāraḥ puṇyapātrāṇi pañcamaścātipāpakṛt |
dhṛṣṭabuddhiriti khyātaḥ parastrīsaṃgasaṃrataḥ || 55 ||
[Analyze grammar]

dyūtādivyasanāsakto vārastrīratikārakaḥ |
devapūjāvihīnaśca pitṛtarpaṇanāstikaḥ || 56 ||
[Analyze grammar]

dvijānāṃ nindako vedanindako nyāyavarjitaḥ |
duṣṭātmā svapiturdravyanāśako madirāpibaḥ || 57 ||
[Analyze grammar]

abhakṣyabhakṣaka pāpī sarvasampatkṣayaṃkaraḥ |
cauryādikarmanirato duṣṭasaṃgo hyakarmakṛt || 58 ||
[Analyze grammar]

pitrā catuṣpathe dṛṣṭo veśyāskandhasthahastakaḥ |
pāpācārarataścaivaṃ vijñāto bandhubhistataḥ || 59 ||
[Analyze grammar]

pitrā niṣkāsito gehād bāndhavaiśca vivāsitaḥ |
dāyabhāgena yatkiṃcillabdhaṃ nirvāhakaṃ dhanam || 60 ||
[Analyze grammar]

sarvaṃ nītaṃ kṣayaṃ tena veśyāsaṃgena nityadā |
ābhūṣaṇāni pātrāṇi vastrāṇyupaskarāṇi ca || 61 ||
[Analyze grammar]

kṣayaṃ nītāni tenaiva gaṇikāsaṃgakāriṇā |
dhanahīnaḥ parityakto gaṇikābhistataḥ sa tu || 62 ||
[Analyze grammar]

cintāturobhavad vastradhanahīnaḥ kṣudhārditaḥ |
kiṃ karomi kva gacchāmi jīvanopāyavarjitaḥ || 63 ||
[Analyze grammar]

tasmāt kāryaṃ taskaratvaṃ cauryaṃ kāryaṃ prasahya ca |
luṇṭhanāpaharaṇe ca kṛtvā jīvāmi nānyathā || 64 ||
[Analyze grammar]

evaṃ balā'paharaṇaṃ karoti vanage pathi |
pitustu nagare rātrau taskaratvaṃ karoti ca || 65 ||
[Analyze grammar]

surāṃ pibati nityaṃ sa māṃsaṃ khādati nityadā |
cauryaṃ nityaṃ karotyeva puṃścalīsaṃgatiṃ gataḥ || 66 ||
[Analyze grammar]

rātrau cauryaṃ suvarṇasya kṛtaṃ tena tu tatkṣaṇe |
rājadūtairdhṛto rātrau kintu svarṇaṃ dhanaṃ tadā || 67 ||
[Analyze grammar]

luṃcārūpaṃ rājadūtebhyo'rpayitvā vibandhanaḥ |
muktiṃ prāpya gato'raṇye punaścauryaṃ cakāra saḥ || 68 ||
[Analyze grammar]

punardhṛto rājadūto punarluṃcāpradānataḥ |
bandhanānmuktimāsādya gato'raṇyaṃ punastathā || 69 ||
[Analyze grammar]

punaścauryaṃ samārebhe dhanāpaharaṇaṃ tathā |
janānāmardanaṃ cakre saṃghānāṃ luṇṭanaṃ tathā || 70 ||
[Analyze grammar]

punaśca nagare caurye kartuṃ rātrau yayau tadā |
manuṣyaiḥ sa durācāro nibaddho raśmibhirdṛḍhaiḥ || 71 ||
[Analyze grammar]

nigaḍairdaṇḍito rājñā kaśāghātaiśca tāḍitaḥ |
kārāgāraṃ yathādaṇḍaṃ kṣapayitvā punarhi saḥ || 72 ||
[Analyze grammar]

nirbandho vanamāsādya bhojanārthaṃ pradhāvati |
siṃhavadghātayatyugro mṛgaśūkaravānarān || 73 ||
[Analyze grammar]

āmiṣāhāranirato vane bhramati sarvathā |
kare dhanuḥ samāgṛhya dhṛtvā pṛṣṭhe niṣaṃgakam || 74 ||
[Analyze grammar]

āraṇyakān paśūn patatriṇo hanti padā caran |
cakravākānkapotāṃśca pārāvatāṃśca tittirān || 75 ||
[Analyze grammar]

kukkuṭān sārasān hanti mayūrānmūṣakānapi |
varāhān gavayāṃścaiva garuḍān hanti haṃsakān || 76 ||
[Analyze grammar]

etānanyān hinastyugro dhṛṣṭabuddhirhi nirdayaḥ |
pūrvapāpaiḥ pāpamārge pravṛttaḥ pāpakarmasu || 77 ||
[Analyze grammar]

duḥkhāviṣṭaḥ sukhaleśarahito'bhūdaharniśam |
evaṃ vṛkṣeṣu śaileṣu durge cāraṇyabhūmiṣu || 78 ||
[Analyze grammar]

anāsano'ṭati daivāt prāptaḥ kuṇḍinanāmakam |
puraṃ hyudyānaśobhāḍhyaṃ nikaṭe vanabhūmikam || 79 ||
[Analyze grammar]

nātidūre vane tatra kauṇḍinyākhyo mahānṛṣiḥ |
svāśrame vartate nityaṃ pānthānāṃ śāntisampradaḥ || 80 ||
[Analyze grammar]

atithīn satkarotyeṣo bhakṣyapānāsanādibhiḥ |
gato'yaṃ tvāśramadvāre muniṃ śrutvā tapodhanam || 81 ||
[Analyze grammar]

vaiśākhe māsi sarasi kṛtasnānaṃ tapodhanam |
āsasāda dhṛṣṭabuddhiḥ svoddhārodayasanmukhaḥ || 82 ||
[Analyze grammar]

pādayoḥ patitaḥ prahvībhāvenaivā''rdramānasaḥ |
tāvadṛṣerārdravastrabindavaḥ patitāstadā || 83 ||
[Analyze grammar]

mastake dhṛṣṭabuddhestu skandhayoḥ karayostathā |
nārāyaṇāya vidmahe vāsudevāya dhīmahi || 84 ||
[Analyze grammar]

vadato munirājasya śabdo'pi śravaṇe gataḥ |
evaṃ mantreṇa ṛṣiṇā salilena tu pāvitaḥ || 85 ||
[Analyze grammar]

caraṇasparśamātreṇa naṣṭapāpo babhūva saḥ |
mumukṣutāṃkurodbhedo jātastatra kṣaṇe'sya ca || 86 ||
[Analyze grammar]

kauṇḍinyasyā'grataḥ sthitvā samuvāca kṛtāṃjaliḥ |
bho bho brahmanmokṣadātardayāṃ kṛtvā mamopari || 87 ||
[Analyze grammar]

yena puṇyaprabhāveṇa muktirbhavati pāpinaḥ |
tādṛśaṃ puṇyakāryaṃ me vrataṃ vā vada mokṣadam || 88 ||
[Analyze grammar]

mahātmanāṃ prasaṃgena mahāpātakino'pi ca |
taranti pāvanā bhūtvā pāvayantyaparānapi || 89 ||
[Analyze grammar]

tasmāccauryasurāpānā''miṣabhakṣaṇamaithunam |
kṛtvā pāpadurācārān patito'smi ca sarvataḥ || 90 ||
[Analyze grammar]

pāvayitvedṛśaṃ māṃ ca mokṣabhājaṃ kuru prabho |
śrutvā prāha tadā kauṇḍinyarṣistaṃ śaraṇāgatam || 91 ||
[Analyze grammar]

vaiśākhasya site pakṣe mohinī nāma viśrutā |
ekādaśī bhavatyeṣā vrataṃ tasyāḥ samācāra || 92 ||
[Analyze grammar]

merutulyāni pāpāni kṣayaṃ yāsyanti tadvratāt |
bahujanmārjitānyāśu naśyanti vratino dhruvam || 93 ||
[Analyze grammar]

iti kauṇḍinyasadvācaṃ śrutvā dhṛṣṭasudhīstadā |
vrataṃ cakāra vidhivat kauṇḍinyāśramasannidhau || 94 ||
[Analyze grammar]

dhautapāpo'bhavacchuddho vāsanā'sya layaṃ gatā |
āyuścāpi gataṃ tvantaṃ karmaleśo na vidyate || 95 ||
[Analyze grammar]

dvādaśyāṃ saḥ phalapatrāhāraḥ san sarasastaṭe |
supto muniṃ smaran kṛṣṇaṃ nārāyaṇaṃ bhajan raṭan || 96 ||
[Analyze grammar]

śarīraṃ bhautikaṃ tyaktvā divyadeho babhūva saḥ |
jagāma vaiṣṇavaṃ lokaṃ garuḍopari saṃsthitaḥ || 97 ||
[Analyze grammar]

evaṃ lakṣmi mohinīsadvrataṃ mokṣapradaṃ śubham |
nātaḥ parataraṃ kiñcit trailokye sacarācare || 98 ||
[Analyze grammar]

yajñāditīrthadānāni kalāṃ nārhanti ṣoḍaśīm |
vratasyā'syā'ghaharturvaiṃ mokṣadāturharerbalāt || 99 ||
[Analyze grammar]

māyāmohaprasaktānāṃ mohinī mohanāśinī |
brahmapūjātiriktānāṃ mohinī mohanapradā || 100 ||
[Analyze grammar]

mohaṃ nāsti yato yasyāṃ mohinī procyate tataḥ |
mohī pāpī yayā dhāmni svarge vā nīyate tu sā || 101 ||
[Analyze grammar]

mohinī kṛṣṇasambandhātprocyate nityasaukhyadā |
koṭiyajñaphalādhikyaphaladātrī vratena sā || 102 ||
[Analyze grammar]

pālanīyā prayatnena svargamokṣaphalapradā |
pūrvajanmakṛtā'nekakarmapāpāpanuttaye || 103 ||
[Analyze grammar]

vaiṣṇavena viśeṣeṇa kartavyā mohaśāntaye |
kṛṣṇanārāyaṇapādāmbujamohābhilabdhaye || 104 ||
[Analyze grammar]

putrapautradhanadārāsmṛddhiyānagṛhādikam |
sakāmo labhate sarvaṃ vratenā'syāḥ kṛtena yat || 105 ||
[Analyze grammar]

labheddhanaṃ dhanahīno hyabuddho buddhimāpnuyāt |
yadyatsaṃkalpayeccāpi saṃprāpnuyāttu tadvratī || 106 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne vaiśākhaśuklamohinyekādaśīvratamāhātmyaṃ dhṛṣṭabuddhināmnaḥ pāpivaiśyasya kauṇḍinyopadeśād vratakaraṇena muktirityādinirūpaṇanāmaikonapañcāśadadhikadviśatatamo'dhyāya || 249 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 249

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: