Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 247 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīlakṣmīruvāca |
bhagavantaṃ vinā nātra loke tūddhārakaḥ paraḥ |
vinā ca sātvatān loke na paraḥ pāvano'paraḥ || 1 ||
[Analyze grammar]

sādhūn vinā ca jīvānāṃ nā'paraḥ pāpanāśakaḥ |
vrataṃ vinā tathā loke nānyadbhuktipramuktidam || 2 ||
[Analyze grammar]

ekādaśīṃ vinā nānyacchāpapāpapraṇāśakam |
svargadaṃ siddhidaṃ dravyaputradaṃ mokṣadaṃ tathā || 3 ||
[Analyze grammar]

bhagavan śrotumicchāmi kathayasva mamāgrataḥ |
caitrasya śuklapakṣīyā kiṃnāmnyekādaśī matā || 4 ||
[Analyze grammar]

śrīnārāyaṇa uvāca |
caitrasya śuklapakṣe tu kāmadā nāma nāmataḥ |
ekādaśī puṇyatamā pāpendhanadavānalā || 5 ||
[Analyze grammar]

vimalākhyā'pi saivoktā sarvavāñchitadāyinī |
ramayā sahito viṣṇurasyāḥ patirhi pūjyate || 6 ||
[Analyze grammar]

ṣoḍaśopacārakaistu yathāvittaṃ yathāvidhi |
phalaṃ cārghye cirbhaṭādi cūtapuṣpāṇi pūjane || 7 ||
[Analyze grammar]

naivedye saktavo laḍḍukāśca pakvānnamityapi |
arpaṇīyaṃ viśeṣeṇa vratinā phalasiddhaye || 8 ||
[Analyze grammar]

daśamyāmekabhaktaṃ vā vratī naktaṃ vrataṃ caret |
rātrau bhūśayanaṃ kuryād rakṣayed brahmacāritām || 9 ||
[Analyze grammar]

prātastvekādaśīkāle samutthāya hariṃ smaret |
dhyāyecca śrīhareḥ rūpaṃ snātvā devaṃ prapūjayet || 10 ||
[Analyze grammar]

snāpayedamṛtaiḥ pañcabhirjalaistīrthasaṃbhavaiḥ |
arpayedatimūlyāni vastrāṇi bhūṣaṇāni ca || 11 ||
[Analyze grammar]

śṛṃgārayed vastubhiḥ śrāṃgārikaiśca sugandhibhiḥ |
puṣpairhāraistathā dhūpadīpanaivedyasatphalaiḥ || 12 ||
[Analyze grammar]

jalapānamukhavāsatāmbūlailālavaṃgakaiḥ |
ārārtrikaiḥ stutipradakṣiṇādyaiśca prasādayet || 13 ||
[Analyze grammar]

kṣamāpayet tvavarān vai tataśca stavanaṃ caret |
ekādaśyā vrataṃ kṛṣṇa karomi phalasiddhaye || 14 ||
[Analyze grammar]

kṛpayā tava tatpūrṇaṃ bhavatvavighnakaṃ mama |
ityabhyarthya tato dhānyaiḥ sarvatobhadramaṇḍalam || 15 ||
[Analyze grammar]

kṛtvā svarṇaghaṭaṃ tatra yadvā tāmraghaṭaṃ śubham |
pañcaratnairnavapatrairjalairvastreṇa candanaiḥ || 16 ||
[Analyze grammar]

akṣataiśca phalaiḥ puṣpaiḥ pūjanārthaṃ nyadhāpayet |
tilapātraṃ ghaṭe tatra tatra mūrtiṃ harestathā || 17 ||
[Analyze grammar]

ramāyāḥ kāmadāyāśca sthāpayed vidhinā vratī |
āvāhanādimantraiḥ saṃpūjayetsnāpayejjalaiḥ || 18 ||
[Analyze grammar]

pūjādravyaiḥ pūjayecca vastrābhūṣaṇahetibhiḥ |
śṛṃgārayeddhariṃ viṣṇuṃ ramāṃ śāṭyādibhistathā || 19 ||
[Analyze grammar]

bhūṣāśṛṃgārakairdravyairvividhairabhibhūṣayet |
yathā viṣṇuṃ tathā lakṣmīṃ bhūṣayed bahubhūṣaṇaiḥ || 20 ||
[Analyze grammar]

keśānprasādhayettailasugandhidravavastubhiḥ |
dhammilaṃ racayettatra bhūṣaṇaṃ stabakaṃ tathā || 21 ||
[Analyze grammar]

catuḥsaraṃ vā dvisaraṃ keśagranthanamācaret |
sūtraṃ puṣpāṇi cipiṭaṃ svarṇaśṛṃkhalikāṃ tathā || 22 ||
[Analyze grammar]

trisaraṃ granthanaṃ sarvaṃ kārayettu caturvidham |
agre kuryāttu kabarīṃ sindūraṃ dāpayecchubham || 23 ||
[Analyze grammar]

lalāṭe kesaricandanadravaistilakaṃ tathā |
madhye kuṃkumabindvīṃ ca bhāle kuryāt suśobhitām || 24 ||
[Analyze grammar]

yadvā madhye tilabindvīḥ pañca sūkṣmāḥ samācaret |
gaṇḍayoḥ puṇḍrapārśve ca patrikāviralāṃkanāḥ || 25 ||
[Analyze grammar]

madhye sūkṣmātisūkṣmābhirbindvikābhiḥ prapūritāḥ |
racayedraṃjayedbhālaṃ lakṣmīvāsamivā'param || 26 ||
[Analyze grammar]

netrayoḥ kajjalaṃ dadyāt suvarṇasya śalākayā |
pāṇḍurāraktagandhāḍhyacūrṇaṃ dadyānmukhopari || 27 ||
[Analyze grammar]

rūpalāvaṇyasamabhivyañjanārthaṃ samastaram |
kapole ṭibakī kuryāt raktavarṇaṃ suśobhitām || 28 ||
[Analyze grammar]

cibuke'pi tathā kuryād bindvīṃ svalpāṃ suraktakām |
oṣṭhayoḥ sthalapadmasya rūpaprākaṭyahetave || 29 ||
[Analyze grammar]

raṃgaṃ dadyāttathārūpaṃ nāsikāyāṃ tu natthikām |
karṇayoḥ karṇapūrādīn kuṇḍale śṛṃkhale'rpayet || 30 ||
[Analyze grammar]

suvarṇaje tvairane'pi sadratnāḍhye samarpayet |
kaṇṭhe hārānsvarṇapauṣpān kaustubhādisuhīrakān || 31 ||
[Analyze grammar]

bhujayoḥ kaṭake ratnajaḍite samadhārayet |
prakoṣṭhayoḥ śṛṃkhale ca baṃginīśca suvarṇajāḥ || 32 ||
[Analyze grammar]

dadyāccāṃguliṣu svarṇormikā ratnādiyojitāḥ |
hastatale raṃjanārhadravyeṇa raṃjayennakhān || 33 ||
[Analyze grammar]

vakṣasi tvarpayeddivyaṃ candanaṃ stanayorapi |
svarṇahārānpuṣpahārān kaṃcukīṃ stanabandhanīm || 34 ||
[Analyze grammar]

kaṭyā samarpayet ramyāṃ raśanāṃ svarṇanirmitām |
śāṭikāṃ bahumūlyāṃ ca prāntasvarṇasutārakām || 35 ||
[Analyze grammar]

triraṃgīṃ netrasukhadāṃ susparśāṃ dhārayettathā |
ghargharīṃ sūkṣmavastrīyāṃ raṃgarañjitacitritām || 36 ||
[Analyze grammar]

prāntaraṃgāntaravyāptasubhaṃgībhiḥ sudarśanām |
dadyāttu dhāraṇārthaṃ vai naktakaṃ peśalaṃ kare || 37 ||
[Analyze grammar]

kamalākṛti sauvarṇaṃ pātraṃ sadvyajanaṃ tathā |
cāmare cāpi subhage chatraṃ copānahau tathā || 38 ||
[Analyze grammar]

pādaprakoṣṭhabhūṣāśca śṛṃkhalāḥ kiṃkiṇīyutāḥ |
kaḍḍalikāḥ kāmbikāścāṃgulyarthaṃ karaṭāṃstathā || 39 ||
[Analyze grammar]

datvā sapūjayellakṣmīṃ hariṃ tvekādaśīṃ ramām |
ekādaśyai tathā dadyād ramāvaccopabhūṣaṇam || 40 ||
[Analyze grammar]

yathā ramā tathā tvekādaśī patnī hareḥ priyā |
sarvopakaraṇaṃ sarvaṃ śrāṃgārikaṃ suvastukam || 41 ||
[Analyze grammar]

sarvālaṃkaraṇaṃ cāpi dadyāttasyai phalāptaye |
evaṃ tu pūjanaṃ kṛtvā candanādi sugandhakam || 42 ||
[Analyze grammar]

dhūpadīpasunaivedyajalatāmbūlapānakam |
dadyād devāya devyai ca carennīrājanaṃ tataḥ || 43 ||
[Analyze grammar]

pradakṣiṇaṃ kṣamāyāñcāṃ stutiṃ namaskriyāṃ tataḥ |
puṣpāṃjaliṃ tato dadyādevaṃ prātarvidhiṃ vratī || 44 ||
[Analyze grammar]

sarvatobhadramadhyasthaharimūrtau vidhāya ca |
tato gacched gṛhaṃ naijaṃ bhajanārthaṃ japaṃ caret || 45 ||
[Analyze grammar]

madhyāhnepi tathā pūjāṃ kṛtvā naivedyamarpayet |
jalaṃ tāmbūlamanyacca sarvaṃ dadyāttu pūrvavat || 46 ||
[Analyze grammar]

sāyaṃ cāpi tathā pūjāṃ kuryādārārtrikādikam |
sarvaṃ sotsavamagryaṃ ca vrataṃ kuryāt supuṇyadam || 47 ||
[Analyze grammar]

rātrau tu maṇḍapaṃ kuryāt kadalīstambhaśobhitam |
pallavaistoraṇaṃ kuryād dolāṃ vai bandhayet drume || 48 ||
[Analyze grammar]

āndolayeddhariṃ viṣṇuṃ vimalākāmadāyutam |
naivedyaṃ jalapānādi dadyād devāya sa vratī || 49 ||
[Analyze grammar]

rātrau tu jāgaraṃ kuryād nṛtyagītamahotsavaiḥ |
hariṃ prasādayet sarvārpaṇena vidhinā vratī || 50 ||
[Analyze grammar]

prātaḥ snātvā hariṃ dhyātvā pūjayitvā janārdanam |
dānaṃ ca vividhaṃ datvā nīrājayitvā mādhavam || 51 ||
[Analyze grammar]

ārdravastraṃ bhrāmayitvā śaṃkhenottārya vai jalam |
tulasīdalasaṃyuktaṃ miṣṭānnaṃ vyaṃjanādikam || 52 ||
[Analyze grammar]

bhojayitvā hariṃ viprān sādhūn sādhvīśca bālakān |
visarjayitvā kuryācca vratī vai pāraṇāṃ tataḥ || 53 ||
[Analyze grammar]

evaṃ kṛtena vidhinā puṇyaṃ bhavati śāśvatam |
aihikaṃ paralokotthaṃ yadicchet tadbhaved dhruvam || 54 ||
[Analyze grammar]

śṛṇu lakṣmi kathāṃ ramyāṃ gandharvadvayamuktidām |
purā nāgapure ramye hemaharmyānvite śubhe || 55 ||
[Analyze grammar]

gandharvāḥ puṇḍarīkākhyajñātayaḥ sma vasanti hi |
madoddhatā mahākrūrā mahāmadabalānvitāḥ || 56 ||
[Analyze grammar]

gandharvāḥ kinnarā yakṣā vidyādhrāḥ kiṃjanāstathā |
satparyo'psaraso devyaḥ kumāryaḥ sma vasanti ca || 57 ||
[Analyze grammar]

tasminpure nṛpaḥ puṇḍarīko rājyaṃ cakāra ha |
nāmnā pauṃḍra iti khyātastenotsave suyojite || 58 ||
[Analyze grammar]

gandharvāḥ kinnarāḥ sūtā māgadhā bandinastathā |
kiṃpuruṣā gāyakāśca vyākhyātāro'pi cāraṇāḥ || 59 ||
[Analyze grammar]

śrotrīyavargā viprāśca rājasā daivayonayaḥ |
tatrotsave samāyatā gāndharvavedapaṇḍitāḥ || 60 ||
[Analyze grammar]

nṛtyaṃ pravartate tatra samāje raṃgamaṇḍape |
gāyanti sma svaradhanā vādayanti ca vādakāḥ || 61 ||
[Analyze grammar]

nṛtyanti nartakījanāḥ paśyanti cetare janāḥ |
pātālānnāgalokācca kāmarūpā bhujaṃgamāḥ || 62 ||
[Analyze grammar]

daiteyā dānavāścāpi samājagmustadutsave |
te'pi devasamā rūpe bhūtvotsave vyavasthitāḥ || 63 ||
[Analyze grammar]

anyeṣāṃ gāyakānāṃ ca nṛtye gīte vyavasthite |
nartakīnāṃ tathā nṛtye gīte nirvartite tataḥ || 64 ||
[Analyze grammar]

pauṃḍrasya rājño gandharveśvaro'tikuśalāgraṇīḥ |
lalito nāma gandharvo raṃge hyavātatāra ha || 65 ||
[Analyze grammar]

lalitā nāma gandharvapatnī tu gṛhakāryataḥ |
nāyātā tatra raṅge vai lalitastvekalastadā || 66 ||
[Analyze grammar]

gītaṃ gānaṃ prakurute lalito dayitā vinā |
dayitāyāstadā'nupasthityā tu lalitaḥ khalu || 67 ||
[Analyze grammar]

pārśvahīnaśca sāhāyyarahito manasā tu tām |
smaran gāyati nṛtyaṃśca vādayati yathākalam || 68 ||
[Analyze grammar]

hṛdye tasya lalitā nityaṃ vasati bhāminī |
prasaṃge tu viśeṣeṇa susmṛtā sā bhavatyapi || 69 ||
[Analyze grammar]

lalitāyāstu hṛdye patirvasati nityadā |
ubhau rāgeṇa saṃraktau dampatī premabandhanau || 70 ||
[Analyze grammar]

remāte sma gṛhe yadvat tat lalitena saṃsmṛtam |
raṅge patnyāḥ smaraṇena vyagramānasanartakaḥ || 71 ||
[Analyze grammar]

pādabandhaḥ skhalajjihvo babhūva lalitāṃ smaran |
pādabandhacyutirjātā jātaṃ svarā'varohaṇam || 72 ||
[Analyze grammar]

gandharvāṇāṃ sabhāmadhye hāsyapātraṃ tu so'bhavat |
pauṃḍrasyāpi yaśohānistadā jātā hi tatkṣateḥ || 73 ||
[Analyze grammar]

tadā pauṃḍraḥ puṇḍarīko babhūva krodhapīḍitaḥ |
śaśāpa lalitaṃ raṅge gāyanta ca smarāturam || 74 ||
[Analyze grammar]

rākṣaso bhava durbuddhe kravyādaḥ puruṣādanaḥ |
yataḥ patnīṃ smaraṃścātra gāyamāno mahotsave || 75 ||
[Analyze grammar]

samāje'navadhānāt tvaṃ kalāyāṃ kṣatimāptavān |
hāsyapātraṃ tvaṃ tathā'haṃ samājena kṛtāvubhau || 76 ||
[Analyze grammar]

tasmāttvaṃ rākṣaso bhūtvā duḥkhaṃ paśya ciraṃ samāḥ |
iti pauṃḍrasya vacanād rakṣārūpo babhūva saḥ || 77 ||
[Analyze grammar]

raudrānano virūpākṣo dṛṣṭamātro bhayaṃkaraḥ |
bahuyojanavistīrṇo mukhe kandarasannibhaḥ || 78 ||
[Analyze grammar]

sūryadvayanibho netre grīvāyāṃ parvatopamaḥ |
nāsāyāṃ parvatamālānibho randhre guhāsamaḥ || 79 ||
[Analyze grammar]

oṣṭhayorgavyūtikalpa ucchrāye yojanadvayam |
īdṛśo rākṣaso bhūtvā bhuṃjānaḥ karmaṇaḥ phalam || 80 ||
[Analyze grammar]

yayau gṛhaṃ ca lalitā svakāntaṃ vikṛtākṛtim |
ālokya cintayāmāsa patiduḥkhena duḥkhitā || 81 ||
[Analyze grammar]

kiṃ karomi kva gacchāmi patiḥ pāpena pīḍitaḥ |
jñātvā sarvaṃ tu vṛttāntaṃ patisevāparāyaṇā || 82 ||
[Analyze grammar]

cacāra patinā sārdhaṃ lalitā gahane vane |
pūrvaṃ saṃsmṛtya saṃsmṛtya manasā śarma nā'labhat || 83 ||
[Analyze grammar]

babhrāma vipine durge kāmarūpadharāpi sā |
kāmarūpadhareṇāpi patinā saha sarvadā || 84 ||
[Analyze grammar]

lalito vipine durge kāmarūpī bhavannapi |
nirghṛṇaḥ pāpanirato virūpaḥ puruṣādakaḥ || 85 ||
[Analyze grammar]

na sukhaṃ labhate rātrau na divā pāpapīḍitaḥ |
lalitā duḥkhitā'tīva patiṃ dṛṣṭvātiduḥkhinam || 86 ||
[Analyze grammar]

babhrāma tena sārdhaṃ sā kṣuttṛṣādyatimarditāḥ |
patirvai rākṣasarūpaḥ patnī gandharvarūpiṇī || 87 ||
[Analyze grammar]

vicitraṃ tu tayoryogaṃ dṛṣṭvā vai vanavāsinaḥ |
āścaryaṃ paramaṃ prāpurbhītāśca dudruvuḥ sthalāt || 88 ||
[Analyze grammar]

atha śātātapamunerāśramaṃ tāvavāpatuḥ |
śīghraṃ jagāma lalitā namaskṛtyā'grataḥ sthitā || 89 ||
[Analyze grammar]

dayāluḥ sa muniḥ prāha kā tvaṃ kasmādupasthitā |
lalitovāca gāndharvī vīradhanvasutā'smyaham || 90 ||
[Analyze grammar]

lalitānāma me tvasti patyarthamiha cāgatā |
bhartā me lalitaprakhyaḥ pauṃḍraśāpena rākṣasaḥ || 91 ||
[Analyze grammar]

bhūtvā bhramatyaraṇye'smin dṛṣṭvā taṃ nāsti me sukham |
yena puṇyena me svāmī rākṣasatvādvimucyate || 92 ||
[Analyze grammar]

tādṛśaṃ puṇyakṛtyaṃ me śādhi śātātapa prabho |
śrutvā śātātapaḥ prāha śāpapāpaharā śubhā || 93 ||
[Analyze grammar]

kāmadaikādaśī caitraśuklasya puṇyasaukhyadā |
vrataṃ tasyā vidhānena kuru tvaṃ bhāmini dhruvam || 94 ||
[Analyze grammar]

bhaviṣyati phalaṃ puṇyaṃ tat svabhartre pradīyatām |
datte puṇye kṣaṇāttasya śāpadoṣaḥ prayāsyati || 95 ||
[Analyze grammar]

śātātapamunervākyaṃ śrutvā sā harṣitā'bhavat |
tatrāśrame'vasaccaikādaśīpratīkṣaṇāya sā || 96 ||
[Analyze grammar]

patistasyā vane tatrā'bhito vasati nityadā |
kāmadaikādaśī prāptā nirjalā samupoṣitā || 97 ||
[Analyze grammar]

jāgaraṇaṃ kṛtaṃ rātrau dvādaśyāṃ prātareva ca |
śātātapasya nikaṭe harermūrteśca sannidhau || 98 ||
[Analyze grammar]

vākyamuvāca lalitā svapatyustāraṇāya vai |
mayā tvetadvrataṃ cīrṇaṃ kāmadāyā upoṣaṇam || 99 ||
[Analyze grammar]

tasya puṇyaprabhāveṇa naśyatvasya piśācatā |
lalitāvacanāttasmin kṣaṇe eva piśācatā || 100 ||
[Analyze grammar]

gatā rākṣasatā tasya jātā gandharvatā punaḥ |
gatapāpaḥ sa lalito divyadeho babhūva ha || 101 ||
[Analyze grammar]

svarṇaratnasamākīrṇo reme lalitayā saha |
tau vimānasamārūḍhau pūrvarūpādhikau śubhau || 102 ||
[Analyze grammar]

dampatī cānyaśobhetāṃ gatau nāgapuraṃ hyubhau |
kāmadāyā vratajanyapuṇyenaivaṃ piśācatā || 103 ||
[Analyze grammar]

vinaṣṭā śāpanāśaśca svasvarūpasamāgamaḥ |
iti jñātvā mahālakṣmi kartavyaiṣā'tibhāvataḥ || 104 ||
[Analyze grammar]

vrahmahatyādipāpaghnī piśācatvavināśinī |
paṭhanāchravaṇāccāpi vājapeyaphalapradā || 105 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne caitraśuklakāmadaikādaśīvratamāhātmyaṃ lalitalalitāgandharvayoḥ pauṃḍrasya śāpena jātasya piśācatvasya vratena muktirityādinirūpaṇanāmā saptacatvāriṃśadadhikadviśatatamo'dhyāyaḥ || 247 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 247

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: