Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 250 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīlakṣmīruvāca |
loke ca prāṇināṃ rītirnaisargikī tu keśava |
bhakṣye pāne tathā''nande'laṃkāre viṣaye priye || 1 ||
[Analyze grammar]

mānavāstu tathā martye vidhiṃ vismṛtya mānavam |
yānti te pāśave mārge dehendriyā'sutarpaṇāḥ || 2 ||
[Analyze grammar]

teṣāṃ muktikaraṃ saumyaṃ vrataṃ nārāyaṇa prabho |
ekādaśyā vratādanyannāsti drāṅ mokṣadaṃ khalu || 3 ||
[Analyze grammar]

śrutvaitanmānasaṃ me'tiprasannaṃ bhavati prabho |
śrotumicchāmi māhātmyaṃ vidhiṃ prapūjanaṃ vratam || 4 ||
[Analyze grammar]

jyeṣṭhakṛṣṇaikādaśikātithestad vad keśava |
kiṃ nāmnyekādaśī ko'syā devaḥ pūjyaśca kiṃ phalam || 5 ||
[Analyze grammar]

nārāyaṇa uvāca |
ekādaśī tvaparākhyā mahāpātakanāśinī |
jyeṣṭhakṛṣṇadalīyā vai putrapautrapradāyinī || 6 ||
[Analyze grammar]

asyā adhipatirdevo hariḥ svayamadhokṣajaḥ |
patnyā trayyākhyayā yuktaḥ pūjanīyo vidhānataḥ || 7 ||
[Analyze grammar]

ketakairarcanīyo'sau tathā'nyaiḥ kusumaiḥ śubhaiḥ |
arghye bahuphalaṃ deyaṃ dugdhaudanādi bhojane || 8 ||
[Analyze grammar]

śārkaraṃ tu jalaṃ śītaṃ pānārthaṃ deyamuttamam |
savatsāyāśca gordānaṃ gurave'tra prakīrtitam || 9 ||
[Analyze grammar]

daśamyāmekabhuktena naktena nirvahed vratī |
rātrau bhūśayanaṃ kuryād rakṣayed brahmacāritām || 10 ||
[Analyze grammar]

ekādaśyāṃ samutthāya brāhmakāle hariṃ smaret |
svarṇakeśaṃ padmanetraṃ tilapuṣpasunāsikam || 11 ||
[Analyze grammar]

sakuṇḍalaṃ samukuṭaṃ keyūrakaṭakānvitam |
raktādharaṃ sucibukaṃ vartulānanaśobhitam || 12 ||
[Analyze grammar]

hasantaṃ kundakalikāpaṃktibhāsuradantakam |
prodbhinnayauvanopetaṃ tejomaṇḍalamaṇḍitam || 13 ||
[Analyze grammar]

hāraratnābharaṇādibhūṣitaṃ sevitaṃ janaiḥ |
rūpānurūpāvayavaṃ prasannamukhapaṃkajam || 14 ||
[Analyze grammar]

ceto harantaṃ bhaktasya kaṭākṣaśarakāriṇam |
divyānandabharaṃ kṛṣṇaṃ koṭikandarpasundaram || 15 ||
[Analyze grammar]

dhyāyedevaṃ hariṃ kṛṣṇaṃ paramātmānamīśvaram |
tataḥ snātvā pūjayecca vidhinā svāminaṃ prabhum || 16 ||
[Analyze grammar]

āvāhanādiṣoḍaśavidhānaiḥ pūjayetprabhum |
puṣpāṃjalipraparyantaṃ naityakaṃ pūjanaṃ vratī || 17 ||
[Analyze grammar]

vidhāya prārthayedante vratavighnapraśāntaye |
aparāyā vrataṃ tvadya kariṣye parameśvara || 18 ||
[Analyze grammar]

avighnaṃ tatprapūrṇaṃ me bhavatviti tato vratī |
maṇḍalaṃ sarvatobhadraṃ kārayedakṣatādibhiḥ || 19 ||
[Analyze grammar]

ghaṭaṃ saṃsthāpya sauvarṇaṃ sajalaṃ tāmramityatha |
pañcaratnādisaṃyuktaṃ vastrapallavaśobhitam || 20 ||
[Analyze grammar]

pūjayettaṃ ca tīrthāni jale tvāvāhayet tataḥ |
mūrtiṃ trayyā sahā'dhokṣajasya kundananirmitām || 21 ||
[Analyze grammar]

ghaṭamūrdhni tilapātre prasaṃsthāpya prapūjayet |
āvāhanātsamārabhya yathā visarjanāvadhim || 22 ||
[Analyze grammar]

snānālaṃkārasaugandhyanaivedyajalavīṭikām |
ārārtrikastutipuṣpāṃjalikṣāntisamarthanām || 23 ||
[Analyze grammar]

nirvartayitvā dānāni vividhāni tu dāpayet |
madhyāhne'pi tathā kuryāt pūjanaṃ homamityapi || 24 ||
[Analyze grammar]

trayyā'dhokṣajanāmnā vai hyaṣṭottaraśataṃ vratī |
naivedyaṃ miṣṭamarpayya tāmbūlādi samarpayet || 25 ||
[Analyze grammar]

sāyaṃ tu maṇḍapaṃ ramyaṃ haritaṃ kadalīkṛtam |
navapallavapuṣpāḍhyaphalayuktoraṇānvitam || 26 ||
[Analyze grammar]

savitānaṃ suraṃgālicitraśobhācamatkṛtam |
kārayet tatra dolāyāmāndālayettu mādhavam || 27 ||
[Analyze grammar]

jalaphuvvārasaṃsiktaśītalodyānamadhyagam |
siṃhāsanasthitaṃ cādhokṣajaṃ viñjyāt tato vratī || 28 ||
[Analyze grammar]

kṛtvaivaṃ tu mahāpūjāṃ harerniśi prakārayet |
ārārtrikādikaṃ cātha naivedyaṃ dadhiśarkaram || 29 ||
[Analyze grammar]

āmramiṣṭarasāḍhyaṃ ca pūrikādiyutaṃ śubham |
arpayet naktabhojyaṃ ca tāmbūlādi samarpayet || 30 ||
[Analyze grammar]

kalpayecchayanārthaṃ ca paryaṃkaṃ preṃkhayānvitam |
nimbavṛkṣapraśākhāyāṃ vyomni baddhaṃ sudolakam || 31 ||
[Analyze grammar]

komalaṃ gendukādyaṃ cāstaraṇaṃ cāpi kalpayet |
bhagavantaṃ ghṛtadīpaprakāśe tatra dolayet || 32 ||
[Analyze grammar]

nṛtyaṃ gītaṃ kīrtanaṃ ca smaraṇaṃ bhajanaṃ tathā |
kuryurjāgaraṇaṃ bhaktā militvā harisannidhau || 33 ||
[Analyze grammar]

ekādaśyāḥ kathāṃ tatra śṛṇuyācca paṭhecca vā |
līlādīni harestatra śrāvayed vadanādinā || 34 ||
[Analyze grammar]

akhaṇḍanāmabhajanaṃ saśabdaṃ niśi kārayet |
bhaktebhyo miṣṭasalilaṃ tathā phalādi cārpayet || 35 ||
[Analyze grammar]

payo dadyātkaṇṭhaśāntyai dadyāttvanyadapekṣitam |
sādhūnāṃ ca satīnāṃ ca sādhvīnāṃ yogināṃ tathā || 36 ||
[Analyze grammar]

sevanaṃ pādasaṃvāhaṃ kuryācchramāpanodanam |
evaṃ jāgaraṇaṃ kuryānnindāṃ kutsāṃ vivarjayet || 37 ||
[Analyze grammar]

divyāṃ dṛṣṭiṃ prakuryāccā'dhokṣajaṃ cintayeddhṛdi |
śubhaṃ sarvaṃ caredekādaśījāgaraṇavratī || 38 ||
[Analyze grammar]

ālasyapṛṣṭhabhaṃgādi nāśayed rāsakarmaṇā |
kūrdanaṃ gāyanaṃ nṛtyaṃ hāsyaṃ kuryātpunaḥ punaḥ || 39 ||
[Analyze grammar]

nidrā''lasyavināśārthaṃ dhāvanaṃ sapradakṣiṇam |
kuryācca khelanaṃ bhakto bhakteṣu samavartiṣu || 40 ||
[Analyze grammar]

kṛṣṇalīlāṃ rāsalīlāṃ dānilīlāṃ prakhelayet |
gopīlīlāṃ rādhayā saṃvihāraṃ ca vane'ṭanam || 41 ||
[Analyze grammar]

padmayā saha lagnaṃ ca bhārgavyā ramayā saha |
nārāyaṇasya lagnaṃ ca protsavātmakamācaret || 42 ||
[Analyze grammar]

rātrau mahotsavaṃ kuryāt kṛṣṇasya gopikākṛtam |
pārvatyā prabhayā māṇikyā lakṣmyā sākameva vā || 43 ||
[Analyze grammar]

vaivāhikotsavaṃ kuryād brahmaṇaḥ paramātmanaḥ |
pragāyejjanmapadyāni śaktyutpattyutsavāṃstathā || 44 ||
[Analyze grammar]

kīrtayejjāgaraṇe ca prātaḥ snātvā prapūjayet |
ṣoḍaśakopacārādyaiḥ pūjayeccāpyadhokṣajam || 45 ||
[Analyze grammar]

trayīṃ tvekādaśīṃ cāpi guruṃ prapūjayettataḥ |
gurostu mastake kṛṣṇamastaka vartate sadā || 46 ||
[Analyze grammar]

gurornetre kṛṣṇanetraṃ gurvāsye tvānanaṃ hareḥ |
guroḥ karṇe kṛṣṇakarṇaḥ harerjihvā gurormukhe || 47 ||
[Analyze grammar]

guroḥ kaṇṭhe hareḥ kaṇṭho gurvoṣṭhe mādhavādharaḥ |
gurorvakṣasi kṛṣṇoro hyudaraikyaṃ harerguroḥ || 48 ||
[Analyze grammar]

gurorhaste harerhasto guroḥ kaṭyāṃ hareḥ kaṭiḥ |
guroḥ pṛṣṭhe hareḥ pṛṣṭhaṃ hṛdayaikyaṃ harerguroḥ || 49 ||
[Analyze grammar]

gurorbuddhau harerbuddhirgurorvāci harestu vāk |
gurorgupte harerguptaṃ guroḥ sakthnorharerurū || 50 ||
[Analyze grammar]

gurostvakṣu harestvag vai gurordehe harerbalam |
gurorjānvorharerjānū nakhaikyaṃ ca gurorhareḥ || 51 ||
[Analyze grammar]

guroḥ pāde kṛṣṇapādo nakhaikyaṃ ca gurorhareḥ |
gurau kṛṣṇaḥ svayaṃ tvāste nānyaḥ kṛṣṇo guroḥ paraḥ || 52 ||
[Analyze grammar]

guruḥ kṛṣṇaḥ kṛṣṇo gurustasmai śrīgurave namaḥ |
iti dhyātvā guruṃ samyak pūjayet kṛṣṇabhāvataḥ || 53 ||
[Analyze grammar]

arpayeccāpi gurviṣṭaṃ gurau tuṣṭe sa toṣitaḥ |
gurostu sevane kṛṣṇasevāpuṇyaṃ bhaveddhruvam || 54 ||
[Analyze grammar]

bodhyaṃ gurvarpaṇaṃ kṛṣṇārpaṇaṃ nāstyatra saṃśayaḥ |
ahaṃ lakṣmi praśiṣyāṇāṃ gururūpo bhavāmi hi || 55 ||
[Analyze grammar]

gurau sthitvā divyasevāṃ gṛhṇāmi bhattasatkṛtām |
yena kena prakāreṇa dānenā'bhyarcanena vā || 56 ||
[Analyze grammar]

namanenārpaṇenāpi sevanena stavena ca |
pādasaṃvāhanenāpi priyavastvarpaṇena vā || 57 ||
[Analyze grammar]

gṛhādikaṃ samarpyāpi toṣaṇīyo guruḥ sadā |
tasmādekādaśīvastudānaṃ śrīgurave'rpayet || 58 ||
[Analyze grammar]

patiṃ patnīṃ sutaṃ putrīṃ kuṭumbaṃ sarvamityapi |
tārayeddhi gurustuṣṭastasmātkṛṣṇātmako guruḥ || 59 ||
[Analyze grammar]

evaṃ jñātvā dvādaśyāṃ vai dānaṃ tu gurave'rpayet |
pāraṇāṃ kārayed viprān sādhūn sādhvīśca bhojayet || 60 ||
[Analyze grammar]

bālān kanyā bhojayecca dadyād dānāni bhūriśaḥ |
evaṃ vratī bhuvi svarge vairājake'pi vā || 61 ||
[Analyze grammar]

aiśvare'vyākṛte cāpi śāśvataṃ sukhamāpnuyāt |
loke prasiddhatāṃ yāti tvaparāṃ yastu sevate || 62 ||
[Analyze grammar]

brahmahatyāgotrahatyābhrūṇahatyākarastathā |
strīhatyāmitrahatyādipāpakṛnmucyate vratāt || 63 ||
[Analyze grammar]

parāpavādanirataḥ parastrīratikastathā |
aparāvratalābhena vipāpmā jāyate janaḥ || 64 ||
[Analyze grammar]

kūṭasākṣī kūṭamātā kūṭakapaṭakārakaḥ |
kūṭavāk piśunaścaite mucyante pāpato drutam || 65 ||
[Analyze grammar]

kūṭavedaḥ kūṭaśāstraḥ kūṭajyotirgaṇastathā |
kūṭāyurvedako vaidyo mucyate'syā vratena vai || 66 ||
[Analyze grammar]

brāhmaṇā brahmapatitāḥ kṣatriyā rakṣaṇāccyutāḥ |
vaiśyāḥ parāṅmukhā dānānmucyante'syā vratena te || 67 ||
[Analyze grammar]

dharmabahiṣkṛtāḥ śūdrāḥ śiṣyā gurvādinindakāḥ |
putro mātāpitṛhāpi mucyante'syā vratena vai || 68 ||
[Analyze grammar]

makarasthe ravau māghe prayāge yatphalaṃ nṛṇām |
kāśyāṃ ca prāpyate puṇyaṃ śivarātryā vratena yat || 69 ||
[Analyze grammar]

gayāpiṇḍena puṇyaṃ yat pitṝṇāṃ tṛptidaṃ matam |
siṃhasthite bṛhaspatau godāvaryāṃ ca yatphalam || 70 ||
[Analyze grammar]

kedāradarśanātpuṇyaṃ badarītīrthajaṃ phalam |
kurukṣetre ravigrāhe sarvatīrthaprasevanāt || 71 ||
[Analyze grammar]

gajāśvahemadānena yajñaṃ kṛtvā sadakṣiṇam |
yatphalaṃ tatphalaprāptiraparāvratasevanāt || 72 ||
[Analyze grammar]

aghavṛkṣakuṭhārīyaṃ doṣāraṇyadavānalaḥ |
pāpā'ndhakārataraṇirduritamṛgasiṃhikā || 73 ||
[Analyze grammar]

muktidā bhuktidā yāvadiṣṭadā hyaparā matā |
asyā vratena yatpuṇyaṃ paraṃ yasmānna śiṣyate || 74 ||
[Analyze grammar]

aparā kṛṣṇayogātsā sārthakā vratakāriṇām |
anyāsāṃ tu vratairatra khaṇḍapuṇyaṃ hi labhyate || 75 ||
[Analyze grammar]

aparāyā vratenātra sārvabhaumaphalaṃ bhavet |
nāsti yadvratinaścātrā'labhyaṃ kiñcid bhavediti || 76 ||
[Analyze grammar]

śrotā ca pāṭhako lakṣmi gosahasraphalaṃ labhet |
vratī pāpāni nirdhūya viṣṇuloke mahīyate || 77 ||
[Analyze grammar]

parāścānyā yadagre vai svalpā bhavanti tejasā |
aparā sā yataḥ proktā nāsti yasyāḥ paraṃ param || 78 ||
[Analyze grammar]

aparāṃ samupoṣyaiva pūjayitvā tvadhokṣajam |
trayīpatnyā sahitaṃ ca vajralepātpramucyate || 79 ||
[Analyze grammar]

niṣkṛtiśūnyapāpānāṃ niṣkṛtiriyamucyate |
agatikasya jīvasya gatirevā'parāvratam || 80 ||
[Analyze grammar]

śṛṇu lakṣmi samākhyānaṃ śalabhāyāḥ kṛte yuge |
yatinyāḥ saṃbabhūvāścaryānvitaṃ mokṣadaṃ śubham || 81 ||
[Analyze grammar]

śalabhānāmayatinī dīkṣāṃ bhāgavatīṃ gatā |
sādhvī nārāyaṇaṃ devaṃ bhajatyeva divāniśam || 82 ||
[Analyze grammar]

araṇye parvate sā cā'rbudākhye puṣkarāntike |
vicaratyaniśaṃ tvekākinī yogabalāttu sā || 82 ||
[Analyze grammar]

ābālyātsā sanakasyā'bhavacchiṣyātiyoginī |
lakṣavarṣe gate kāle yauvane'tibale gate || 84 ||
[Analyze grammar]

vane vanapaśusiṃhasiṃhikāmaithunakriyām |
vīkṣya cānyāraṇyavāsikāmayogān punaḥ punaḥ || 85 ||
[Analyze grammar]

kāmadevasya saukhye'syā manovṛttirajāyata |
vānaraṃ raktavarṇaṃ vai vanyaṃ sā svāśramasthitam || 86 ||
[Analyze grammar]

dhṛtvā taṃ ramayāmāsa nityadā kāmabhāvataḥ |
vānarasya tu yogena garbho jāto vyavardhata || 87 ||
[Analyze grammar]

paśoryogena sāṃkaryaṃ pātakaṃ muktināśanam |
śrutvā vaśiṣṭhaśiṣyātsā vedaśrutābhidhāttadā || 88 ||
[Analyze grammar]

paścāttāpaṃ para prāptā sanakasyāśramaṃ gatā |
śiṣyāyāstvantarvatnītvaṃ dṛṣṭvā''ha sanakastu tām || 89 ||
[Analyze grammar]

kimidaṃ vai sute jātaṃ brahmacaryaṃ vilopitam |
tathāpi gurave sarvaṃ hyakāpaṭyena varṇitam || 90 ||
[Analyze grammar]

saṃkarīkaraṇasyāsya pātitvasyā'pyaghasya tu |
yena nāśo bhavecchuddhiryathā jāyeta tadvada || 91 ||
[Analyze grammar]

ityabhyarthya sagarbhā sā ruroda khinnamānasā |
garbhapāte'tipāpitvaṃ bhrūṇahatyādipātakam || 92 ||
[Analyze grammar]

kathaṃ me mama garbhasya nairdoṣyaṃ saṃbhavediti |
vicā vidadhānāṃ tāṃ sanakaḥ prāha saṃśṛṇu || 93 ||
[Analyze grammar]

jyeṣṭhakṛṣṇā'paraikādaśyā vrataṃ nirjalaṃ kuru |
pātakaṃ te vinaṣṭaṃ syātprārabdhaṃ pūrṇatāṃ vrajet || 94 ||
[Analyze grammar]

muktiścāpi sulabhā syātprasavāt prāg vrataṃ kuru |
iti śrutvā guruṃ natvā gatvā svāśramamarbude || 99 ||
[Analyze grammar]

cakāra vidhivatsarvam aparāyā vrataṃ śubham |
tena śuddhiṃ gatā tasyāḥ pātityaṃ vilayaṃ gatam || 96 ||
[Analyze grammar]

āyuśca sāntamabhavat sthiravṛttyā tvadhokṣaje |
ātmānaṃ yojayitvā ca brahmarandhreṇa sā tataḥ || 97 ||
[Analyze grammar]

brahmalokaṃ gatā nītvā garbhādhānasthacetanam |
dehaṃ tyaktvā parāṃ muktimaparāvratato gatā || 98 ||
[Analyze grammar]

aparāyā vrataṃ tvevaṃ pāpasāṃkaryanāśanam |
kartavyaṃ sarvathā lakṣmi sadā nāryā'pi śuddhaye || 99 ||
[Analyze grammar]

yatinā brahmaniṣṭhena yoginā nyāsinā'pi ca |
saṃkarīkaraṇā'ghasya śāntaye kāryameva tat || 100 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne jyeṣṭhakṛṣṇā'paraikādaśīvratamāhātmyaṃ saṃkarīkaraṇādipātakanāśakaitadvratakaraṇena vānarayogāt garbhavatyāḥ śalabhāyatinyā nirdoṣatā muktiścetyādinirūpaṇanāmā paṃcāśadadhikadviśatatamo'dhyāyaḥ || 250 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 250

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: