Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 243 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīlakṣmīruvāca |
hare kṛṣṇa kṛpāsindho jagaduddhārakāraka |
māghaśuklaikādaśīṃ me kathayasva prasādataḥ || 1 ||
[Analyze grammar]

ko vidhiḥ ko'dhidevo'tra vratasya phalamityapi |
kathayasvodyāpanaṃ ca vratino bhuktimuktidam || 2 ||
[Analyze grammar]

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi māghaśukle jayānāmetipuṇyadā |
pāpahantrī mokṣakartrī kāmadātrī sukhapradā || 3 ||
[Analyze grammar]

ekādaśī samākhyātā kartavyā vratinā śubhā |
brahmahatyādihantrī ca piśācatvādināśinī || 4 ||
[Analyze grammar]

sarvasampatkarī rājñāṃ saṃgrāme jayadāyinī |
svarge jayapradā loke vyavahāre jayapradā || 5 ||
[Analyze grammar]

yatra kutrāpi kārye sā kṛtā jayaphalā matā |
tatphalaṃ jayadaṃ proktaṃ triṣu lokeṣu yāyinām || 6 ||
[Analyze grammar]

etasmātkāraṇāllakṣmi kartavyā sā prayatnataḥ |
daśamyāmekabhuktena naktamātreṇa vā svayam || 7 ||
[Analyze grammar]

dehayātrāṃ nirvahaṃśca rātrau bhūśayanaṃ caret |
prātarutthāya ca brāhme muhūrtte śrīhariṃ smaret || 8 ||
[Analyze grammar]

śaucasnānādikaṃ kṛtvā sandhyāvandanamācaret |
gāyatrīṃ ca japitvā'tha hareḥ pūjāṃ samācaret || 9 ||
[Analyze grammar]

nityayā saha saṃpūjyo mādhavastatpatiḥ prabhuḥ |
pañcāmṛtena vai pūrvaṃ snāpayedabhiṣecanaiḥ || 10 ||
[Analyze grammar]

śuddhatīrthajalaiḥ kṛṣṇaṃ snāpayellepayed dravam |
sugandhasārottamatailacandanādi vilepayet || 11 ||
[Analyze grammar]

punaśca snāpayettīrthajalairvastrāṇi dhārayet |
mukuṭaṃ kuṇḍale hārān kaṭakāṃgadasūrmikāḥ || 12 ||
[Analyze grammar]

śṛṅkhalāraśanāratnahīrakādikṛtāni ca |
vibhūṣaṇāni sarvāṇi tathā divyāni dhārayet || 13 ||
[Analyze grammar]

gulālākṣatakuṃkumābīraiḥ saṃpūjayet prabhum |
dhūpadīpaistathā puṣpairbakulasya prapūjayet || 14 ||
[Analyze grammar]

tatkālaprodbhavaiścānyaiḥ kamalai sthalapadmakaiḥ |
śṛṅgārahāraiḥ satpatraistulasīmaṃjarīyutaiḥ || 19 ||
[Analyze grammar]

pūjayecchrīhariṃ cātha candanairgandhivastubhiḥ |
miṣṭānnāni tu naivedye bījapūraphalāni ca || 16 ||
[Analyze grammar]

maṇḍakā laḍḍukā mudgabhavā meśubhamauktikāḥ |
dātavyā haraye dugdhapākaḥ sugandhamiśritāḥ || 17 ||
[Analyze grammar]

dāḍimaṃ navaraṃgaṃ ca nārikelaphalaṃ tathā |
dātavyāni tathā drākṣāphalāni kadalāni ca || 18 ||
[Analyze grammar]

ārārtrikaṃ tathā kāryaṃ pradakṣiṇādikaṃ tataḥ |
puṣpāṃjaliṃ kṣamāṃ prārthya tato vai vratamarthayet || 19 ||
[Analyze grammar]

adyā'haṃ vai jayānāmnyā ekādaśyā vrataṃ śubham |
karomi kṛṣṇa te'tīva prasannatvaprasaktaye || 20 ||
[Analyze grammar]

tad vrataṃ me prasaṃpūrṇaṃ bhavatvatra kṛpāṃ kuru |
iti prārthya tato natvā devadevaṃ ca mādhavam || 21 ||
[Analyze grammar]

śobhitaṃ saptadhānyaiḥ san maṇḍalaṃ kārayed vratī |
madhye svarṇaghaṭaṃ saṃsthāpayet tāmraghaṭaṃ ca vā || 22 ||
[Analyze grammar]

pañcapallavaratnādijalavastrādiśobhite |
tilapātraṃ ghaṭe tatra sthāpayet phalasaṃyutam || 23 ||
[Analyze grammar]

ghaṭaṃ prapūjayettatra tīrthānyāvāhayettathā |
svarṇamūrtiṃ mādhavasya jayayā saha nirmitām || 24 ||
[Analyze grammar]

nityayā ca tathā patnyā sahitāṃ sthāpayettathā |
pūjayeccāvāhanādikrameṇa snāpayettathā || 25 ||
[Analyze grammar]

vibhūṣayettathā puṣpabhojanādi samarpayet |
ṣoḍaśopasuvastvādyairarcayedbahubhāvataḥ || 26 ||
[Analyze grammar]

jalapānaṃ samarpyā'tha nīrājayecca mādhavam |
tāmbūlaṃ cārpayettatrā'parādhāṃśca kṣamāpayet || 27 ||
[Analyze grammar]

vratārthaṃ prārthayet pūrṇaṃ vrataṃ me ca bhavediti |
gośca prapūjanaṃ kuryād godānaṃ cāpi kārayet || 28 ||
[Analyze grammar]

bhūdānaṃ vastradānaṃ ca svarṇadānaṃ ca kārayet |
paścātpūjāṃ samāpyaivaṃ kuryātkāryaṃ svakaṃ dine || 29 ||
[Analyze grammar]

madhyāhne'pi tathā bhakṣyabhojyalehyasucośyakam |
annaṃ caturvidhaṃ dadyāddevāya mādhavāya vai || 30 ||
[Analyze grammar]

sāyaṃ niśi tathā kṛṣṇapūjārthaṃ maṇḍapaṃ śubham |
kārayettu mahāntaṃ ca tatrolleccaṃ prabandhayet || 31 ||
[Analyze grammar]

pūjanaṃ śrīhareḥ kṛtvā nīrājayedvidhānataḥ |
naivedyaṃ ca kṣamā'dānaṃ kṛtvā tato hareḥ puraḥ || 32 ||
[Analyze grammar]

maṇḍape rāsarītyā śrīhareḥ padyāni gāpayet |
kuryājjāgaraṇaṃ rātrau raṃjayetkṛṣṇamatyati || 33 ||
[Analyze grammar]

bhaktairnṛtyaṃ kīrtanaṃ ca savāditraṃ ca jāgaram |
kartavyaṃ ca tataḥ prātaḥ snātvā'rcyo mādhavaḥ prabhuḥ || 34 ||
[Analyze grammar]

dānāni vividhānyeva deyāni ca yathābalam |
sādhūn sādhvīrbrāhmaṇāṃśca bhojayecca niveditam || 35 ||
[Analyze grammar]

tataḥ svayaṃ pāraṇāṃ ca kuryādevaṃ vrataṃ kṛte |
phalaṃ pūrṇaṃ bhavatyeva vijayaḥ sarvathā bhavet || 36 ||
[Analyze grammar]

śṛṇu tvatra vrate pūrvāṃ kathāṃ lakṣmi vadāmi te |
svarge loke mahendre vai śāsati devatāgaṇāḥ || 37 ||
[Analyze grammar]

vasanti sukhinaḥ sarve pīyūṣapānapoṣitāḥ |
apsarobhiśca devībhiḥ parībhiśca samarcitāḥ || 38 ||
[Analyze grammar]

pūjitāḥ sukhitā devā ramante nandane vane |
ramayanti ca devīśca nṛtyanti kīrtayanti ca || 39 ||
[Analyze grammar]

nandanākhye vane divye svargaṃgā yā jalāntike |
udyāne puṣpaśobhāḍhye sugandhyanilasevite || 40 ||
[Analyze grammar]

pravṛttaṃ nartanaṃ cāpsarasāmindrasya tuṣṭaye |
gandharvāstatra gāyanti nṛtyantyapsarasastadā || 41 ||
[Analyze grammar]

vādayanti ca gandharvāstālasyā''pūrikāḥ striyaḥ |
evaṃ tu gāyane nṛtye pravṛtte'tipraharṣataḥ || 42 ||
[Analyze grammar]

darśako'pi mahendraḥ svecchayā raṅge hyupasthitaḥ |
nanartendraḥ saharṣaḥ svapañcāśatkoṭināyakaḥ || 43 ||
[Analyze grammar]

gandharvāḥ sahagāyanti puṣpadantaśca susvaraḥ |
citrasenastathā tasya patnī puṣpavatī tathā || 44 ||
[Analyze grammar]

puṣpadantasya putraśca mālyavānnāmatastathā |
puṣpavatyāḥ svarūpe ca mālyavānmohitastadā || 45 ||
[Analyze grammar]

puṣpavatyā kaṭākṣaiśca mālyavān svavaśe kṛtaḥ |
puṣpavatī mālyavāṃśca nṛtyārthamindratuṣṭaye || 46 ||
[Analyze grammar]

samāgatau ca kāmena parītāṃgau babhūvatuḥ |
cittabhramasamāyuktau kāmabāṇavaśaṃgatau || 47 ||
[Analyze grammar]

gāyataḥ śuddhagānaṃ na baddhadṛṣṭī ca rāgataḥ |
nṛtyatīndrastu vai samyaṅ nṛtyānusāri gāyanam || 48 ||
[Analyze grammar]

tayoḥ kṣatiṃ samagacchattālamānavilopanam |
cintayitvā tu maghavā saṃgataṃ mānasaṃ tayoḥ || 49 ||
[Analyze grammar]

samakālīnavaigaṇyaṃ tāle māne ca gāyane |
kramalopaṃ paraṃ dṛṣṭvā matvā'vajñāṃ tathā''tmanaḥ || 50 ||
[Analyze grammar]

kupitaśca tayostatra śaśāpa ca vadannidam |
dhiṅyuvā patitau mūḍhau manmahattāprabhaṃjakau || 51 ||
[Analyze grammar]

svarge viṣayabāhulye bhujyamāne'pi sarvadā |
tṛptirnāsti na me śreṣṭhyamaryādārakṣaṇe matiḥ || 52 ||
[Analyze grammar]

nṛtyakāle mama dākṣye protsāhe'pi yuvāṃ yataḥ |
vigaṇayya sabhāmadhye nṛtyaṃ vai mohitau kimu || 53 ||
[Analyze grammar]

tasmāt piśācau bhavataṃ dampatīrupadhāriṇau |
na gandharvasthitiyogyau gauravabhaṃgakārakau || 54 ||
[Analyze grammar]

martyalokamanuprāptau bhuṃjānau karmaṇaḥ phalam |
duḥkhaṃ cānubhavantau vai tiṣṭhataṃ tu ciraṃ samāḥ || 55 ||
[Analyze grammar]

evaṃ mahendraśāpāttau himādrau tvatidāruṇe |
piśācatāṃ gatau duḥkhaistaptau śāntiṃ na ceyatuḥ || 56 ||
[Analyze grammar]

gandharvatvaṃ cāpsaratvaṃ vismṛtau ceraturvane |
tuṣāreṇātivegena pīḍyamāno muhurmuhuḥ || 57 ||
[Analyze grammar]

dantagharṣaṃ prakurvāṇau vadataśca parasparam |
piśācaḥ samuvāca svāṃ priyāṃ patnīṃ piśācikām || 58 ||
[Analyze grammar]

aho cālpāparādhasya phalaṃ duḥkhatamaṃ mahat |
narakaṃ dāruṇaṃ cedaṃ piśācarūpakaṃ khalu || 59 ||
[Analyze grammar]

kadā syādantavaccaitat kadā śāntirmiliṣyati |
śaityaṃ cātitamaṃ tvatra pīḍā tenātijāyate || 60 ||
[Analyze grammar]

iti cintāparau tau ca kṣudhāduḥkhātikarṣitau |
pippalākhyadevataroḥ stambe vāsaṃ pracakratuḥ || 61 ||
[Analyze grammar]

himapātena daśamīrātrau caikādaśīdine |
caikādaśyāstathā rātrau himajhaṃjhānilena tau || 62 ||
[Analyze grammar]

vepamānau bhojanārthaṃ nirgatau na svavāsataḥ |
daivayogātsa divaso māghasyaikādaśī jayā || 63 ||
[Analyze grammar]

upoṣitā niśā tābhyāṃ sujāgarayutā kṛtā |
tatrā''stāṃ tāvubhau bhojyajalapānādivarjitau || 64 ||
[Analyze grammar]

kaṣṭena himavātena sarvāhāravivarjitau |
na kṛto jīvaghātaśca na prāptaṃ phalabhakṣaṇam || 65 ||
[Analyze grammar]

na pānaṃ salilasyāpi jātaṃ nendriyaraṃjanam |
na ca nidrāpi saṃjātā na tau saukhyamavindatām || 66 ||
[Analyze grammar]

tayorduḥkhitayoritthaṃ nirjagāma niśīthinī |
prātaḥ sūryodaye prāpte dvādaśyāṃ ca mayā tayoḥ || 67 ||
[Analyze grammar]

pippalavṛkṣarūpeṇa kṛtā bhaktidhṛtā hṛdi |
aśvattho'haṃ hi vṛkṣāṇāṃ bhavāmi mūrtimān yataḥ || 68 ||
[Analyze grammar]

tayorāśrayadātā'haṃ vrataṃ jayātithestayoḥ |
gaṇayan jāgarāḍhyaṃ ca phalaṃ vratasya vai dadau || 69 ||
[Analyze grammar]

tena phalaprabhāveṇa piśācatvaṃ gataṃ tayoḥ |
divyarūpau tu gandharvau pūrvarūpau babhūvatuḥ || 70 ||
[Analyze grammar]

purātanasnehayutau pūrvālaṃkāraśobhitau |
puṣpāvatīmālyavantau vimānavaramāsthitau || 71 ||
[Analyze grammar]

gatau svargaṃ ca devendraṃ praṇāmaṃ cakraturmudā |
tau devau devagandharvau vīkṣyendro vismito'bravīt || 72 ||
[Analyze grammar]

vadataṃ kena puṇyena vinaṣṭā vāṃ piśācatā |
mama śāpāttu muninā kena vai mocitau yuvām || 73 ||
[Analyze grammar]

prā śca tadā tau taṃ daivayogena devarāṭ |
vāsudevaprasādena jayāyāstu vratena ca || 74 ||
[Analyze grammar]

piśācatvaṃ vinaṣṭaṃ nau tava bhaktiprabhāvataḥ |
śrutveti maghavā hṛṣṭaḥ punastāvāha cādarāt || 75 ||
[Analyze grammar]

yuvāṃ hareḥ kṛpāpātravaryau jātau vratāhataḥ |
tasmātpūjyau mama jātau vratapuṇyaprabhāvataḥ || 76 ||
[Analyze grammar]

sadā sudhāṃ tu pibata vacanānme'tiharṣataḥ |
ramethāṃ ca sadā svarge yathāsaukhyaṃ yuvāṃ priyau || 77 ||
[Analyze grammar]

harivrataprakartāro harerbhaktiparāyaṇāḥ |
martyā amartyā ye kecittvasmatpūjyāḥ sadaiva te || 78 ||
[Analyze grammar]

evaṃ lakṣmi ca tau gandharvīgandharvau piśācakau |
punarjātau svarnivāsau jayāyā vratavaibhavāt || 79 ||
[Analyze grammar]

etasmātkāraṇāllakṣmi kartavyaṃ ca jayāvratam |
jayā pāpaharā puṇyapradā svargapradā tathā || 80 ||
[Analyze grammar]

brahmahatyādipāpānāṃ nāśinī mokṣadāyinī |
sarvadānāni dattāni kṛtaṃ yena jayāvratam || 81 ||
[Analyze grammar]

sarve'pi kratavastena kṛtāḥ kṛte jayāvrate |
kṛtāḥ paropakārāśca kṛte śreṣṭhe jayāvrate || 82 ||
[Analyze grammar]

dhanadhānyasutapatnīgṛhagovājisatpatim |
labhate māghaśuklaikādaśījayāvratena vai || 83 ||
[Analyze grammar]

nātra paratra kiñcidvai durlabhaṃ vratino bhavet |
sulabhaṃ syāddhareryogād durlabhaṃ naiva vidyate || 84 ||
[Analyze grammar]

kartavyaṃ sarvathā tasmādvrataṃ jayāsuvāsare |
kalpakoṭiṃ vaset kartā vaikuṇṭhe modate dhruvam || 85 ||
[Analyze grammar]

vratasyāsya kathāyāśca śravaṇātpaṭhanādapi |
agniṣṭomaphalaṃ syādvai bhuktiṃ muktiṃ ca vindati || 86 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne māghaśuklajayaikādaśīvratamāhātmyaṃ mālyavatīmālyavannāmagandharvayoḥ piśācatva |
prāptayoḥ vratena muktirityādinirūpaṇanāmā tricatvāriṃśadadhikadviśatatamo'dhyāyaḥ || 243 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 243

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: