Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 248 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīlakṣmīruvāca |
mokṣadātarhare kṛṣṇa janoddhārakara prabho |
pāpināṃ śāpināṃ cāpi śāpināṃ pāpanāśaka || 1 ||
[Analyze grammar]

bhuktimuktipradaṃ divyaṃ tvayā pradarśitaṃ vratam |
śrutvā śrutvā praharṣāmi śravaṇe jāyate ruciḥ || 2 ||
[Analyze grammar]

vada nātha kṛpāsindho vaiśākhakṛṣṇapakṣake |
kiṃnāmnyekādaśī tasyāḥ ko devaḥ ko vidhistathā || 3 ||
[Analyze grammar]

śrīnārāyaṇa uvāca |
saubhāgyadāyinī putrapautrasampatpradāyinī |
atra paratra sukhadā smṛddhidā pāpanāśinī || 4 ||
[Analyze grammar]

vaiśākhakṛṣṇapakṣīyā nāmnā cāsti varūthanī |
tasyā vratena vratinaḥ saukhyaṃ bhavati sarvathā || 5 ||
[Analyze grammar]

pāpahāniśca bhavati saubhāgyaprāptirityapi |
durbhagā'pi vratakartrī sarvasaubhāgyamāpnuyāt || 6 ||
[Analyze grammar]

vratināṃ tvatra sarveṣāṃ bhuktimuktipradāyinī |
sarvapāpaharā puṇyapradā janmaharā śubhā || 7 ||
[Analyze grammar]

vāsanānāśinī nityānandamuktipradāyinī |
śāśvatyāśca sthiterdātrī kartavyā vratinā hi sā || 8 ||
[Analyze grammar]

māndhātṛdhundhumārādyā vratinaḥ svargatiṃ gatāḥ |
nandayā sahitaḥ śaktyā tvatrārcyaḥ puruṣottamaḥ || 9 ||
[Analyze grammar]

jātiphalādi pūjāyāṃ naivedye vaṭakāḥ śubhāḥ |
campakādini puṣpāṇi kundasya kalikāstathā || 10 ||
[Analyze grammar]

sthalapadmāni deyāni deyaṃ dānaṃ bhuvastathā |
anyatsvaśaktyā kartavyaṃ vratinā pūrṇabhāvataḥ || 11 ||
[Analyze grammar]

daśamyāmekabhaktaṃ vā naktaṃ bhuktvā'tha bhūśayaḥ |
brahmacārī bhaveccaiva prātaḥ smareddhariṃ vrate || 12 ||
[Analyze grammar]

kāṃsyaṃ māṃsaṃ masūrāṃśca caṇakān kodravāṃstathā |
śākaṃ madhu parānnaṃ ca punarbhojanamaithune || 13 ||
[Analyze grammar]

vaiṣṇavo vratakartā ca daśamyāṃ daśa varjayet |
dyūtakrīḍāṃ ca nidrāṃ ca tāmbūlaṃ dantadhāvanam || 14 ||
[Analyze grammar]

parāpavādapaiśūnye steyaṃ hiṃsāṃ tathā ratim |
krodhaṃ tvanṛtavākyāni hyekādaśyāṃ vivarjayet || 15 ||
[Analyze grammar]

kāṃsyaṃ māsaṃ surāṃ kṣaudraṃ tailaṃ patitabhāṣaṇam |
vyāyāmaṃ ca pravāsaṃ ca punarbhojanamaithune || 16 ||
[Analyze grammar]

tāmasānnaṃ masūrānnaṃ dvādaśyāṃ parivarjayet |
ekādaśyāṃ vratī prātaḥ snātvā śrīpuruṣottamam || 17 ||
[Analyze grammar]

pūjayennūtanadravyaiḥ ṣoḍaśottamavastubhiḥ |
āvāhanādikaṃ kuryāt pañcāmṛtavilepanam || 18 ||
[Analyze grammar]

śuddhatīrthodakasnānaṃ vastrābhūṣaṇadhāraṇam |
śrāṃgārikadravādeśca dānaṃ kajjalakāṃjanam || 19 ||
[Analyze grammar]

kuṃkumādimāṃgalikabhūrṇatilakacandrakam |
gucchaṃ pauṣpaṃ tathā hārān pauṣpāṃśca śekharādikān || 20 ||
[Analyze grammar]

arpayeddharaye tatra dhūpadīpādi kārayet |
nīrājayitvā natvā ca pradakṣiṇaṃ vidhāya ca || 21 ||
[Analyze grammar]

stutvā kṣamāpayitvā vai puṣpāṃjaliṃ samarpayet |
evaṃ prātaḥ pūjayitvā mahāpūjanamācaret || 22 ||
[Analyze grammar]

kṛtvā dhānyaiḥ sarvatobhadrākhyaṃ vai maṇḍalaṃ śubham |
kadalīmaṇḍape yadvā śubhe śrīkṛṣṇamandire || 23 ||
[Analyze grammar]

maṇḍale madhyadeśe ca pañcaratnasupallavam |
jalacandanatandulapuṣpaphalasamanvitam || 24 ||
[Analyze grammar]

svarṇajaṃ tāmrajaṃ yadvā kalaśaṃ sthāpayennavam |
tatra ghaṭe tilasthālīṃ sthāpayet pūritāṃ navām || 25 ||
[Analyze grammar]

puruṣottamamūrtiṃ ca nandayā sahitāṃ tathā |
varūthinyā ca sahitāṃ sthāpayet tilamaṇḍale || 26 ||
[Analyze grammar]

pūjayedvidhinā tāṃ ca candanādibhirarcayet |
āvāhanādi kuryācca pañcāmṛtābhiṣecanam || 27 ||
[Analyze grammar]

tīrthajalaistathā snānārpaṇaṃ bhūṣāmbarārpaṇam |
saśṛṅgārā'laṃkaraṇaṃ sugandhitailakārpaṇam || 28 ||
[Analyze grammar]

candanādyarpaṇaṃ puṃḍrakajjalakuṃkumārpaṇam |
puṣparatnādimālādyarpaṇaṃ naivedyakārpaṇam || 29 ||
[Analyze grammar]

jalatāmbūlamiṣṭāgryaphalādyarpaṇamityapi |
nīrājanaṃ namaskārān pradakṣiṇaṃ kṣamārthanam || 30 ||
[Analyze grammar]

prakuryācca vratasiddhyai prārthanāṃ vighnanāśinīm |
dānaṃ śayyāgendukādivastūnāṃ dakṣiṇāṃ parām || 31 ||
[Analyze grammar]

dadyāccaiva samāpyaiva bhaktikāryaṃ tataścaret |
madhyāhnepi vidhinaivaṃ pūjayedbhojayeddharim || 32 ||
[Analyze grammar]

hariṃ sāyaṃ pūjayitvā samārārtrikamācaret |
bhojayejjalapānādi kārayejjāgaraṃ tathā || 33 ||
[Analyze grammar]

nṛtyaṃ gītaṃ vādanaṃ ca kathāṃ kuryācca kīrtanam |
prātarvicintya lakṣmīśaṃ pūjanaṃ ca tataścaret || 34 ||
[Analyze grammar]

aśvadānaṃ gajadānaṃ bhūmidānaṃ tilārpaṇam |
svarṇadānaṃ tvannadānaṃ kanyādānaṃ gavārpaṇam || 35 ||
[Analyze grammar]

jñānadānaṃ tathā dadyād dānaṃ tvabhayasaṃjñakam |
evaṃ varūthinīṃ kāryā vāñchitārthapradāyinīm || 36 ||
[Analyze grammar]

daśavarṣasahasrāṇi tapastapati yo naraḥ |
tattulyaṃ phalamāpnoti varūthinyā vratānnaraḥ || 37 ||
[Analyze grammar]

sarvadānaphalaṃ vratyāpnoti kṛtvā varūthinīm |
lakṣmi pūrve kṛtayuge kathā jātā'tipāvanī || 38 ||
[Analyze grammar]

yāṃ śrutvā tu varūthinyā māhātmyaṃ jñāyate mahat |
varūtho nāma vipraṣirbrahmaṇo mānasaḥ sutaḥ || 39 ||
[Analyze grammar]

viṃśatinyūnavarṣīyo vedādyadhyayanavrataḥ |
gurusevāparaḥ śuddho marīcerāśrame vasan || 40 ||
[Analyze grammar]

nirmāno nirahaṃkāraḥ svacchamānasadarpaṇaḥ |
brahmadhyānarato nityaṃ gururbrahmetipūjakaḥ || 41 ||
[Analyze grammar]

gurorvākyaṃ vedavākyaṃ vedo gurumukhodgatam |
gururviṣṇurgururbrahma gururvedo vidhirguruḥ || 42 ||
[Analyze grammar]

gururdharmo gururmuktirgururjñānaṃ gururmakhaḥ |
gurureva parabrahma gurvājñā baidikī śrutiḥ || 43 ||
[Analyze grammar]

yena kena prakāreṇa toṣaṇīyo gururyataḥ |
gurau tuṣṭe brahma tuṣṭaṃ nāsti kaścid guroḥ paraḥ || 44 ||
[Analyze grammar]

brahmatattvaṃ gurustvasti nāsti tattvaṃ guroḥ param |
gurorājñā paro dharmo gurvājñā svargamatra hi || 45 ||
[Analyze grammar]

gurvājñā lokadharmaśca dharmaśca pāralaukikaḥ |
nānyaḥ kaścitparo dharma iti matvā'tibhāvataḥ || 46 ||
[Analyze grammar]

gurubhakto'bhavacchreṣṭho guroḥ sevāṃ karoti ca |
yathā yathā gururvadet tathā tathā karoti saḥ || 47 ||
[Analyze grammar]

gurukaiṃkaryavṛttyaiva vartate sukhapūrvakam |
marīceḥ sevayā nityamānandena pariplutaḥ || 48 ||
[Analyze grammar]

vartate brahmasaṃsthaḥ saḥ śarīrabhānavarjitaḥ |
ātmārāmo'bhavat so'yaṃ gurorgehe vasan dvijaḥ || 49 ||
[Analyze grammar]

guroḥ sevāṃ guroḥ patnyāḥ kalāyāḥ sevanaṃ tathā |
karotyabhinnabhāvena gurureva tu sā tviti || 50 ||
[Analyze grammar]

kalā marīcapatnī tu marīcārdhāṃganā hi sā |
gurutvaṃ ca dvayorasti kalāyāṃ ca marīcake || 51 ||
[Analyze grammar]

dampatyorgṛhasevā ca mārjanaṃ lepanaṃ tathā |
jalāharaṇaṃ pūjopakaraṇāharaṇaṃ tathā || 52 ||
[Analyze grammar]

pādasaṃvāhanaṃ bhojanottaraṃ pātramañjanam |
śayyāvitānakaraṇaṃ śayyāsaṃharaṇaṃ tathā || 53 ||
[Analyze grammar]

vastraprakṣālanaṃ keśaprasādhanaṃ ca kajjalam |
netrayoraṃjanaṃ hastatalā'laktakaraṃjanam || 54 ||
[Analyze grammar]

tailena mardanaṃ dehe jalena snāpanaṃ tathā |
vastreṇa mārjanaṃ cāpi sugandhārpaṇamityapi || 55 ||
[Analyze grammar]

vastrapuṣpavibhūṣādisaṃprasādhanamanvaham |
dampatyoḥ prakarotyeva saguṇabrahmabhāvataḥ || 56 ||
[Analyze grammar]

dehaṃ na manute so'yaṃ tvātmānaṃ manute'tra hi |
dehānyadātmano rūpaṃ nirvikāraṃ niraṃjanam || 57 ||
[Analyze grammar]

pāpapuṇyavihīnaṃ tadātmarūpaṃ nirāmayam |
pāpena badhyate nātmā pāpena lipyate na ca || 58 ||
[Analyze grammar]

gurorbhaktiḥ paraṃ puṇyaṃ nānyatpuṇyamataḥ param |
guruṃ vihāya nānyasya pūjanaṃ dhyānameva vā || 59 ||
[Analyze grammar]

karoti sa kadācidvai tṛptiṃ matvā gurau sadā |
mūrtiṃ na manute viṣṇoḥ pūjanaṃ na karoti ca || 60 ||
[Analyze grammar]

naivedyaṃ viṣṇave naivā'rpayatyeṣo jalaṃ na ca |
na ṣoḍaśopacārādyairarcayatyacyutaṃ harim || 61 ||
[Analyze grammar]

aprasādaṃ samaśnāti pibatyanarpitaṃ jalam |
valkalaṃ kandapuṣpādi gṛhṇātyanarpitaṃ svayam || 62 ||
[Analyze grammar]

haryanarpitabhogena buddhiḥ kaluṣatāṃ gatā |
rajobhāvena saṃvyāptā'bhavad bhogānugāminī || 63 ||
[Analyze grammar]

haryanarpitamannādi tvabhakṣyaṃ sarvamucyate |
abhakṣyabhakṣaṇāccāsya jātā dehātmabhāvanā || 64 ||
[Analyze grammar]

deharūpo'bhavaccāyaṃ hīndriyārāmasadṛśaḥ |
indriyaṃ balavaccāsya jātaṃ dehātmavādinaḥ || 65 ||
[Analyze grammar]

nāstikyaṃ yauvanaṃ guroḥ patnyāḥ śuśrūṣaṇaṃ tathā |
nityayogād gamayanti smarajvarātitāpanam || 66 ||
[Analyze grammar]

tathāpi saṃyamaṃ so'pi rakṣati mānasād balāt |
evaṃ bahutithe kāle yāte saptarṣayaḥ khalu || 67 ||
[Analyze grammar]

śaṃkarasya vivāhārthaṃ dakṣaputryā samaṃ tadā |
brahmaṇā saṃsmṛtāḥ satye loke te brahmaparṣati || 68 ||
[Analyze grammar]

yayustadā varūthaṃ tu marīciḥ prāha putraka |
yathā madvacajaṃ samyak pālyate kriyate tathā || 69 ||
[Analyze grammar]

kalāyāśca vacaḥ pālyaṃ kartavyaṃ sā yathā vadet |
madgṛhaṃ sarvathā rakṣyaṃ tvayā śiṣya yathā mayā || 70 ||
[Analyze grammar]

ājñāṃ datvā yayau brahmasabhāṃ prati marīcikaḥ |
brahmaṇā preṣitā saptarṣayo dakṣagṛhaṃ prati || 71 ||
[Analyze grammar]

satyāstu śaṃbhunā yoge vākpradānavinirṇaye |
yayuḥ sthitāḥ punaḥ satyaṃ cāyayuśca punaryayuḥ || 72 ||
[Analyze grammar]

evaṃ bahutithaḥ kālo vyatītastatra nirṇaye |
kalā'pi cātituṣṭā'bhūd varūthasya prasevayā || 73 ||
[Analyze grammar]

varūthasya sahayogātsevane dehamardane |
pādasaṃvāhane caikaśayyāsanasuvartane || 74 ||
[Analyze grammar]

rajobhāvena saṃsaktā'bhavadvarūthavarṣmaṇi |
yuvānaṃ sudṛḍhaṃ prāpya tvekāntagṛhasevayā || 75 ||
[Analyze grammar]

prahvībhūya kalā prāha varūtha bhaja māmiha |
smaratāpena saṃdagdhā śāntiṃ cārpaya me'nagha || 76 ||
[Analyze grammar]

varūtho'pi gurorvākyaṃ manvānaśca kalāvacaḥ |
rājasībhāvajāyuktaḥ siṣeve tāṃ kalāṃ rahaḥ || 77 ||
[Analyze grammar]

kāmakārye vinirvṛtte śāntirjātā tayoryadā |
kalā''śīrvacanānyāha svargaṃ te tvakṣayaṃ bhavet || 78 ||
[Analyze grammar]

evaṃ kāmabalenaitau bhoginau kāmanānvitau |
remāte kāmabhāvena marīcervacanāśrayāt || 79 ||
[Analyze grammar]

tāvatkāryaṃ harasyārthe kṛtvā saptarṣayo gṛham |
yayustadā marīciścāyayau svasyāśramaṃ śubham || 80 ||
[Analyze grammar]

marīcervartamānena varūthaśca kalā tathā |
maryādayā hi vartete kāmanāvarjitāvubhau || 81 ||
[Analyze grammar]

tathāpi gurupatnyāśca varūthasya ca bhālayoḥ |
āyurekhā'bhavatpūrvaṃ pūrṇā yā sā kṣatiṃ gatā || 82 ||
[Analyze grammar]

vicchinnā'bhūt paridṛṣṭā pratyakṣeṇa marīcinā |
marīciḥ prāha tau tatra kathaṃ tvāyuḥ kṣayaṃ gatam || 83 ||
[Analyze grammar]

prāhatustau yathā tathyaṃ marīcirvismayaṃ gataḥ |
akṛtaṃ tu kṛtaṃ hyābhyāṃ kṛtaṃ vai vacanānmama || 84 ||
[Analyze grammar]

nirdoṣaṃ tad gurorbhaktakṛte vākyaṃ guroḥ sadā |
anena pālitaṃ vākyaṃ madīyaṃ kintu hānidam || 85 ||
[Analyze grammar]

brahmasvaharaṇaṃ gurutalpagāmitvamityapi |
viśvāsaghātitā kṛtaghnatā hyāyurvināśakāḥ || 86 ||
[Analyze grammar]

ābhyāṃ kṛtaṃ kṛtaṃ tattu mayā kāryaṃ śubhaṃ tayoḥ |
yāvadevaṃ cintayati tāvad yamasya sevakāḥ || 87 ||
[Analyze grammar]

āyayustau samānetuṃ purīṃ yāmyāṃ prati dhruvam |
marīcistatra nā'vocad yāmyā nītvā yayurdrutam || 88 ||
[Analyze grammar]

marīciranuyātaśca tadā tanaiva varṣmaṇā |
dūtaistau dharmarājasya purataḥ saṃkṛtāvubhau || 89 ||
[Analyze grammar]

daṇḍaśca taptalohasya sūrmyā yogo'nayoḥ kṛtaḥ |
marīciḥ prāha dharmeśaṃ tvayā yogyaṃ kṛtaṃ vibho || 90 ||
[Analyze grammar]

kintu madvacanātsarvaṃ kṛtaṃ doṣo na vai tayoḥ |
duṣṭaṃ yadi gurorvākyaṃ doṣapātraṃ bhavāmyaham || 91 ||
[Analyze grammar]

yamasmṛtau tathā coktaṃ gurorvākyaṃ na doṣakṛt |
yamavākyaṃ tu cetsatyaṃ mamavākyaṃ na doṣakṛt || 92 ||
[Analyze grammar]

mama vākyena saṃsaktau kathaṃ tau doṣasaṃyutau |
tasmānnaitau daṇḍapātre yathecchasi tathā kuru || 93 ||
[Analyze grammar]

yāvadetau na muñcethāstāvannaiva jalādikam |
gṛhṇāmyatra tavātithyaṃ yathecchasi tathā kuru || 94 ||
[Analyze grammar]

dharmastu pitṛvṛddhasya marīcervacanaṃ tadā |
śrutvā vicārayāmāsa naṣṭaṃ tvāyurvikarmaṇā || 95 ||
[Analyze grammar]

sandhīyetā'nayoḥ kenopāyena prabalena tu |
madvākyaṃ ca gurorvākyaṃ supramāṇaṃ bhavettathā || 96 ||
[Analyze grammar]

kiṃ kartavyaṃ mama tvatra viruddhe viṣaye khalu |
yadi vākyaṃ pramāṇaṃ me naitau daṇḍārhaṇau tadā || 97 ||
[Analyze grammar]

yadi daṇḍārhaṇau tvetau nā'smadvākyapramāṇatā |
tasmāt kimatra kartavyaṃ tvāyuḥsandhānakarmaṇi || 98 ||
[Analyze grammar]

varūthena tadā tatra saṃkalpitaṃ gurorbalam |
yadyahaṃ gurubhakto'smi gurvājñāṃ prakaromi ca || 99 ||
[Analyze grammar]

tadā gurvātmakaḥ kṛṣṇo gurorvākyāt prarakṣatu |
smaratyevaṃ tu yāvat saḥ varūtho gururūpiṇam || 100 ||
[Analyze grammar]

hariṃ tāvattadā tatra vyomavāṇī babhūva ha |
dharmarāja śṛṇu tvaitau nirjalau nā''ptabhojanau || 101 ||
[Analyze grammar]

marīciścāpyannajalavihīno vartate'dya vai |
gururūpo'smyahaṃ cāpi guruṃ tau smarato yataḥ || 102 ||
[Analyze grammar]

etairmadāśrayaṃ manye kṛtaṃ tvekādaśīvratam |
kalāvarūthayorāyūrekhā pūrṇā'dya jāyatām || 103 ||
[Analyze grammar]

varūthasyoddharaṇena nāmnā tvekādaśī tvapi |
varūthinī prasiddhā'stu varūthoddhārakāriṇī || 104 ||
[Analyze grammar]

kalā''yuṣaḥ pratisandhānena saṃjīvanī tu sā |
ānandapradayā vyomavāṇyā hyānanditā hyapi || 105 ||
[Analyze grammar]

nandayā sahitaḥ kṛṣṇaḥ svāmyasyāḥ saṃbhavāmi ca |
nandayā sahitaṃ māṃ tu ye'rcayiṣyanti mānavāḥ || 106 ||
[Analyze grammar]

gurudāraratāścāpi bhaviṣyanti hi pāvanāḥ |
śiṣyaratiprakartryaśca śuddhiṃ yāsyanti yoṣitaḥ || 107 ||
[Analyze grammar]

varūthinyā vratinaśca niṣpāpā vai narāḥ striyaḥ |
cirāyuṣkā bhaviṣyanti naṣṭāyuṣo'pi madbalāt || 108 ||
[Analyze grammar]

paradravyaharā ye ca paradāraprasaṃginaḥ |
varūthinīvratapūtā bhaviṣyanti dyuvāsinaḥ || 109 ||
[Analyze grammar]

yamarājabhayaṃ teṣāṃ na syānnāyurvināśanam |
na vaidhavyaṃ na vai duḥkhaṃ vidhuratvaṃ na vā bhavet || 110 ||
[Analyze grammar]

sūryaputrādatibhīto janaḥ kuryād varūthinīm |
sarvapāpavinirmuktaḥ prayāti paramāṃ gatim || 111 ||
[Analyze grammar]

tasmāt sarvaprayatnena kartavyā pāpabhīrubhiḥ |
śravaṇāt paṭhanāttvasyā gosahasraphalaṃ bhavet || 112 ||
[Analyze grammar]

ajñānācca haṭhāccāpi varūthinyā vrataṃ caret |
sarvapāpavinirmuktaṃ viṣṇulokaṃ nayāmyaham || 113 ||
[Analyze grammar]

tasmādetau pramuñca tvaṃ yamarāja varūthakam |
kalāṃ cātharṣivaryaṃ ca marīciṃ tvatithiṃ kuru || 114 ||
[Analyze grammar]

satkāraṃ kuru datvaiva patnīṃ śiṣyaṃ sukhī bhava |
anyathā vratapuṇyena śāpaṃ dāsyati cedṛṣiḥ || 115 ||
[Analyze grammar]

bhasmībhūtaṃ tu te sarvaṃ sthalaṃ yāmyaṃ bhaviṣyati |
varūthinyā vratakarturgṛhaṃ mā yāntu te carāḥ || 116 ||
[Analyze grammar]

varūthinīdine copoṣitāraṃ cāpyamānakam |
mā prayāntu ca te dūtā yato me vratakṛddhi saḥ || 117 ||
[Analyze grammar]

ityuktvā virarāmā'sau vyomavāṇī harikṛtā |
yamarājo'pi tau pūrṇāyuṣau dṛṣṭvā mumoca ha || 118 ||
[Analyze grammar]

nirdoṣau guruvākyasthau doṣā'liptau kalāruthau |
marīcinā samaṃ yātau nijā''vāsaṃ yamālayāt || 119 ||
[Analyze grammar]

evaṃ te kathito lakṣmi varūthinīvratotsavaḥ |
kṛtvā śrutvā paṭhitvā taṃ viṣṇuloke mahīyate || 120 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne vaiśākhakṛṣṇavarūthinyekādaśīvratamāhātmyaṃ marīceḥ patnyāḥ kalāyāḥ varūthena śiṣyeṇa gurupatnīvākyabhaktena saṃgadoṣe'pi vratena taduddharaṇādītinirūpaṇanāmā'ṣṭacatvāriṃśadadhikadviśatatamo'dhyāyaḥ || 248 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 248

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: