Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 242 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīlakṣmīruvāca |
mahāviṣṇo hare vāsudeva lakṣmīpate prabho |
anugrahaṃ paraṃ kṛtvā vada māghā'site dale || 1 ||
[Analyze grammar]

ekādaśī ca kiṃnāmnī kaścādhipatirīśvaraḥ |
vidhiḥ phalaṃ ca dānāni vaiśeṣikaṃ ca yadbhavet || 2 ||
[Analyze grammar]

śrīnārāyaṇa uvāca |
śṛṇu priye māghakṛṣṇaikādaśī ṣaṭtilābhidhā |
nāmnāsti tatpatirvāsudevaḥ śrīpriyayā saha || 3 ||
[Analyze grammar]

pūjanīyaḥ sthalapadmairgulābjaiḥ komalaistathā |
naivedye ghṛtapūrāśca prārghyaṃ drākṣāphalāni ca || 4 ||
[Analyze grammar]

ūrṇāvastrāṇi deyāni kambalādīni bhāvataḥ |
methikāpākabhakṣyāṇi māṣalaḍḍukabhojanam || 5 ||
[Analyze grammar]

anyatpuṣṭikaraṃ dravyaṃ śītahārakakaṃcukam |
evamādīni deyāni pūjādānādikarmasu || 6 ||
[Analyze grammar]

tiladeyaṃ samākhyātā sarvapāpapraṇāśinī |
dālbhyaṃ prāha pulastyaḥ prāg vratamasyāḥ sukhapradam || 7 ||
[Analyze grammar]

manuṣyā yauvanopetā dāridryaduḥkhakarṣitāḥ |
jīvikārthaṃ ca pāpāni kurvanti tvavaśāśca ye || 8 ||
[Analyze grammar]

brahmahatyābālahatyāstrīhatyāgovadhādikam |
hiṃsanaṃ paradravyāpahāraṃ ca vyasanāni ca || 9 ||
[Analyze grammar]

svadāreṣvaprasakiṃ ca parasmṛddhivināśanam |
prasahya duḥkhadāyitvaṃ gurūnindā'nṛtāni ca || 10 ||
[Analyze grammar]

duṣṭakarmaprajīvitvaṃ kanyāvikrayaṇaṃ tathā |
rasā'niṣṭavimiśratvaṃ viśvāsaghātavañcanam || 11 ||
[Analyze grammar]

evamādīni pāpāni nareṣu yāni rāgataḥ |
bhavanti cātha jāyante teṣāṃ nāśakaraṃ vratam || 12 ||
[Analyze grammar]

tiladaikādaśīrūpaṃ sarvapāpapradāhakam |
prabalaṃ māghamāse tadvrataṃ kṛṣṇe dale kṛtam || 13 ||
[Analyze grammar]

śodhayeccāntaraṃ jantoḥ pāpāni kṣālayettathā |
naitādṛśaṃ vrataṃ cānyad drāgeva jantuśodhakam || 14 ||
[Analyze grammar]

māghasnāyī vratī māghe kṛṣṇe daśamīvāsare |
ekabhukto bhavet paścād rātrau pṛthvyāṃ śayīta ca || 15 ||
[Analyze grammar]

brahmacārī bhaveccaivaikādaśyāṃ brāhmasaṃjñake |
muhūrte ca samutthāya smarennārāyaṇaṃ hṛdi || 16 ||
[Analyze grammar]

gṛhṇīyācca varīṣṭhānāṃ satāṃ ca sātvatāṃ tathā |
nāmāni ca harernāmabhajanaṃ kṣaṇamācaret || 17 ||
[Analyze grammar]

tālikāṃ vādayitvā ca mūrtiṃ smṛtvā punaḥ punaḥ |
hare rāma ghanaśyāma svāmin nārāyaṇa prabho || 18 ||
[Analyze grammar]

tavāsmi nityadā bhakte mayi tiṣṭha pramokṣada |
iti stutvā tato yāyācchaucārthaṃ bahireva ca || 19 ||
[Analyze grammar]

mṛdā jalena śuddhiṃ ca kṛtvā gaṇḍūṣakāṃścaret |
tilacūrṇaṃ tato dehe samyagudvartayed vratī || 20 ||
[Analyze grammar]

satilasalilenātha snāyānnāma harergṛṇan |
tilahomaṃ prakuryācca tilavāri pibettathā || 21 ||
[Analyze grammar]

tiladānaṃ prakuryācca tilabhojanamācaret |
tilasnāyī tilodvartī tilahomī tilodakī || 22 ||
[Analyze grammar]

tiladātā tilabhoktā ṣaṭatilā pāpanāśinī |
tilaprarohājjāyante yāvacchākhāstilāni ca || 23 ||
[Analyze grammar]

tāvadvarṣasahasrāṇi svargaloke mahīyate |
kṛṣṇatilā matāḥ śreṣṭhāḥ snāne dāne prapūjane || 24 ||
[Analyze grammar]

snātvā vratī tiladāyāḥ prātareva prapūjayet |
vāsudevaṃ śriyā yuktaṃ navaiḥ ṣoḍaśavastubhiḥ || 25 ||
[Analyze grammar]

puṣpāṃjalipradāne ca prārthayecchaṭtilāvratam |
kariṣye nātha nirvighnaṃ me tadastu phalapradam || 26 ||
[Analyze grammar]

tava kṛpākaṇenāpi vratasampūrṇatā bhavet |
kāmakrodhādyahaṃlobhapaiśunyādi na me'stu vai || 27 ||
[Analyze grammar]

ityabhyarthya guruṃ natvā smṛtvā śrīharimeva ca |
prātaśca sarvatobhadramaṇḍalaṃ kārayed vratī || 28 ||
[Analyze grammar]

tanmadhye svarṇajaṃ yadvā tāmrajaṃ ghaṭamuttamam |
pañcapallavasadratnajalādyaiḥ saṃprapūritam || 29 ||
[Analyze grammar]

sthāpayettaṃ ca vastreṇa sūtreṇāpi ca veṣṭayet |
pūjayettaṃ tatastasyopari kṛṣṇatilabhṛtam || 30 ||
[Analyze grammar]

sthālīpātraṃ sthāpayecca tatra mūrtiṃ suvarṇajām |
vinyasyed vāsudevasya śrīpriyāṣaṭtilāyutām || 31 ||
[Analyze grammar]

pañcāmṛtajalaistāṃ ca snāpayedabhiṣecanaiḥ |
vastrādi ca vibhūṣādi tvalaṃkārāṃśca dhārayet || 32 ||
[Analyze grammar]

gulālakuṃkumā'bīracandanā'kṣatahārakaiḥ |
dhūpadīpasunaivedyajalatāmbūlasatphalaiḥ || 33 ||
[Analyze grammar]

kūṣmāṇḍairnārikelaiścā'mṛtaiśca bījapūrakaiḥ |
pradakṣiṇādaṇḍavatsunamaskārastavādibhiḥ || 34 ||
[Analyze grammar]

pūjayecchrīvāsudevaṃ kṣamāpayetpunaḥ punaḥ |
naivedyaṃ bhojayetpāne salilaṃ miṣṭamarpayet || 35 ||
[Analyze grammar]

tāmbūlaṃ karpūragandhailātvaṅlavaṃgayuk dadet |
paryaṃkaṃ sopakaraṇaṃ darpaṇaṃ vyajanaṃ tathā || 36 ||
[Analyze grammar]

cāmaraṃ puṣpagucchāṃśca bhaktitaḥ prasamarpayet |
nīrājayennavavāraṃ tato natvā ca keśavam || 37 ||
[Analyze grammar]

svavyāvahārikaṃ kuryād vrate vighnaṃ yathā na vai |
madhyāhne haraye dadyān miṣṭaṃ śubhaṃ subhojanam || 38 ||
[Analyze grammar]

jalaṃ dadyāt phalaṃ dadyānmukhaśuddhikalīṭikām |
sugandhasāraṃ gandhāḍhyasthalapadmārkavāri ca || 39 ||
[Analyze grammar]

sāyaṃ cāpi hareḥ samyak pūjanaṃ tvācared vratī |
ārārtrikādikaṃ sarve bhojanaṃ cāpi kārayet || 40 ||
[Analyze grammar]

pūrvaṃ daśadinebhyaśca vratī snāto janaḥ svayam |
bhūmyapatitaṃ saṃgṛhya gomayaṃ tatra sa vratī || 41 ||
[Analyze grammar]

tilānprakṣipya kārpāsaṃ piṇḍikāścaiva kārayet |
aṣṭottaraśatasaṃkhyāḥ yataḥ śuṣkā bhavanti te || 42 ||
[Analyze grammar]

atha māghe kṛṣṇapakṣasyaikādaśyāṃ ca mūlabhe |
ārdrāyāṃ vā niśi homaṃ harernāmatrirācaret || 43 ||
[Analyze grammar]

rātrau jāgaraṇaṃ kuryād viṣṇupadyāni gāpayet |
dvādaśyāṃ prātarutthāya snātvā pūjanamācaret || 44 ||
[Analyze grammar]

vastubhiḥ ṣoḍaśavidhairdānaṃ śrīgurave'rpayet |
kuṃbhaṃ svarṇamayīṃ mūrtiṃ mudrāḥ svarṇāśca rājatīḥ || 45 ||
[Analyze grammar]

tilapātraṃ ca śayyāṃ ca vastrāṇi dhānyasadrasān |
chatropānahapātrāṇi dadyānme prīyatāṃ hariḥ || 46 ||
[Analyze grammar]

kṛṣṇā dhenuḥ pradātavyā tilapātraṃ prapūritam |
gurave'rpaṇamatroktaṃ viprāya vā kuṭumbine || 47 ||
[Analyze grammar]

svargādau tvannapānādi labhyate tiladānataḥ |
mokṣe'pi śāśvatī tṛptirjāyate muktibhāginaḥ || 48 ||
[Analyze grammar]

kṛtaṃ sarvaṃ na kṛtaṃ cedannadānaṃ tilārpaṇam |
tadā'mutra milet sarvamannaṃ naiva milettataḥ || 49 ||
[Analyze grammar]

tilānnādi pradātavyaṃ sarvaṃ dātavyameva ca |
yadyat tvapekṣyate cātra strīputragṛhavāṭikāḥ || 50 ||
[Analyze grammar]

udyānāni gomahiṣyo gajā'śvājādayastathā |
vāhanāni vimānāni gṛhopakaraṇāni ca || 51 ||
[Analyze grammar]

daihāni sādhanānyatra dharmārthakāmanādayaḥ |
svarṇabhūṣāśca bhojyāni peyāni vividhāni ca || 52 ||
[Analyze grammar]

dṛśyānyathāpi bhogyāni śravyāṇi raṃjanāni ca |
deyānyekādaśīlābhe dānāni vividhāni ca || 53 ||
[Analyze grammar]

tāni lakṣaguṇānyeva prāpsyante'mutra puṇyataḥ |
tasmādekādaśīkarttā dātavyāni viśeṣataḥ || 54 ||
[Analyze grammar]

śṛṇvatrārthe kathāṃ prācyāṃ brāhmaṇyā romaharṣaṇām |
purā kṛtayuge nāmnā kapilā brāhmaṇī satī || 55 ||
[Analyze grammar]

vidyāvatī kumārī sā brahmacaryaparāyaṇā |
ātmajñānavatī devapūjāprītimatī sadā || 56 ||
[Analyze grammar]

svargādiphalavāñcchāḍhyā vartate smā'parigrahā |
śarīraṃ kleśitaṃ caiva tayopoṣaṇasadvrataiḥ || 57 ||
[Analyze grammar]

yadyadupārjyate vidyājñānādyaiśca gṛhādikam |
tattatsamarpyate dāne satpātre samaye śubhe || 58 ||
[Analyze grammar]

devānāṃ brāhmaṇānāṃ ca kumārīṇāṃ satāṃ tathā |
sādhvīnāṃ brahmaniṣṭhānāṃ pradadānā gṛhāṇi sā || 59 ||
[Analyze grammar]

anyānyupakaraṇāni pradadānā mahāsatī |
vartate sarvadā devapūjau sukhakāmyayā || 60 ||
[Analyze grammar]

atitṛṣṇāmahāmohavyāptā nārīsvabhāvataḥ |
ātmajñānaṃ ca kurute sukhecchāṃ na jahāti sā || 61 ||
[Analyze grammar]

annaṃ tu sulabhaṃ jñātvā dadātyannaṃ na bhikṣuke |
sādhavastarpitā naiva bālakā na ca bhojitāḥ || 62 ||
[Analyze grammar]

anyatsarvaṃ pradattaṃ vai na dattaṃ tvannamaṇvapi |
na dattā bhikṣuke bhikṣā kevalā'jñānaleśataḥ || 63 ||
[Analyze grammar]

ekadā mama bhaktāyāstasyā me'bhūt sucintanam |
śuddhamatyāḥ śarīraṃ hi vrataiḥ kṛcchrairna saṃśayaḥ || 64 ||
[Analyze grammar]

pūjitaśca harirdevo bahubhirvastubhirmuhuḥ |
arcito vaiṣṇavo lokaḥ kāyakleśena tattvataḥ || 65 ||
[Analyze grammar]

sarvaṃ kṛtaṃ sakāmaṃ sakāmanayā'nayā śubham |
svargaṃ tasyāḥ kṛte tvasti parantvatrā'nayā kvacit || 66 ||
[Analyze grammar]

na kṛtaṃ tvannadānaṃ hi nirmūlyaṃ vigaṇayya ca |
tato'syāḥ svargalokeṣu bhavennānnamupasthitam || 67 ||
[Analyze grammar]

annadānena bhojyaṃ cāmṛtaṃ svarge hyavāpyate |
dattaṃ vai prāpyate tatra yena tṛptiḥ parā bhavet || 68 ||
[Analyze grammar]

tasmānmayā svabhaktāyāḥ saukhyārthaṃ tatra sarvathā |
bhikṣukasya svarūpeṇa yācanīyaṃ hi bhojanam || 69 ||
[Analyze grammar]

annaṃ dāsyati mahyaṃ sā svarge tatphalamāpsyate |
evaṃ lakṣmi vicintyā'haṃ martyalokamupāgataḥ || 70 ||
[Analyze grammar]

kapilasvāmirūpeṇa bhikṣārthaṃ tadgṛhaṃ gataḥ |
bhavatī bhikṣāṃ dehīti bhikṣāṃ yācitavānaham || 71 ||
[Analyze grammar]

sā manmūrteśca madhyāhne pūjāyāṃ vyāpṛtā'bhavat |
vighnaṃ jñātvā'tha pūjāyāṃ bhikṣāphalaśatojjhitā || 72 ||
[Analyze grammar]

roṣavegācca tatkāle nāvocat kiṃcideva hi |
punareva mayā proktā dehi bhikṣāṃ tu sundari || 73 ||
[Analyze grammar]

pūjāprasattayā tatra tulasīmṛttikā tathā |
gṛhītā jalasiktā ca piṇḍarūpā svabhāvataḥ || 74 ||
[Analyze grammar]

tataḥ kopena mahatā mṛtpiṇḍastāmrabhājane |
mama pātre tayā kṣipto na dattaṃ tvannamaṇvapi || 75 ||
[Analyze grammar]

mayā'nnaṃ bhikṣitaṃ nāmnā nārpitaṃ tu tathāpi me |
gālīdānādinā cāhaṃ tayā niṣkāsito bahiḥ || 76 ||
[Analyze grammar]

gato'haṃ svasya vaikuṇṭhaṃ mṛtā kālena tāpasī |
brahmacaryaprabhāveṇa gṛhadānādinā tu sā || 77 ||
[Analyze grammar]

devī bhūtvā gatā svargaṃ devībhiḥ satkṛtā divi |
mṛtpiṇḍikāpradānasya phalaṃ prāptaṃ gṛhaṃ śubham || 78 ||
[Analyze grammar]

sarvasmṛddhibharaṃ kintu dhānyarāśivivarjitam |
gṛhaṃ divyaṃ paśyati sma bhojyaṃ kiñcinna dṛśyate || 79 ||
[Analyze grammar]

gṛhāttasmādviniṣkrāntā cāgatā mama mandiram |
jalopari dvitīyaṃ yadvaikuṇṭhaṃ me'sti tatra vai || 80 ||
[Analyze grammar]

brahmacaryaprabhāvā sā kapilā sūryasadṛśī |
krodhāviṣṭā hyavocanmāṃ bhojyaṃ kinna gṛhe mama || 81 ||
[Analyze grammar]

annahīno mahāsaudho labdho divyastriviṣṭape |
yatra nāstyamṛtaṃ kiñcit khādyaṃ peyaṃ na vidyate || 82 ||
[Analyze grammar]

bhogasthale mahāsvarge jīvitavyaṃ mayā katham |
tasmād dehi mahāviṣṇo bhaktāyai bhojanaṃ prabho || 83 ||
[Analyze grammar]

anyathā na mayā stheyaṃ śmaśānasadṛśe gṛhe |
mayoktaṃ ca tadā tasyai nā'nnaṃ dattaṃ tvayā kvacit || 84 ||
[Analyze grammar]

brāhmaṇebhyo'thavā sadbhyaḥ sādhvībhyo vā na cārpitam |
mayā bhikṣā'rthitā tvatto mṛtpiṇḍastvarpitastvayā || 85 ||
[Analyze grammar]

smaryate vā navā sādhvi tatphalaṃ nā'nnamāpyate |
karmabhūmau kṛtaṃ dattaṃ phalaṃ svarge tvavāpyate || 86 ||
[Analyze grammar]

tvayā'nnaṃ na pradattaṃ vai prapadyeta kuto divi |
tathāpi bhaktā tvaṃ hyanugrāhyā sadā mayā || 87 ||
[Analyze grammar]

mṛttikādānato bhikṣā phalaṃ te mṛttikā'pi vai |
annarūpeṇa bhavatu sadā bhuṃkṣyāmṛta phalam || 88 ||
[Analyze grammar]

tvayā vrataiśca kṛcchraiśca sūpavāsairanekaśaḥ |
pūjābhirarcitaścāhaṃ tatphalaṃ te gṛhe'mṛtam || 89 ||
[Analyze grammar]

bhavatānmā gṛhaṃ śūnyaṃ sadā me bhavatu priyā |
gaccha svargaṃ nūtanāṃ tvāṃ draṣṭuṃ kautuhalānvitāḥ || 90 ||
[Analyze grammar]

āgamiṣyanti devyaśca ṣaṭtilāvratakārikāḥ |
dvāraṃ nodghāṭanīyaṃ ca tvayā stheyamadarśane || 91 ||
[Analyze grammar]

yadi tāsāmāgrahaścet tava darśanakāraṇe |
vācyaṃ tābhyastadā devyo yadi darśanamiṣyate || 92 ||
[Analyze grammar]

dadata ṣaṭtilāpuṇyaṃ bhavatībhistu prākkṛtam |
udghāṭayāmi dvāraṃ ca māṃ paśyantu haripriyām || 93 ||
[Analyze grammar]

tābhirdattaṃ tadā puṇyaṃ ṣaṭtilaikādaśībhavam |
udghāṭitaṃ tato dvāraṃ dṛṣṭā tābhirharipriyā || 94 ||
[Analyze grammar]

na devī na ca gāndharvī nāsurī na ca pannagī |
nānyāpi tādṛśī divyā svarge'bhūt kapilā yathā || 95 ||
[Analyze grammar]

hareryogānmahālakṣmi tvatsamā sā'bhavad divi |
rūpakāntisamāyuktā vaiṣṇavī mama vallabhā || 96 ||
[Analyze grammar]

ṣaṭtilāphalalābhena saudho'nnāmṛtasaṃbhṛtaḥ |
samabhavattadā drākca nānyatrā'to'dhikaṃ hyabhūt || 97 ||
[Analyze grammar]

bhavanaṃ bahusampannaṃ ṣaṭtilāpuṇyalābhataḥ |
dhanadhānyasuvastrādisvarṇarūpyādisaṃbhṛtam || 98 ||
[Analyze grammar]

bhuktaṃ ca kalpaparyantaṃ tataḥ kapilayā tayā |
nitye laye samāyātā kapilā mama mandiram || 99 ||
[Analyze grammar]

caturbhujābhavattatra ramārūpā mama priyā |
bhajate māṃ sakhī te sā sevanānme'tibhāvataḥ || 100 ||
[Analyze grammar]

tato yaistu kṛtaṃ sākṣāt ṣaṭtilāvratamuttamam |
kiṃ kiṃ tena na cāpyeta sarvaṃ prāpyeta sarvathā || 101 ||
[Analyze grammar]

labhed bhuktiṃ ca muktiṃ ca madyogāttiladāvratī |
vittaśāṭhyaṃ na kartavyaṃ lobhaḥ kāryo na tu kvacit || 102 ||
[Analyze grammar]

dānaṃ sarvavidhaṃ deyaṃ dattaṃ prāpyeta bhāvini |
ātmavittānusāreṇa tilān dhānyāni dāpayet || 103 ||
[Analyze grammar]

vastrānnavāhanayānagṛhavāryupasādhanam |
nairogyaṃ labhate'mutra dadate yo'tra janmani || 104 ||
[Analyze grammar]

na dāridryaṃ na ca kaṣṭaṃ na daurbhāgyaṃ na śūnyatām |
na bhinnatvaṃ vrajed bhaktaḥ ṣaṭtilāyā upoṣaṇāt || 105 ||
[Analyze grammar]

tasmād vrataṃ prakartavyaṃ tiladānaṃ vidhānataḥ |
pātakairmucyate bhuktiṃ muktiṃ ca labhate'tigām || 106 ||
[Analyze grammar]

ya idaṃ śṛṇuyād yadvā śrāvayecca paṭhecca vā |
tasya puṇyaṃ ṣaṭtilāyā vratajaṃ bhavati priye || 107 ||
[Analyze grammar]

nāśubhaṃ śiṣyate kiṃcitparatrā'tra virodhakṛt |
ātmapuṇyaṃ vrajedvipro vijayaṃ kṣatriyo vrajet || 108 ||
[Analyze grammar]

dhanasmṛddhiṃ vrajed vaiśyaḥ sukhaṃ cānyo lasetparam |
dharmaṃ prāpnoti dharmārthī kāmārthī pramadāṃ labhet || 109 ||
[Analyze grammar]

dhanārthī dhanamāpnoti putrārthī satsutaṃ laset |
yaśovipulamāpnoti jñātimūrdhanyamityapi || 110 ||
[Analyze grammar]

acaṃcalā śriyaṃ labdhvā śreyaḥ paramavāpnuyāt |
bhayanāśo bhavatyasya tejovīryaṃ ca vindati || 111 ||
[Analyze grammar]

ṣaṭtilāvratasampannā nārī priyapatiṃ laset |
putrapautradhanadhānyā'khaṇḍasaubhāgyamāpnuyāt || 112 ||
[Analyze grammar]

labdhvā kāmasukhaṃ cātra divi devī pramodate |
vaiṣṇavī ca ramā bhūtvā hareḥ śayyāsu modate || 113 ||
[Analyze grammar]

vaikuṇṭhe cātha goloke yauvanārthasukhāni || 3 ||
[Analyze grammar]

aśnute svapatikṛṣṇahariṇā saha sarvadā || 114 ||
[Analyze grammar]

ṣaṭtilāyāḥ samaṃ cānyad vrataṃ nāsti sukhapradam |
padmayā ca kṛtaṃ pūrvaṃ sā tvaṃ lakṣmīrmamā'si vai || 115 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne māghakṛṣṇaṣaṭtilaikādaśīvratamāhātmyaṃ vratapuṇyāt kapilānāryā devītvaṃ ramātvaṃ cetyādinirū |
paṇanāmā dvicatvāriṃśadadhikadviśatatamo'dhyāyaḥ || 242 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 242

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: