Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 244 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīlakṣmīruvāca |
bhaktavallabha bhakteśa ramāvallabha matpate |
mama sarvasva gopāla lakṣmīpāla dayānidhe || 1 ||
[Analyze grammar]

dharmapāla sadācārapravartaka surārcita |
phālgunasya kṛṣṇapakṣe kā'bhidhā kathayasva sā || 2 ||
[Analyze grammar]

ekādaśyāstathā devaḥ kaḥ pūjyaḥ kīdṛśaṃ vratam |
kiṃ deyaṃ ca viśeṣeṇa tatsarvaṃ vada me hare || 3 ||
[Analyze grammar]

śrīnārāyaṇa uvāca |
phālgunasyā'site pakṣe vijayā nāma nāmataḥ |
ekādaśī matā sarvapāpakṣayakarī priye || 4 ||
[Analyze grammar]

pradyumno vratibhistatra pūjanīyo dhiyā saha |
pūjāyāṃ tulasī deyā phalaṃ jambīramarhaṇe || 5 ||
[Analyze grammar]

naivedye tu pradeyaṃ ca sohālikādi bhojanam |
dāne tūpānahau mukhyau yathāśraddhaṃ dhanādikam || 6 ||
[Analyze grammar]

ādarāccotsavaḥ kāryo viṣṇubhaktasamarhaṇam |
bhaktaiḥ śraddhāsamāyuktaistathā śrīśaparāyaṇaiḥ || 7 ||
[Analyze grammar]

kartavyaṃ ca prayatnenopoṣaṇaṃ vijayapradam |
yathā śuklā tathā kṛṣṇā hyupoṣyā dhyeyasiddhaye || 8 ||
[Analyze grammar]

asakṛjjaladugdhādipānānmithunasevanāt |
krodhanādaśrupātācca klośādikaraṇāttathā || 9 ||
[Analyze grammar]

cauryādidoṣaleśācca nopavāsaphalaṃ bhavet |
dānaṃ cātmavicāraśca dhyāna homo japo'rhaṇam || 10 ||
[Analyze grammar]

kartavyāni prayatnena vratinā phalakāṃkṣiṇā |
tajjapastatkathā śravyā hyekādaśyāṃ jayo bhavet || 11 ||
[Analyze grammar]

upavāsavirodhī cedannadarśanasaṃspṛśaḥ |
tyājyaḥ sa sarvathā sparśo hyupavāsadine priye || 12 ||
[Analyze grammar]

upavāsā'samarthastu kuryāt phalakṛtaṃ vratam |
mūlaṃ phalaṃ payastoyamupabhogyaṃ bhavecchubhe || 13 ||
[Analyze grammar]

aśaktasya tathā naktaṃ haviṣyānnamanodanam |
phalatilāśanaṃ cājyakṣīrāmbupānamityapi || 14 ||
[Analyze grammar]

gandhatāmbūlabhogāṃśca varjayed vratasiddhaye |
jāgaraṃ viṣṇupūjāṃ ca vinā tvardhaphalaṃ vratam || 15 ||
[Analyze grammar]

jāgaraṃ pūjanaṃ pūrṇaphaladaṃ vratino bhavet |
śṛṇu lakṣmi pravakṣyāmi vṛttāntaṃ vijayapradam || 16 ||
[Analyze grammar]

satyayugottare kāle jamadagnirmahāmuniḥ |
kauśikyāḥ sarito'raṇye hyavasaddhārmiko hi saḥ || 17 ||
[Analyze grammar]

snānasandhyādisatkarmaparaścāntaḥśuciḥ sadā |
dayādākṣiṇyamaunādikṣāntyādiguṇaśobhitaḥ || 18 ||
[Analyze grammar]

yajñayāgādinipuṇo devasevāparāyaṇaḥ |
yatkuṭyāṃ mūrtimānagnirjamatyarpitabhojanam || 19 ||
[Analyze grammar]

jamadagniḥ sa vai khyāto narmadātaṭamāvasan |
vrataṃ cāndrāyaṇaṃ kurvannārādhayati mādhavam || 20 ||
[Analyze grammar]

reṇukā tasya patnyāsīt sāpi dharmapativratā |
patidharmaparā sādhvī patiṃ saṃsevate'nvaham || 21 ||
[Analyze grammar]

yadṛcchālābhasantuṣṭau gate kālepi śāntigau |
brahma cārādhayatastau nāpatyaṃ prāpaturhi tau || 22 ||
[Analyze grammar]

ekadā reṇukā snātvā hareḥ pūjanapūrvikām |
patyuḥ pūjāṃ karoti sma tadā cintāṃ jagāma sā || 23 ||
[Analyze grammar]

patiḥ putrasvarūpeṇa jāyate iti vai śrutiḥ |
patirme darśanīyo'sti tathā putro'pi me bhavet || 24 ||
[Analyze grammar]

patirme navasṛṣṭeśca sarjane poṣaṇe'pi ca |
sṛṣṭeḥ saṃharaṇe cāpi samartho'sti tridevavat || 25 ||
[Analyze grammar]

devā yenā''kāritāścā''yānti yasya makhe'nvaham |
pūrayantīcchayā sarvaṃ tathā putro'pi me bhavet || 26 ||
[Analyze grammar]

kalpadrumāḥ kāmagāvo vasanti yasya mānase |
satpatirdevatulyo me bhavetputraḥ samīśitā || 27 ||
[Analyze grammar]

svargatulyāni saudhāni vaikuṇṭhasya samṛddhayaḥ |
golokasya rasā yasya saṃkalpe nivasanti hi || 28 ||
[Analyze grammar]

brahmatulyā pratiṣṭhā ca śaṃbhutulyā virāgatā |
śeṣasamāḥ siddhayaśca yatsaṃkalpe vasanti ca || 29 ||
[Analyze grammar]

muktiḥ karatale yasya lakṣmīścāśīrvaco'mṛte |
bhogāśca satyakāmādyā vasanti yasya sannidhau || 30 ||
[Analyze grammar]

vedā vidyāḥ kalā dākṣyaṃ yanmūrtau pravasanti ca |
brahmacaryādayaḥ sarve dharmāḥ santi ca yaddhṛdi || 31 ||
[Analyze grammar]

tasyarṣerjamadagneśca sutastatsadṛśo bhavet |
devā āśīḥpradānānme prayuñjantu sutāptaye || 32 ||
[Analyze grammar]

iti cintayamānaiva pūjayitvā svakaṃ patim |
dakṣapādāṃguṣṭhavāri hyapibad viṣṇumānasā || 33 ||
[Analyze grammar]

tāvattatrā'bhavadvāṇī vyomagā'timanoharā |
prasanno'smi ca te devi sadā te patisevayā || 34 ||
[Analyze grammar]

viṣṇurasti svāmirūpe sevāṃ gṛhṇan vasan sadā |
dadāmi te vaco devi reṇuke tava garbhajaḥ || 35 ||
[Analyze grammar]

bhavāmi tava putro'haṃ prabhuste patisadṛśaḥ |
nānyo'sti te patiprakhyaḥ patirūpo'smyahaṃ striyāḥ || 36 ||
[Analyze grammar]

tasmātpatyau kalpavṛkṣatulye kāmān dadāmi vai |
pativratābhyaḥ samyagvai vratasthābhyaḥ sutāṃstathā || 37 ||
[Analyze grammar]

śṛṇu mātarvrataṃ tatra kartavyaṃ ca tvayā yataḥ |
phaladaṃ putradaṃ loke khyātikṛnmokṣasādhanam || 38 ||
[Analyze grammar]

ekādaśyā vijayāyā vrataṃ saṃkalpapūrakam |
putraprāptau vijayaste bhaviṣyati yuge yuge || 39 ||
[Analyze grammar]

ityuktvā virarāmeyaṃ vāṇī ca reṇukāpi vai |
vrataṃ cakāra phālgunakṛṣṇaikādaśikātitheḥ || 40 ||
[Analyze grammar]

dānāni ca dadau viṣṇutuṣṭaye vividhāni hi |
prāpa putraṃ harestasya prasādācca vratāttathā || 41 ||
[Analyze grammar]

paraśurāmasaṃjño'sau viṣṇoraṃśo mahāprabhuḥ |
janmottaraṃ caturbāhuṃ rūpaṃ svaṃ dhṛtavān hariḥ || 42 ||
[Analyze grammar]

mātre svadarśanaṃ divyaṃ dadau śrīkamalāpatiḥ |
evaṃ kṛtvā vijayāṃ sā reṇukā sutavatyabhūt || 43 ||
[Analyze grammar]

śṛṇu priye tataścāyaṃ bālo viṣṇurdvijo'rbhakaḥ |
jamadagnisutaścāyaṃ munidharmaparo'bhavat || 44 ||
[Analyze grammar]

vipradharmānpālayaṃśca mānayan ṛṣidevatāḥ |
pūjayan śrīpatiṃ nityaṃ yajñopavītamāptavān || 45 ||
[Analyze grammar]

pitrā tu śikṣito vedānadhyagacchatsahāṃgakaiḥ |
vidyayā tejasā cānyo divākara ivābhavat || 46 ||
[Analyze grammar]

bālyādevābhavaccāpi pitranyūnaparākramaḥ |
trilokamārgāvyāhatagatikaḥ kamalāpatiḥ || 47 ||
[Analyze grammar]

viprakumāro brahmiṣṭho brahmacaryaparāyaṇaḥ |
yasya saṃdarśanānmuktiṃ yānti vai mānavā bhuvi || 48 ||
[Analyze grammar]

yasya saṃsevanād devā devatvaṃ svargasampadaḥ |
avāpuścānyajīvāśca lokapālakatāṃ parām || 49 ||
[Analyze grammar]

so'yaṃ bhikṣukakuṭyāṃ vai vartate'raṇyabhūmiṣu |
līlā nārāyaṇasyaiva dīnānāṃ mokṣakāriṇī || 50 ||
[Analyze grammar]

athaikadā śṛṇu lakṣmi jātaṃ kṣatraṃ samuddhatam |
gaṇayatyeva naiva svapūjyānāraṇyakāndvijān || 11 ||
[Analyze grammar]

māhiṣmatyā bhūpatiśca sahasrārjunanāmakaḥ |
candravaṃśī kṛtavīryātmajo bāhuparākramaḥ || 52 ||
[Analyze grammar]

nārāyaṇāvatāraṃ saḥ dattātreyaṃ tapasvinam |
prasannīkṛtya sevābhiryudhi bāhusahasrakam || 53 ||
[Analyze grammar]

tathā yogaprabhāvasya siddhiṃ lebhe śrīdattataḥ |
yadṛcchayā sa mṛgayāṃ vicaran gahane vane || 54 ||
[Analyze grammar]

mahatā svasya sainyena sahito'raṇyabhūmiṣu |
paryaṭannāśramaṃ cāyājjamadagnermahāmuneḥ || 55 ||
[Analyze grammar]

tasmai rājñe tu ṛṣiṇā pūjāsatkāramānanam |
sasainyāmātyavāhāya dattaṃ yogabalād bahu || 56 ||
[Analyze grammar]

kāmadhenoḥ prasādena svargādadhikavaibhavān |
prakaṭīkṛtya tatraiva tadānīṃ saḥ tamārcayat || 57 ||
[Analyze grammar]

rājā''lokya gatāścātivismayaṃ munivaibhavam |
svaiśvaryātiśayitaṃ cā'dṛṣṭaṃ caivā'śrutaṃ kvacit || 58 ||
[Analyze grammar]

sarvavibhūtisaudhādisamutpattiparākramām |
kāmadhenuṃ sa tu jñātvā hyupājahāra tāṃ balāt || 59 ||
[Analyze grammar]

krandantīṃ vatsasahitāṃ ninye svanagaraṃ hi saḥ |
tadānīṃ paraśurāmo gato'bhūttu gṛhādbahiḥ || 60 ||
[Analyze grammar]

āgataḥ san gṛhe dṛṣṭavān krandantīṃ svamātaram |
tataḥ śrutvā tu nṛpaterdaurātmyaṃ krodhamāpa saḥ || 61 ||
[Analyze grammar]

mātre prāha tu kiṃ kāryaṃ mayā putreṇa me vada |
vijayo me bhaveccaiva yathā tanniṣkrayo bhavet || 62 ||
[Analyze grammar]

tathā darśaya me mātaḥ kiṃ karomi vadā'dhunā |
śikṣaye'smyapradhṛṣyo'haṃ kṣatramutpathagāminam || 63 ||
[Analyze grammar]

tathā me śādhi me mātaḥ putro'haṃ sevakastava |
mātroktaṃ putra te samyag vijayo'stu tathā kuru || 64 ||
[Analyze grammar]

anapatyā ca pūrvaṃ yad vrataṃ putrecchayā hyaham |
vijayaikādaśītitheḥ tadā kṛtavatī hariḥ || 65 ||
[Analyze grammar]

prasanno'bhūcca matkukṣau tvadrūpo janma cāptavān |
tvaṃ vai hariḥ svayaṃ cāsi paśya haste dhanuḥ śubham || 66 ||
[Analyze grammar]

paraśuṃ ca patākāṃ ca rekhārūpān vilokaya |
kuru ca tvaṃ vijayaikādaśītithervrataṃ śubham || 67 ||
[Analyze grammar]

vijayaste sadā bhaviṣyati kṣatriyayodhane |
kṣatriyāṇāṃ śikṣaṇāya vrataṃ kuru suputraka || 68 ||
[Analyze grammar]

tato daṇḍapradānāya yāhi te vijayo'stu vai |
ityuktaḥ paraśurāmaścakāra vijayātitheḥ || 69 ||
[Analyze grammar]

vrataṃ phālgunakṛṣṇe tu nirjalaṃ mātṛvākyataḥ |
daśamyāṃ naktabhojī ca rātrau bhūśayanastathā || 70 ||
[Analyze grammar]

prātaḥ snānottaraṃ devaṃ pradyamnaṃ dhīyutaṃ tathā |
vijayāsahitaṃ kṛṣṇaṃ pupūja bhāvabhaktitaḥ || 71 ||
[Analyze grammar]

kṛtvā tu sarvatobhadramaṇḍale tatra sadghaṭam |
ratnapallavavastrādijalagandhādisaṃyutam || 72 ||
[Analyze grammar]

saṃsthāpya ca tatastasyopari tilabhṛtāṃ śubhām |
sthālīṃ sannyasya mūrtiṃ sthāpayitvā svarṇanirmitām || 73 ||
[Analyze grammar]

prādyumnīṃ dhīsthitapārśvāṃ pupūja bahuvastubhiḥ |
pañcāmṛtajalaiḥ snāpayitvā datvopavītakam || 74 ||
[Analyze grammar]

vastrabhūṣādyalaṃkārairbhūṣayitvā samarcya ca |
candanādisugandhaiścā'kṣatādyaiśca supuṣpakaiḥ || 75 ||
[Analyze grammar]

phalādibhiśca saṃpūjya tulasīmañjarīdalaiḥ |
dhūpadīpādidānaiśca pradakṣiṇāstavādibhiḥ || 76 ||
[Analyze grammar]

ārārtrikaistathā kṣamāparādhanaiḥ pupūja saḥ |
madhyāhnepi tathā saṃpūjyā''rpayadbhojana jalam || 77 ||
[Analyze grammar]

sāyaṃ ṣoḍaśabhiḥ śreṣṭhairupacāraiḥ pupūja saḥ |
vedaghoṣaiḥ kathākhyānairjāgaraṇaṃ cakāra saḥ || 78 ||
[Analyze grammar]

yāvad brāhmamuhūrtaṃ ca jātaṃ tāvatsvayaṃ punaḥ |
snātvā cakāra devasya pūjanaṃ praṇayānvitaḥ || 79 ||
[Analyze grammar]

cakāra prārthanāṃ deva vijayāyā vratena me |
viprasyā'natiśaktasya svabhāvamṛdulasya ca || 80 ||
[Analyze grammar]

krūrakāpathagenaiva kṣatreṇa saha yodhane |
vijayo bhavatāt kṛṣṇa hyakṣato'dhṛṣya eva ca || 81 ||
[Analyze grammar]

śikṣituṃ kāpathasthaṃ vai kṣatraṃ kālo'yamāgataḥ |
mama miṣeṇa bhagavān kuru tvaṃ vijayaṃ svayam || 82 ||
[Analyze grammar]

yāvadabhyarthayatyevaṃ tadā viṣṇuścaturbhujaḥ |
prādurbhūya tamuvāca vijayaste'stu sarvathā || 83 ||
[Analyze grammar]

vijayāyā vratenā'haṃ prasanno'smi dvijottama |
mama rūpo'si viprendra nārāyaṇāṃśa eva ha || 84 ||
[Analyze grammar]

vijayaikādaśikāyāḥ phalena vijayastava |
bhavatād bhūmipālānāṃ śikṣaṇaṃ tvannimittakam || 85 ||
[Analyze grammar]

śāstṛṇāṃ kṣitipānāṃ cetkupaye vai gatirbhavet |
tadā teṣāṃ praśāstāro brāhmaṇāstu mayā kṛtāḥ || 86 ||
[Analyze grammar]

kṣatriyāṇāṃ balaṃ dharmād viprāṇāṃ brahmajaṃ balam |
adhārmikāṇāṃ kṣatrāṇāṃ śāsanaṃ viprasātkṛtam || 87 ||
[Analyze grammar]

tasmād viprendra yuddhyasva śādhi kṣatraṃ vigarvagam |
vijayāyā vratenātra bhūloke vijayastava || 88 ||
[Analyze grammar]

māṃ vihāyā'stu trailokye vijayaste'bhito diśi |
ityuktvā bhagavān viṣṇustatra cādṛśyatāṃ gataḥ || 89 ||
[Analyze grammar]

parśurāmo'pi paraśuṃ tīkṣṇadhāraṃ dhanustathā |
bāṇān khaṅgaṃ carmaśaktiṃ cakraṃ cādāya caikalaḥ || 90 ||
[Analyze grammar]

yayau yatra kārtavīryo māhiṣmatyāḥ patirnṛpaḥ |
sahasrārjunanāmā'sau sahasrakaraśobhitaḥ || 91 ||
[Analyze grammar]

virājate svabhavane tatra tvākṣipya bhūpatim |
rāmaḥ prāha mahāduṣṭa kāmadhenuprahāraka || 92 ||
[Analyze grammar]

prāṇaglahārthaṃ nirgaccha kurvāsvādaṃ svakarmaṇaḥ |
prāṇāndehi raṇaṃ dehi kāmadhenuṃ pradehi me || 93 ||
[Analyze grammar]

yadvā parājayaṃ dehi rāmavākyaṃ hi śāśvatam |
śrutvaivaṃ krodhamāpanno yuyodhātibalo'rjunaḥ || 94 ||
[Analyze grammar]

kintu bāhusahasraṃ vai chinnamasya pramūlataḥ |
tīkṣṇayā divyayā yuddhe rāmaparaśudhārāyā || 95 ||
[Analyze grammar]

bahvyo'kṣauhiṇya evāsya vidāritā dvijena vai |
nāśitāstasya putrāścā'rjuno'pi māritastadā || 96 ||
[Analyze grammar]

kāmadhenuṃ punaḥ prāpya tato divaṃ yayau svayam |
kṣatriyāṇāṃ vināśāya pṛthivyāṃ vicacāra ha || 97 ||
[Analyze grammar]

ekaviṃśatikṛtvaḥ saḥ kṣatriyā'ntakaro'bhavat |
vijayaikādaśīvratabalena vijayī bhuvi || 98 ||
[Analyze grammar]

samabhūdvipravaryo'sau rāmo rājīvalocanaḥ |
prāptā dhenurjitaṃ kṣatraṃ hyarjuno nihato raṇe || 99 ||
[Analyze grammar]

iha loke jayaḥ prāpto rāmeṇa vijayāvratāt |
viṣṇoḥ sudarśanacakrāvatāro'rjuna āsa ha || 100 ||
[Analyze grammar]

tathāpi nihataḥ parśurāmeṇa kāpathavrataḥ |
paṭhanācchravaṇāścāpi vājapeyaphalaṃ bhavet || 101 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne phālgunakṛṣṇavijayaikādaśīvratamāhātmye sahasrārjunanāśārthaṃ tapasā parśurāmavijayaścaityādinirūpaṇanāmā catuścatvāriṃśadadhikadviśatatamo'dhyāyaḥ || 244 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 244

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: